________________
दशवैकालिके प्रथमाध्ययनम् ।... २३ तथा विपुलतरं तु प्रनूततरं तु कथयन्ति पुगए ति । शिष्यप्रश्ने सति पटुप्रशोऽयमित्यवगमादिति गाथार्थः ॥ एवं तावत्समासेन व्याख्यालक्षणयोजना ॥ कृतेयं प्रस्तुते सूत्रे कार्येवमपरेष्वपि ॥१॥ग्रन्थविस्तरदोषान्न वदयामः। उपयोगे तु वदयामः प्रतिसूत्रम्।यतः सूत्रस्पर्शकोऽधुना प्रोच्यते।अनुगमनियुक्ति विनागश्च विशेषतः सामायिकबृहन्नाष्याज्ञयः सूत्रोदितः। यतः " होश कयबो वोत्तुं, सपयझेशं सुअं सुआणुगमे ॥ सुत्तालावगता सो नामा दिला सविपिउँग सुत्तप्फासियनि-त्तिणिजंगासेस5 पयवा॥ पायं सो विय नेगम-णयाश्णयगोरो हो ॥ एवं सुत्ताणुगमो, सुत्तालावगकर्ड अ निरकेवो। सुत्तप्फासिथणिज-त्तिणया अ वच्चंति समगं तु॥” इत्यलं प्रसङ्गेन गमनिकामात्रमेतत्। तत्र धर्मपदमधिकृत्य सूत्रस्पर्शकनियुक्तिप्रतिपादनायाह ॥ णामं उवणा धम्मो, दवधम्मो अनावधम्मो उ॥ एएसिं नाणत्तं वुछामि अहाणुपुबीए ॥३॥ व्याख्या ॥ णामं उवणा धम्मो त्ति । अत्र धर्मशब्दः प्रत्येकमनिसंवध्यते । नामधर्मः स्थापनाधर्मो अव्यधर्मोजावधर्मश्च । एतेषां नानात्वं नेदं वदयेऽनिधास्ये यथानुपूर्व्या यथानुपरिपाट्येति गाथार्थः । सांप्रतं नामस्थापने कुलत्वादागमतोनोथागमतश्च ज्ञात्रनुपयुक्त ज्ञशरीरेतरनेदांश्चानादृत्य ज्ञशरीरनव्यशरीरव्यतिरिक्तअव्यधर्माद्यनिधित्सयाह ॥ दत्वं च अलिकार्ज, पयारधम्मो अनावधम्मो अ॥ दवस्स पचवा जे,ते धम्मा तस्स दवस्स ॥४0/॥ व्याख्या ॥ इह त्रिविधोऽधिकृतो धर्मः। तद्यथा अव्यधर्मः । अस्तिकायधर्मः प्रचारधर्मश्चेति । तत्र अव्यं चेत्यनेन धर्मधर्मिणोः कथं चिदन्नेदाव्यधमेमाह । तथा स्तिकाय इत्यनेन तु सूचनात् सूत्रमिति कृत्वा उपलदणत्वादवयव एव समुदायशब्दोपचारादस्तिकायधर्म इति । प्रचारधर्मश्चेत्यनेन ग्रन्थेन अव्यधर्मदेशमाह । नाथर्मश्चेत्यनेन तु नावधर्मस्य स्वरूपमाह । सांप्रतं प्रथमोदिष्ट व्यधर्मस्वरूपानिधित्सयाह । अव्यस्य पर्याया ये उत्पाद विगमादयस्ते धर्मास्तस्य अव्यस्य । ततच जव्यस्य धर्मा अव्यधर्मा इत्यन्यासंसक्तैकडव्यधर्माजावप्रदर्शनार्थो वहुवचननिश इति गाथार्थः । इदानीमस्तिकाया दिधर्मखरूपप्रतिपिपादयिषयाह ॥ धम्म
कायधम्मो, पयारधम्मो य विसयधम्मो ज ॥ लोश्यकुप्पावयणिअ-लोगुत्तरलोगणेगविहो ॥४१॥ व्याख्या ॥ धर्मग्रहणार्मास्तिकायपरिग्रहः । ततश्च धर्मास्तिकाय एव गत्युपष्टम्नकोऽसंख्येयप्रदेशात्मकः अस्तिकायधर्म इति । अन्ये तु याचक्षते । धर्मास्तिकायादिस्वजावोऽस्तिकायधर्म इत्येतच्चायुक्तम् । तत्र धर्मास्तिकादीनां अव्यत्वेन तस्य अव्यधर्माव्यतिरेकादिति। तथा प्रचारधर्मश्च विषयधर्म एव । शब्दस्यैवकारार्थत्वात्। तत्र प्रचरणं प्रचारः। प्रकर्पगमनमित्यर्थः । स एवात्मस्वन्नावबाधर्मः प्रचारधर्मः। स च किम्। विषीदन्त्येतेषु प्राणिन इति विपया रूपादयस्तधर्म