________________
दशवैकालिके प्रथमाध्ययनम् ।... २३ तथा विपुलतरं तु प्रनूततरं तु कथयन्ति पुछाए ति । शिष्यप्रश्ने सति पटुप्रज्ञोऽयमित्यवगमा दिति गाथार्थः ॥ एवं तावत्समासेन व्याख्यालक्षणयोजना ॥ कृतेयं प्रस्तुते सूत्रे कार्येवमपरेष्वपि ॥१॥ग्रन्थविस्तरदोषान्न वक्ष्यामः। उपयोगे तु वक्ष्यामः प्रतिसूत्रम्।यतः सूत्रस्पर्शकोऽधुना प्रोच्यते।अनुगमनियुक्ति विनागश्च विशेषतः सामायिकबृहन्नाव्याज्ज्ञेयः सूत्रोदितः। यतः " हो कयलो वोत्तुं, सपयछेअं सुझं सुआणुगमे ॥ सुत्तालावगता सो नामा दिला सविणिगं॥सुत्तप्फासिनिअ-त्तिणिजंगासेसजे पयबाश्॥पायं सो विय नेगम-णयाश्णयगोअरो होश ॥ एवं सुत्ताणुगमो, सुत्तालावगकर्ड श्र निकेवो ॥सुत्तप्फासिषणिजु-त्तिणया अ वच्चंति समग तु॥” इत्यलं प्रसङ्गेन गमनिकामात्रमेतत्। तत्र धर्मपदमधिकृत्य सूत्रस्पर्शकनियुक्तिप्रतिपादनायाह ॥ णामं उवणा धम्मो, दवधम्मो अनावधम्मो उ ॥ एएसिं नाणत्तं वुन्छामि अहाणुपुवीए॥३॥ व्याख्या ॥णामं उवणा धम्मो त्ति । अत्र धर्मशब्दः प्रत्येकमनिसंबध्यते । नामधर्मः स्थापनाधर्मो अव्यधर्मो नावधर्मश्च । एतेषां नानात्वं नेदं वयेऽनिधास्ये यथानुपूर्व्या यथानुपरिपाट्येति गाथार्थः । सांप्रतं नामस्थापने कुमत्वादागमतोनोश्रागमतश्च झात्रनुपयुक्तज्ञशरीरेतरनेदांश्चानादृत्य झशरीरनव्यशरीरव्यतिरिक्तअव्यधर्माद्यनिधित्सयाह ॥ दवं च अल्लिकार्ज, पयारधम्मो अनावधम्मो अ॥ दवस्स पचवा जे,ते धम्मा तस्स दवस्स ॥४०॥ व्याख्या ॥ इह त्रिविधोऽधिकृतो धर्मः। तद्यथा अव्यधर्मः । अस्तिकायधर्मःप्रचारधर्मश्चेति । तत्र अव्यं चेत्यनेन धर्मधर्मिणोः कथं चिदानेदाव्यधमेमाह । तथा स्तिकाय इत्यनेन तु सूचनात् सूत्रमिति कृत्वा उपलक्षणत्वादवयव एव समुदायशब्दोपचारादस्तिकायधर्म इति । प्रचारधर्मश्चेत्यनेन ग्रन्थेन अव्यधर्मदेशमाह । नावधर्मश्चेत्यनेन तु लावधर्मस्य स्वरूपमाह । सांप्रतं प्रथमोद्दिष्टव्यधर्मस्वरूपानिधित्सयाह । अव्यस्य पर्याया ये उत्पाद विगमादयस्ते धर्मास्तस्य अव्यस्य । ततश्च अव्यस्य धर्मा अव्यधर्मा इत्यन्यासंसक्तैकव्यधर्मानावप्रदर्शनार्थो वहुवचननिदेश इति गाथार्थः । इदानीमस्तिकायादिधर्मखरूपप्रतिपिपादयिपयाह ॥ धम्मकायधम्मो, पयारधम्मो य विसयधम्मो न ॥ लोश्यकुप्पावयणिअ-लोगुत्तरलो
गविहो ॥४१॥ व्याख्या ॥ धर्मग्रहणाझर्मास्तिकायपरिग्रहः । ततश्च धर्मास्तकाय एव गत्युपष्टम्नकोऽसंख्येयप्रदेशात्मकः अस्तिकायधर्म इति । अन्ये तु याचक्षते । धर्मास्तिकायादिस्वन्नावोऽस्तिकायधर्म इत्येतच्चायुक्तम् । तत्र धर्मास्तिकाआदीनां अव्यत्वेन तस्य अव्यधर्माव्यतिरेकादिति। तथा प्रचारधर्मश्च विषयधर्म एव । शब्दस्यैवकारार्थत्वात्। तत्र प्रचरणं प्रचारः। प्रकर्षगमनमित्यर्थः । स एवात्मस्वनाववाधर्मः प्रचारधर्मः। स च किम्। विषीदन्त्येतेषु प्राणिन इति विपया रूपादयस्तधर्म
HOS. "ALLtpher-prem.