________________
दशवेकालिके प्रथमाध्ययनम् ।
१३
1
नणि 'अहो कष्टं तत्त्वं न ज्ञायते ' । तेण य सेद्यंनवेण दारमूले विएण तं यसु । ताहे सो विचिंते । एए उवसंता तवस्तिो असतं ण वयं तित्ति काउं अनावगसगासं गंतुं जइ । किं तत्तं । सो जण वेदा तत्तं । ताहे सो प्रसिं कड्डिण नइ सीसं ते विंदामि, जइ मे तुमं तत्तं न कहेसि । त अनावर्ड न३ । पुत्ता मम समए नयिमेयं वेदबे परं सीसछेए कहियवत्ति संपयं कहयामि । जं एव तत्तं एतस्स जूवस्स देहा सवरयणमयी पमिमा रहने साधुवत्ति रिह धम्मो तत्तं । ताहे सो तस्स पाएसु पनि । सो य जन्नवार्जवरको वि तस्स चैव दिलो । ताहे सो गंतू ते साहू गवेसमा गर्न आयरियसगासं । श्रायरियं वंदित्ता साणो न मम धम्मं कह । ताहे आयरिया जवउत्ता जहा इमो सोत्ति । ताहे रिएहिं साधम्मो हि । संबुद्ध पद्य सो चउदसपुर्वी जाये। जया य सो पव तथा य तस्स गुहिणी महिला होगा । तम्मिय पवइए लोगो शियल तं तमस्सति । जहा तरुणाए जन्ता पव पुत्ताए । अवि हि तव किं वि पोट्टेति पुछइ । सान इ जवल रिकमि मागं । तर्ज समएण दारगो जार्ज । ताहे वित्तवारसाहस्स नियलगेहिं, जम्हा पुऊिंतीए मायाए से जणि मणगंति, तम्हा मर्ड से णामं क यंति । जया सो व रिसो जार्ज ताहे सो मातरं पुछर को मम पिया । सा जण5 तव पि । ताहे सो दार णासिकणं पिसगासं पहि । श्रयरिया य तं कालं चंपाए विहरति । सो वि दार चंपामेवागर्न । आयरिएण य ससानू मिगए सो दार दो । दारएण वंदि श्रायरिर्ज । श्रायरियस्स य तं दारगं पितस्स हो जाई । तस्स वि दारगस्स तदेव प्राय रिएहिं पुछियं जो दारग कुतो ते आगमणं । सो दारगो जाइ रायगिहार्ट । श्रयरिएण नयिं रायगिहे तुमं कस्स पुतो नत्तुर्ज वा । सो जइ, सेयंनवो नाम वंजणोत्ति श्रहं तस्स पुत्तो सो य पव । तेहिं जणियं । तुमं के कण श्रागसि । सो नइ अहं पि पव्वस्सं । पठा सो दार जण तो जगह वंजं तुम्हे जाणह । श्रायरिया जयंति जाणेमो | तेण जयिं सो कहिंति । ते जणंति, सोमम मित्तो एगसरीरभूतो पवयाहि तुमं मम सगासे । ते ज िएवं करेमि । तनुं प्रायरिया श्रागंतुं पडिस्सए श्रालोयंति सचित्तो पड़पनो सो प |पछा आयरिया जवउत्ता केवत्तिकालं एस जीवइति । पायं जावं उम्मासा | ताहे आयरियाणं बुद्धी समुप्पन्ना। इमस्स योवगं श्राद्धं किं कायवं ति । तं च
1
1
पुर्वी कहि विकारणे समुप्पन्ने विद्यूह त्ति दसपुर्वी पुण थप त्रिमो व्यवस्समेव पियूहुइ । ममंपि इमं कारणं समुप्पन्नं तो श्रमविद्यिद्दामि । तादे श्राढतो विद्यु हिउं । ते उ लिहितो वियाले णिबूढा घोवावसेसे दिवसे । तेण तं दसवेवासिय न