________________
( १० )
1
सूर्या : द्वासप्ततिश्चंद्राः द्वे नक्षत्रसहते, पोडशत्रिष्टः ग्रहशतानि षट् त्रिंशानि ष्टचत्वारिंशत्कोटीकोटिशतसहखाणि हे कोर्ट' को 'टर्शते तारकाणी नाझे पुष्कराच ज्योतिषामियमेव संख्यात्तचतुर्गुणाः पुष्करवरोदे, ततः परा द्विगुणद्विगुणा ज्योतिषां संख्या अवसेया । जवन्यं तारकांतरं गच्यूतसप्तभागः । मध्यं पंचाशत् गत्यृतानि । उत्कृष्ट योननसहसम् | जब सूर्यावरं चंद्रान्तरंच नवनवतिः सहस्राणि योजनानां पट्शतानि चत्रारिशदधिकानि । उत्कृष्टमेकं योजनशतसहस्रं षट्शतानि पशुतराणि जंबूद्वीपादिषु एकैकस्य चंद्रमसः पट्प ष्टकोटिकोटिशतानि पत्रसंततिश्व फोटो कोट्य! तारकाणां । अष्टाशीतिर्महाग्रहाः, अष्टाविंशतिनक्षत्राणि, परिवारः सूर्यस्य चतुरशीति मण्डलशतं । अशीतिः योजनशत जंबूद्वीपस्य अंतरमवगाह्य - प्रकाशयति । तत्र पंचयष्टिभ्यन्तरमण्डलानि । लवणोदस्यांतस्त्रीणि त्रिशानि योजनशतान्यवगात प्रकाशयति । तत्र मण्डलानि बाद्याने कान्नविंशतिशत, द्वियोजनमे कमण्डलान्तरं द्वे योजन अष्टम द्योजक पष्टिभागाश्च एकॅरुमुद्रयान्रं चतुश्चत्वारिंशद्योजन सहनैः श्रष्टामिश्च शतविंशेरप्राप्य मेरुं सर्वाभ्यंतरमण्डलं सूर्यः प्रकाशयति । तस्य किमो नवनवतिः सहस्राणि षट्शतानि चत्वारिंशानि योजनानां । तदाहनि मुहूर्ताः अष्टादश भवन्ति । पंचमहस्राणिद्वेशत एक्पंचाशयोजनानां एकान्नंत्रिंशद्योजनपष्ठिभागाश्च मुहूर्त गतिः । सर्वत्र मण्डले चग्नू सूर्यः पंचचत्वारिंशत्सहस्रैः त्रिभिश्च शतैः त्रिशयजनानां मेरुमप्राप्य भापयति । तस्य विष्कम्भः एकं शतसह षट्शतानि च षष्ट्यधिकानि योजनानां । तदा दिवसस्य द्वादश मुहूर्ताः । पंचसहस्राणि त्रीणि शतानि पंचोतराणि योजनानां पंचदश योजनष' प्रभागाश्च मुहूर्तगतिक्षेत्रं । तदा विशेयोजनसह सेषु अष्टसु च योचनशतेपु अर्धे द्वात्रिंशेषु स्थितो दृश्यते । सर्वाभ्यन्तरमण्डदर्शनविषयपरिमाणं प्रागुक्तं । मध्ये हानिवृद्धिक्रमो यथागमंदि तव्यः । चन्द्रमण्डलानि पंचदशद्वीपावाडः, समुद्र वगाहश्व सूर्यवद्वेदितव्यः । द्वीपाभ्यन्तरे पंचमण्डलानि । समुद्रमध्ये दश । सर्ववाद्याभ्यन्तरम
•
:
-