________________
दशवैकालिके प्रथमाध्ययनम् । तत्र विविक्तचयकान्तचर्या अव्यक्षेत्रकालनावेष्वसंबंता । उपलक्षणं चैषानियतचर्यादीनामिति । असीदनगुणातिरेकः फलं यस्याः सा तथाविधेति गाथार्थः। दसकालिअस्स एसो, पिंम्बो वन्नि समासेणं ॥ एत्तो एकेकं पुण, अनयणं कित्तइस्लामि ॥२५॥व्याख्या॥ दशकालिकस्य प्रानिरूपितशब्दार्थस्यैषोऽनन्तरोदितः पिएकार्थः सामान्यार्थो वर्णितः प्रतिपादितः समासेन संक्षेपेण । अत ऊर्ध्वं पुनरेकैकमध्ययनं कीर्तयिष्यामि प्रतिपादयिष्यामीति । पुनःशब्दस्य व्यवहित उपन्यास इति गाथार्थः। तत्र प्रथमाध्ययनंजुमपुष्पिका। तस्य च चत्वार्यनुयोगहाराणि नवन्ति।तद्यथा, उपक्रमो निक्षेपोऽनुगमो नयः। एषां चतुर्णामप्यनुयोगहाराणामध्ययनादावुपन्यासः। तत्रे च क्रमोपन्यासप्रयोजनमावश्यक विशेषविवरणादवसेयं स्वरूपं च प्रायश इति । प्रकृताध्ययनस्य च शास्त्रीयोपक्रमे आनुपादिनेदेषु स्वबुध्यवतारः कार्यः। अर्थाधिकारश्च वक्तव्यः। तथाचाह नियुक्तिकारः॥ पढमायणं कुमपु-फियं ति चत्तारि तस्स दारा॥ वन्नेउवकमाई, धम्मपसंसार अहिगारो ॥ २६ ॥ व्याख्या ॥प्रथमाध्ययनं सुमपुष्पिकेति। अस्य नामनिष्पन्न निदेपावसर एव शब्दार्थं वदयामः। चत्वारि तस्य छाराण्यनुयोगहाराणि । किम् । वर्णयित्वोपक्रमादीनीति । किम् । धर्मप्रशंसयाधिकारो वाच्य इति गाथार्थः । तत्र निक्षेपः। स च त्रिविधस्तद्यथा, उघनिष्पन्नो नामनिष्पन्नः सूत्रासापकनिष्पन्नश्चेति।तत्रौघः सामान्यं श्रुतानिधानम्। तथाचाह नियुक्तिकाराहो जं सामन्नं, सुयानिहाणं चजविहं तं च॥अनयणं अप्लीणं,आयलवणाय पत्ते ॥२॥व्याख्या॥ोधोयत्सामान्यं श्रुतानिधानंश्रुतनाम चतुर्विधम्।तच कथम्।अध्ययनमदीणमायः क्षपणा च । इदं च प्रत्येकं पृथक्पृथक्। किम् ॥नामाश्चउप्लेयं,वन्नेऊणं सुआणुसारेणं ॥ उमपुस्फिअ आउँछ, चउसु पि कमेण नावेसु॥२॥व्याख्या॥नामादिचतुर्नेदं वर्णयित्वा । तद्यथा।नामाध्ययनं स्थापनाध्ययनं अव्याध्ययनं नावाध्ययनं चेत्येवमीणादीनामपिन्यासःकर्तव्यः।श्रुतानुसारेणानुयोगहाराख्यसूत्रानुसारेण । किम्। अमपुष्पिका आयोज्या प्रकृताध्ययनं संवन्धनीयम्। चतुर्वप्यध्ययनादिषु क्रमेण नावेविति गाथार्थः । सांप्रतं नावाध्ययनादिशब्दार्थं प्रतिपादयन्नाह ॥ अप्नप्पस्साणयणं, कम्माणं अवचर्ड उवचित्राणं ॥ अणुवचः श्र नवाणं, तम्हा अप्नयण मिति ॥ २५ ॥ अहिगम्मति अबा, श्मेण अहिगं च नयणमिति ॥ अहिगं च साहुगवश, तम्हा अनयण मिति ॥ ३० ॥ जह दीवा दीवसयं, पश्प्पई सो अ दिप्पई दीवो ॥ दीवसमा आयरिया, दिपंति परं च दीवंति ॥ ३१ ॥ नाणस्स दसणस्स वि, चरणस्स य जेण आगमो होई ॥ सो होइ नाव आर्ज,श्रा लाहोत्ति निहिछो ॥ ३ ॥श्रमविहं कम्मरयं, पोराणं जं खवेश जोगेहिं । एरं नावप्नयणं, नेअवं आणुपुवीए ॥३३॥