________________
१६ राय धनपतसिंघ बहारका जैनागमसंग्रह, नाग तेतालीसमा.
तस्या विशोधिः सावद्यपरिहारेणेतरखरूपकथनमित्यर्थः । तपःप्रधानः संयमस्तपःसंयमस्तस्य गुणकारिकैवेयं वर्तते इति ॥ उक्तं च ॥ " से संजए समरकाए निरवद्याहार जे वि॥ धम्मकाय हि सम्मं सुहजोगाए साहए" ॥ इत्यादि । गोचरप्रविष्टेन च सता खाचारं पृष्टेन तद्विदापि न महाजनसमदं तत्रैव विस्तरतः कथयितव्यः । श्रपि तु श्रा लये गुरवो वा कथयन्तीति वक्तव्यमतस्तदर्थाधिकारवदेव षष्ठमध्ययनमिति । श्राह च । षष्ठेऽध्ययनेऽर्थाधिकार आचारकथा | सापि महती न दुल्लिका योग्या उचिता महाजनस्य विशिष्टपरिषद इत्यर्थः । वक्ष्यति च ॥ " गोरग्गपविधे उन निसिध कब इ ॥ कहं च न पबंधिद्या चिद्विद्या व संजए" ॥ इत्यादि । श्रालयगतेनापि तेन गुरुणा वा वचनदोषगुणा निज्ञेन निरवद्यवचसा कथयितव्यम् । इत्यतस्तदर्थाधिकारवदेव सप्तममध्ययनमिति । यह च । वयण विजत्तीत्यादि । वचनस्य विनक्तिर्वचन विभक्तिः । विनजनं विनक्तिः एवंभूतमनवद्यमियंभूतं च सावद्ययमित्यर्थः । पुनःशब्दः शेषाध्ययनाश्रधिकारेयः अस्याधिकृतार्थाधिकारस्य विशेषणार्थ इति सप्तमेऽध्ययने अर्थाधिकार इति । उक्तं च ॥ " सावद्यणवद्याएं, वयणाणं जो ण या विसेसं ॥ वोतुं पि तस्सन खमं, किमंग पुण देसणं काउं" इत्यादि । तच्च निरवद्यं वचः स्वाचारे प्रणिहितस्य नवति इत्यतस्तदर्थाधिकारवदेवाष्टममध्ययनमिति । श्राह च । प्रणिधानमष्टमेऽध्ययनेऽर्थाधिकारत्वेन जणितमुक्तम् । प्रणिधानं नाम विशिष्टश्वेतो धर्म इति । उक्तं च ॥ " पणिहाएर हियस्साहा निरवद्यंति नासियं ॥ सावद्यतुलं विनेयं मनह संवुडं " इत्यादि ॥ श्राचारप्रणिहितश्च यथोचितविनयसंपन्न एव जवतीत्यतस्तदर्थाधिकारवदेव नवममध्ययनमिति । आह च । नवमेोऽध्ययने विनयोऽर्थाधिकार इति । उक्तं च ॥ श्रयारपपिहाणं मि, से सम्मं हुई बुदे || पाणादी विणीए जे मोकठा
aa ||" इत्यादि ॥ एतेषु एव नवस्वध्ययनार्थेषु यो व्यवस्थितः स सम्यग् निकुरित्यनेन संबन्धेन सजिदवध्ययनमिति । श्राह च । दशमेऽध्ययने समाप्तिं नीतमिदं साधु क्रियानिधायकं शास्त्रम् । एतत्क्रियासमन्वित एवं निकुर्भवत्यत श्राह एष निकुरिति गाथाचतुष्टयार्थः । स एवं गुणयुक्तोऽपि निक्कुः कदाचित् कर्मपरतन्त्रत्वात्कर्मणश्च बलवत्त्वात्सीदेत् । ततस्तस्य स्थिरीकरणं कर्तव्यमतस्तदर्थाधिकारवदेव चूडाइयमित्याह ॥ दो प्रयणा चूलिय, विसीययंते थिरीकरण मेगं ॥ विइए विवित्तचरिया श्रसीयगुणाइरेगफला ॥ २४ ॥ व्याख्या ॥ द्वे अध्ययने । किम् । चूडा चूडेव चूडा तत्र प्रमादवशाद्विषीदति सति साधौ संयमे स्थिरीकरणमेकं प्रथमं स्थिरीकरणफलमित्य
। तथा च तत्रावधानप्रे दिणः साधोः दुःप्रजीवित्वे नरकपातादयो दोषा वर्ण्यन्त इति । तथा च द्वितीयेऽध्ययने विविक्तचर्या वर्ण्यते । किंभूता सीदनगुणातिरेकफला ।