________________
दशवैकालिके चतुर्थाध्ययनम्। २७३ (नंते के ) हे नदंत, जयांत अथवा जवांत, एटले हे गुरो ! ( पडिकमामि के०) प्रतिकमामि एटले प्रतिऋमुं हुं, अर्थात् पाठगे वढं तुं. (निंदामि के०) आत्मसाखें निं तुं. (गरिहामि केव) गुरुनी साखें गहुं . (अप्पाणं बोसिरामि के) ते पापकारी आत्माने हुं ओवासिराढुं. ॥
(दीपिका.) एतेषां समां जीवनिकायानामिति । अत्र सप्तम्यर्थे पष्ठी। तत एतेषु पट्सु जीव निकायेषु पूर्व कथितखरूपेषु नैव खयं आत्मना दण्ळं संघटनपरितापनादिलक्षणं समारनेत प्रवर्तयेत् । तथा नैव अन्यैः प्रेप्यादिनिः दएकमुक्तरूपं समारंनयेत् कारयेदित्यर्थः । दंडं समारनमाणानपि अन्यान् प्राणिनो न समनुजानीयात् । न अनुमोदयेदिति विधायकं लगवचनं । यतश्चैवं ततो जावजीवमित्यादि । यावत् व्यु. स्मृजामि यावजीवं यावत्प्राणधारणं ताव दित्यर्थः। किमित्याह । त्रिविधं त्रिविधेनेति । तिस्रो विधाः कृतादिरूपा यस्येति त्रिविधो दएम इति गम्यते । तं त्रिविधेन करणेन । एतदेव दर्शयति । मनसा, वाचा, कायेन एतेषां स्वरूपमेव । अस्य च करणस्य कर्म उक्तलक्षणो दकः तं च वस्तुतो निषेधरूपतया सूत्रेणैव दर्शयति । न करोमि स्वयं, न कारयामि अन्यैः, कुर्वन्तमप्यन्यं न समनुजानामीति । तस्य हे नदंत प्रतिकमामीति।तस्य इति अधिकृतो योऽसौ त्रिकाल विषयो दएमस्तस्य संवन्धेन अतीत. मवयवं प्रतिकमामि । न वर्तमानमनागतं वा । अतीतस्यैव प्रतिक्रमणात् । नदंतेति गुरोरामंत्रणम्। नदन्त नवान्त नयान्तइति साधारणा श्रुतिः । अनेन एवं ज्ञापितम् । व्रतप्रतिपत्तिगुरुसादिक्येव । प्रतिकमामि इति नूतदएमात् अहं निवर्त इत्युक्तं नवति । तस्माञ्च निवृत्तिर्यदनुमतेविरमणम् । तथा निन्दामि गर्हामि । तत्र निंदा थात्मसादिकी गर्दा परसादिकी जुगुप्सा च । आत्मानमतीतदएमकारिणम् अश्लाघ्यं व्युत्सृजामीति विशेपेण नृशं च त्यजामि ॥
( टीका.) उक्तोऽजीवानिगमः । सांप्रतं चारित्रधर्मः। तत्रोक्तसंवन्धमेवेदं सूत्रम्। सर्वे प्राणिनः परमधर्माण इत्यनेन हेतुना एतेषां पणां जीवनिकायानामिति सुपां सुपो नवन्तीति सप्तभ्यर्थे पष्ठी । एतेषु पट्सु जीवनिकायेपु अनन्तरोदितस्वरूपेषु नत्र स्वयमात्मना दए संघटनपरितापनादिलक्षणं समारनेत प्रवर्तयेत्तथा नेवान्यः प्रेयादिनिर्दएकमुक्तलक्षणं समारंनयेत् कारयेदित्यर्थः। दामं समारनमाणानप्यन्यान्प्राणिनो न समनुजानीयात् नानुमोदये दिति विधायकं लगवचनम् । यतश्चैवमतो यावजीवमित्यादि । यावट्युत्सृजामीत्यादीत्येवमिदं सम्यक् प्रतिपद्यतेत्यापर्यम् । पदार्थस्तु जीवनं जीवः यावजीवो यावजीवमाप्राणोपरमादित्यर्थः । किमित्याह ।