________________
दशवैकालिके चतुर्याध्ययनम् । यवर्तिनः। तस्य सूक्ष्मत्वादेव कायिकीहिंसाया अन्नावेऽपि मनोवाग्भ्यां तत्संनवे ग्रहणं सार्थकमिति। यहा सूदमं कुन्थ्वादि।वादरोऽपि स्थूलः । स चैकैको द्विधा। सः स्थावरश्च। सूदमनसः कुन्थ्वादिः। सूम स्थावरो वनस्पत्या दिरावादरत्रसो गवादिः।वादरः स्थावरः पृथिव्यादिः।प्राकृतत्वाहिनक्तिव्यत्ययेन प्राणानतिपातयामीतियात्मनिर्देशः। एवं शेषमहावतेष्वपि योज्यम्।सूमं वा वादरं वेति वाशब्दोपलदित एकग्रहणे तजातीयग्रहणमिति चतुर्विधः प्राणातिपातो अष्टव्यः।जव्यतः क्षेत्रतः कालतः नावतश्च। चतुनगिका चात्र । दवर्ड णामेगे पाणाश्वाए नो नावउँ । नाव न दवर्ड । दवर्ड नाव वि। नो दवर्ड नो नाव । आदिमध्यान्तेषु नदन्तग्रहणाजुरुमनापृव्य न किंचित्कार्यमिति । श्त आरज्य मम सर्वस्मात्प्राणातिपाता हिरमणमिति निगमनम् । नैव स्वयं प्राणिनो. ऽतिपातयामि।नैवान्यैः प्राणिनोऽतिपातयामि।प्राणिनोऽतिपातयतोऽप्यन्यान्न समनुजानामि । व्रतप्रतिपत्तिं निगमयन्नाह । उपस्थितोऽस्मि । उप सामीप्येन तत्परिणामापत्त्या स्थितः । श्त आरज्य मम सर्वस्मात्प्राणातिपाताहिरमणं प्रत्याख्यानमिति॥१॥
(अर्थ.) पूर्वोक्त प्रकारे साधुए करवानो त्रिविध दंगनो परित्याग सामान्य करी कह्यो. तेनेज हवे विशेकरी पंचमहाव्रतरूपें कहे . तेमां प्रथम पहेलु महाव्रत कहे वे. (नंते के०) हे नदंत एटले हे गुरो (पढमे के०) प्रथमे एटले पहेला (महवए के०) महाव्रते एटले प्राणातिपातविरमणनामक महानतने विपे (पाणावाया के०) प्राणातिपातात्, प्राण एटले एकेंजियादिक तेमनो जे अतिपात एटले थतिपीडा तेथी (वेरमणं के०) विरमणं एटले सम्यग्ज्ञानश्रझानपूर्वक विरमण करवू. निवतवं. एम लगवाने कडं ठे, माटे (नंते के) हे नदंत, गुरो, ( सर्व के०) सर्व एटले सर्व प्रकारना (पाणाश्वायं के०) प्राणातिपातं एटले प्राणातिपातने (पञ्चरकामि के०) प्रत्याख्यामि एटले पञ्चकुं तुं. (से के०) तद्यथा ते जेम केः-(सुदुमं वा के० ) सूदमं वा एटले सूक्ष्म ते न्हाना शरीरवाला (वायरं वा के० ) बादरं वा एटले श्रथवा स्थूलशरीरवाला एवा जे ( तसं वा के०) संवा पटले वंघियादिक
सजीव, तेमां कुंथुयादिक जे ठे ते सूदम उस जाणवा, यने गजादिक जे ते वादर त्रस जाणवा. तथा ( यावरं वा के०) स्थावरं वा एटले पृथिव्यादिक स्थावर जीव तमा वनस्पत्यादिक जे ठे ते सूक्ष्म स्थावर जाणवा, थने पृथिव्यादिक जे ठे, ते चादर स्थावर जाणवा. एवा (पाणे के०) प्राणिनः एटले जीवने ( नेव सवं यक्षवाश्मा के०) नैव स्वयं यतिपातयामि एटले ढुं पाते हाणीदा नहि. (यदि के०) यन्यैः एटले वीजा लोको पासे ( पाणे के) प्राणिनः एटले पूर्वोक्त जीवाने ( नेव