________________
० राय धनपतसिंघ बहारका जैनागमसंग्रह, नाग ४३ मा. 'जनोदरता । छनोदरस्य नाव ऊनोदरता।सा पुनर्जिविधा व्यतो जावतश्च । तत्र - व्यत उपकरणजक्तपान विषया। तत्रोपकरणे जिनकदिपकादीनामन्येषां वा तदन्यासपराणामवगन्तव्या न पुनरन्येषाम् । उपध्यत्नावे समग्रसंयमानावादतिरिक्ताग्रहणतो वोनोदरतेति । उक्तं च “ ॥ जं व उवयारे, उवगरणं तं मि होश उवगरणं ॥ अश्रेग अहिगरणं, अजयं अजउँ परिहरंतो ॥” इत्यादि । जक्तपानोनोदरता पुनरात्मीयाहारादिमानपरित्यागवतो वेदितव्या । उक्तं च ॥ " बत्तीसं किर कवला, आहारो कुछिपूर नणि ॥ पुरिसस्स महि विश्राए, अहावीसं हवे कवला ॥ कवलाण य परिमाणं, कुक्कुडिअंडयपमाणमेत्तं तु ॥ जो वा अवि गिअवयणो, वयणम्मिबुहेद्य वीसबो ॥” इत्यादि । एवं व्यवस्थिते सत्यूनोदरताल्पाहारा दिनेदतः पञ्चविधा नवति । उक्तं च ॥" अप्पाहार अवट्ठा, पुनागपत्ता तहेव किंचूणा॥ अहवालस सोलस, चउवीस तहेकतीसा य ॥" अयमत्र नावार्थः । अल्पाहारोनोदरता नामैककवलादारज्य यावदष्टौ कवला इत्यत्र चैककवलमाना जघन्या, अष्टकवलमाना पुनरुत्कृष्टा, शेषनेदा मध्यमा च । एवं नवच्य आरज्य यावद्द्वादश कवलास्तावदपा?नोदरता। 'जघन्या दिनेदा नावनीया इति । एवं त्रयोदशन्य आरन्य यावत्षोडश ताव ट्विनागोनोदरता । एवं सप्तदशज्य आरज्य यावच्चतुर्विंशतिस्तावत्प्राप्ता । वं पञ्चविंशतेरारज्य यावदेकत्रिंशत्तावत्किंचिदूनोदरता । जघन्या दिनेदाः स्वधियावसेयाः । एवमनेनानुसारेण पानेऽपि वाच्याः। एवं योषितोऽपि अष्टव्या इति । जावोनोदरता पुनः कोधादिपरित्याग इति । उक्तं च ॥ “कोहाईणमणु दिणं, चार्ड जिणवयणनावणार्ड अ॥ नावेणोणोदरिया, पमत्ता वीरागेहिं ॥” इत्यादि । उक्तोनोदरता । इदानीं वृत्तिसंकेप उच्यते । स च गोचरा निग्रहरूपः । ते चानेकप्रकाराः। तद्यथा । अव्यतः देवतः कालतो नावतश्च । तत्र अव्यतो निर्लेपादि ग्राह्य मिति । उक्तं च “॥लेवरमलेवमं वा, अमुगं दवं च अद्य पिबामि ॥ अमुगेण य दवेणं, अह दवानिग्गहो नाम ॥ अहल गोअरन्नूमी, एलुगविकंनमित्तगहणं च ॥ सग्गामपरग्गामे, पवश्एयरायखित्तम्मि ॥ उद्युअ गंतुं पञ्चा-गई अ गोमुत्तिया पयंगविही ॥ पेडा य अपेडा, अप्रिंतरबाहिसंयुका ॥ काले अनिग्गहो पुण, श्रादी मने तहवसाणे ॥ अप्पत्ते स काले, आदीविमश्मनतश्ते ॥ दितगपडिबयाणं, नवेद्य सुहुमं पि माहु अवियत्तं ॥ इत्ति---- अपत्तथतीते, पचत्तणंमीय तो मप्ले । उरिकत्तमाश्चरमा, नावजुश्रा खवु अनिग्ग- .. हां होति ॥ गायंतो अरुअंतो, जं देश निसन्नमादी वा ॥ जैसकण अहिसकण-परंमुहालंकि नरो वा वि ॥ नावणयरेण जुर्ज, अह नावानिग्गहो णाम ॥” उक्तो वृत्तिसंदेपः । सांप्रतं रसपरित्याग उच्यते । तत्र रसाः वीरादयस्तत्परित्यागस्तप इति ।