________________
दशवैकालिके प्रथमाध्ययनम् । एवं रयणबाणगाणि पाणदसणचरित्ताणि चोरबाणिथा विसया कुहिर्जदगबाणिश्राणि फासुगेसणिजाणि अंतपंताणि थाहाराणि श्रादरंतेण ताहे तप्फलेण जहा वाणियगो श्ह नवे सुही जाउँ । एवं साहू वि सुही नविस्सइ त्ति । अडविवाणी संसारं पिबरे३.त्ति । एवमेतान्यर्थंकार्थिकानि अथाधिकारा एवान्य इति गाथार्थः । उक्तो नाम निष्पन्नः सांप्रत सूत्रालापकनिष्पन्नस्यावसरः। स च प्राप्त-(ल?)-दणोऽपि न निक्षिप्यते । कस्मात् कारणात् । यस्मादस्ति श्ह तृतीयमनुयोगहारमनुगमाख्यं तत्र निप्ति इह निक्षिप्तो नवति । तस्मादाघवार्थ तत्रैव निक्षेप्स्यामः । अत्र चाक्षेपपरिहारावावश्यक विशेष विवरणादवसेयो । सांप्रतमनुगमः । स च द्विधा सूत्रानुगमो नियुक्त्यनुगमश्च । तत्र नियुक्त्यनुगमस्त्रिविधः। तद्यथा। निदेपनियुक्त्यनुगमः। उपोद्वातनिर्युक्त्यनुगमः । सूत्रस्पर्श निर्युक्त्यगमश्चेति । तत्र निदेपनियुक्त्यनुगमो गतः । य एषोऽध्ययनादिनिक्षेप इति । उपोद्धातनिर्युक्त्यनुगमस्तु घारगाथाघ्यादवसेयः। तच्चेदम् । उद्देसयनिदेसयण्गाहा॥किंकाविहंगाहा॥अस्य च हारगाथाघ्यस्य समुदायाथोऽवयवार्थश्चावश्यक विशेष विवरणादेवावसेय इति । प्रकृतयोजना पुनस्तीर्थकरोपोद्वातमनिधायाचार्यसुधर्मस्य च तत्प्रवचनस्य पश्चाऊम्बूनाम्नस्ततः प्रजवस्य ततोऽप्याचार्यशय्यंजवस्य पुनर्यथा तेनेदं नियूंढमिति तथा कथनेन कार्या इत्याह । जेण व जं च पडुच्चेत्या दिना। यत्पूर्वमुक्तं तदत्रैव क्रमप्राप्तानिधानत्वात्तत्रायुक्तमिति।न,अपान्तरालोपोद्घातप्रतिपादकत्वेन तत्राप्युपयोगित्वादिति।थाह । एवमपि महासंवन्धपूर्वकत्वादपान्तरालोपोद्वातस्यात्रैवानिधानं न्याय्यमिति। न, प्रस्तुतशास्त्रान्तरङ्गत्वेन तत्राप्युपयोगित्वादिति कृतं प्रसङ्गेनाक्षरगम निकामात्रफलत्वात्प्रयासस्य । गत उपोद्धातनियुक्त्यनुगमः । सांप्रतं सूत्रस्पर्श निर्युक्त्यनुगमावसरः । स च सूत्रे सति जवति । थाह । यद्येव मिहोपन्यासोऽनर्थकः।न, नियुक्तिसामान्यादिति । सूत्रं च सूत्रानुगमे । स चावसरप्राप्त एव । इह चास्खलितादिप्रकारं शुरूं सूत्रमुच्चारणीयम् । तद्यथा । अस्खलितममिलितमव्यक्त्यानेडितमित्यादि यथानुयोगहारेषु । ततस्तस्मिन्नुच्चारते सति केषां चिनगवतां साधूनां केचनार्थाधिकारा अधिगता नबन्ति केचनानविगताः । तत्रानधिगतार्थाधिगमायाल्पमतिविनेयानुग्रहाय च प्रतिपदं व्याख्येयम् । व्याख्यालक्षणं चेदम् “ ॥ संहिता च पदं चैव पदार्थः पदविग्रहः ॥ चालना प्रत्यवस्थानं व्याख्या तन्त्रस्य पविधा ॥” इति । अलं प्रसङ्गेन प्रकृतं प्रस्तुमः । किं च प्रकृतम् । सूत्रानुगमे सूत्रमुच्चारणीयमिति । तच्चेदं सूत्रम् ॥ . १ एवमेतान्येकाथिकान्याधिकाराण्युक्तानि इति पाठान्तरम् । २ निक्षिप्तो भवति । इह निक्षिप्तस्तत्रनिक्षिप्तो भवति । इति पाठान्तरम् ।