________________
२० राय धनपतसिंघ बढ़ाडुरका जैनागमसंग्रह नाग ४३ मा.
भावना कार्येति । जावार्थस्तु यथा गौश्चरत्येवम विशेषेण साधुनाप्यटितव्यं न विनवमङ्गीकृत्योत्तमाधममध्यमेषु कुलेष्विति वणिग्वत्सकदृष्टान्तेनेति । तथा । त्वगिति । त्वगिवासारं जोक्तव्यमित्यर्थसूचकत्वात्त्वगुच्यत इति । उक्तं च परममुनिनिः “ जहा चत्तारि घुणा पसत्ता । तं जहा । तयस्काए बल्लिकाए कहकाए सारस्काए । एमेव चत्तारि निरकुगा श्रपन्नत्ता । तं जहा । तयरकाए । बलिकाए कहकाए साररकाए । तरकार णामं एगे नो सारस्काए । साररकाए णामं एगे नो तयरकाए । एगे तयरका - विसारका वि । एगे नो तयरकाए पो साररकाए । तयरकायसमणस्स णं निरकुस्स साररकायसमाणे तवे जवइ । एवं जहा ठाणे तदा एव दट्ठवं । जावार्थस्तु नावतस्त्वक्कल्पासारजोक्तः कर्मभेदमङ्गीकृत्य वज्रसारं तपो जवति । तथोञ्ठ मित्यज्ञात पिएकोंटसूचकत्वादिति । तथा मेष इति । यथा मेषोऽल्पेऽप्यम्नसि अनुहालय वाम्नः पिबति । एवं साधुनापि निक्षाप्रविष्टेन बीजाक्रमणादिष्वनाकुलेन जिदा ग्राह्येत्येवंविधार्थसूचकत्वादधिकृता निधानप्रवृत्तिरिति । तथा जलौका इति। अनेषणा प्रवृत्तदायकस्य मृदुनाव निवारणार्थ सूचकत्वादिति । तथा सर्प इति । यथासावेकदृष्टिर्भवत्येवं गोचरगतेन संयमैकदृष्टिना जवितव्यमित्यर्थसूचकत्वादिति । अथवा । यथा द्रागस्पृशन सर्पो बिलं प्रविशत्येवं साधुनाप्यनास्वादयता जोक्तव्यमिति । तथा व्रण इत्यरक्त द्विष्टेन व्रणलेपदानवोक्तव्यम् । तथाद इत्यकोपाङ्गदानवच्चेति उक्तं च व्रणलेपादोपाङ्गवदसंगयोगजर मात्रयात्रार्थम् । पन्नग इवाच्यवहरेदाहारम् । इसु ति । तथा इषुः शरो नष्यते तत्र सूचनात्सूत्रमिति कृत्वा " ॥ जह रहिणुवत्तो इसुणा लरकं ण विंध तदेव ॥ साहू गोपत्तो संयम कम्मि नायवा ॥ " गोल इति । "जह जजगोलो अगणि-स्स खाइदूरेण वि सन्ने ॥ सक्कर काऊण तहा, संजभगोलो गिठाणं ॥ दूरे असणाइं, इयरम्मि तेण संकाई ॥ तम्हा मियभूमीए चिह्निद्या गोयरग्गगर्ज ॥ ३ ॥ " पुत्र इति । पुत्रमांसोपमया जोक्तव्यम् । सुसुमादृष्टान्तोऽत्र वक्तव्यः । उदकमिति । पूत्युकोपमानतः खल्वनपानमुपनोक्तव्यमित्यत्रोदाहरणम् । “ जहा एगेणं वाणियपणं दारिका निजूपणं कहिं वि हिंडतेणं रणदीवं पावित्ता तेल्लुक्कसुंदरा अणग्धया या समासादिया | सो ते चोराकुलदी हाणजए ए सक्कर. पिछा विऊण मुवर्टगनू मिमानं । त सो बुद्धिकोसद्वेण ताणि एगम्मि परसे ग्वेऊण जसे जरपहा घेत्तुं परं गहिलवेसेण " रयणवाणिनं गछइ ति " जइ । तिशिवारे जाहे कोण ह । ता घेतू पया अडवीए तिसाए गहिरं जाव कुहियपाणिअं बिरम्मि विष पास। तब बहवे हरिणादयो मया तेण तं सर्व उदगवसाझाया । तादे तं ते अणुस्स सियाए अणासायंतेय. पीयं निष्ठारियाणि श्रणेण रथपाणि ।