________________
शए
दशवैकालिके प्रथमाध्ययनम् । उक्तं च ॥ विगई विगनीन, विगयगयं जोन चुंजए साहू ॥ विगई विगइसहावा, विगई विगई वला णेश् ॥ विगई परिणश्चम्मो, मोहो जसु रिद्यए दिले अ॥ सुहुचित्तजयपरो, कहं अकयेण चिहिहित्ति ॥ दावानलमलगर्ज, को तवसमध्याश् जलमाइ ॥ सत्ते विण से विद्या, मोहाणलदी विएसुवमा॥"इत्यादि ॥ उक्तो रसपरित्यागः। सांप्रतं कायक्लेश उच्यते । स च वीरासनादिनेदाचित्र इति। उक्तंच “॥वीरासणउनुमुगा-सणाइ लोयाश्यो य विमे ॥ कायकिलेसो संसा-रवास निवेअहेजत्ति ॥ वीरासणासु गुणा, कायनिरोहादयो अ जीवेसु ॥ परलोअगई अ तहा, वहुमाणो चेव अन्नेसि ॥ णिस्संगया य पला,पुरकम्म विवद्यणं च लोअगुणा॥ कुरकसहत्तं नरगा-दिनावणाए य निवेओ ॥” तथान्यैरप्युक्तम् “ ॥ पश्चात्कर्म पुरःकर्म तथा ये च परिग्रहाः॥ - दोपा ह्येते परित्यक्ताः शिरोलोचं प्रकुर्वता ॥" इत्यादि । गतः कायक्लेशः । सांप्रतं संलीनतोच्यते । श्यं चेन्द्रियसंलीनता दिनेदाचतुर्विधेति । उक्तं च "इंदिअकसायजोए, पडुच्च संतीणया मुणेअदा ॥ तहय विवित्ता चरित्रा, पमत्ता वीअरागेहिं ॥ तत्र श्रोत्रादिनिरिन्डियैः शब्दादिषु सुन्दरेतरेषु रागद्वेषाकरण मिन्जियसंलीनतेति । उक्तं च “॥ सद्देसु अनदयपा-वएसु सोअविसयमुवगएसु ॥ तुरण य, रुहेण य समणेण सया ण होई ॥” एवं शेषेन्डियेष्वपि वक्तव्यम् । यथा। "रूवेसु नद्दगपावएसु" इत्यादि । उक्तेन्जियसंतीणताधुना कषायसंलीनता। सा च उदय निरोधोदीर्ण विफलीकरणलक्षणेति । उक्तं च “॥ उदयस्सेव निरोहो, उदयं पत्ताण वाफलीकरणं ॥ जं च कसायाणं, कसायसंलीनता एसा ॥” इत्यादि । उक्ता कपायसंलीनता सांप्रतं योगसंलीनता । सा पुनर्मनोयोगादीनामकुशलानां निरोधः कुशलानासुदीरण मित्येवंनूतैति । उक्तं च “॥ अपसवाण निरोहो, जोगाणमुदीरणं च कुसलाणं ॥ कजम्मि यविहगमणं, जोए संदीणया नणिआ॥"इत्यादि । उक्ता योगसंतीनता । अधुना विविक्तचर्या सा पुनरियम् ॥ आरामुजाणादिसु, वीपसुपंडगविवजिएसु जंगणं ॥ फलगाहारादीण य, गहणं तह एसणिजाणं ॥" गता विविक्तचर्या । उक्ता संलीनता। “वो तवो होही"इति । एतदनशनादि वाह्यं तपो नवति । लौकिकरप्याव्यमानं झायत इति कृत्वा वाह्यमित्युच्यते । विपरीतग्राहेण वा कुतीथिर्केर पि क्रियत इति कृत्वा इति गाथार्थः । उक्तं वाह्यं तप दानीसान्यन्तरमुच्यते । तच प्रायवित्ता दिनेदमिति । आह च ॥ पाय ठितं विण, वेश्यावच्चं तदेव सना ॥ काणं नवसग्गो वि अ, अप्रिंतर तवो हो ॥ ४ ॥ व्याख्या ।। तत्र पापं विनत्तीति पापछित । थवा यथाव स्थितं प्रायश्चित्तं शशमस्मिन्निति प्रायश्चित्तमिति । उनं च ॥"पा विंद जम्दा, पायचित्तं ति नभए तम्हा॥पाएण वा वि चित्तं, विलोद्दई तेल पहिनं ॥