________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १ पा० २ सू० ११७-१२१]
महावृत्तिसहितम्
स्याप्याधारस्याधिकरणत्वम् । कर्तृकर्मणोः सत्यपि क्रियाधारत्वेऽनवकाशत्वात् कर्तृकर्मसज्ञे भविष्यतः । भेदविवक्षायामधिकरणत्वमपि । अशनक्रिया देवदत्तं वर्तते । विक्ल दनं तण्डुलेषु ।
"औपश्लेषिकवैषयिकाऽभिव्यापक इत्यपि । आधारस्विविधः प्रोक्तः कटाकाशतिलेषु च ॥"
औपश्लेषिकः-कटे आस्ते । स्थाल्यां पचति । वैषयिकः-श्राकाशे शकुनयः । गङ्गायां धोषः । गुरौ वसति । यदधीना यस्य स्थितिः स तस्याधारः । अभिव्यापको विभागाप्रतीतेः। तिलेषु तैलम् । दधनि सर्पिः। अधिकरणप्रदेशाः "ईबधिकरणे च" [॥४॥४४] इत्येवमादयः।
कर्मैवाऽधिशीङस्थाऽसः॥१।२।११७॥ अधिपूर्वाणां शीङ् स्था श्रास् इत्येषामाधारो यस्तत् कारक कर्मसज्ञमेव भवति । ग्राममधिशेते । पर्वतमधितिष्ठति । प्रासादमध्यास्ते । एवकारः पुल्लिङ्गाऽधिकरणसंशासमावेशनिवृत्त्यर्थः । कर्मप्रदेशाः "कर्मणीप्" [१।४।२] इत्येवमादयः ।
वसोऽनूपाध्याः ॥१।२।११८॥ अनु उप अधि प्राङ् इत्येवम्पूर्वस्य वसतेराधारो यस्तत् कारक कर्मसंज्ञ भवति । ग्राममनवसति । गिरिमुपवसति । गृहमधिवसति । वनमावसति । इह कथं ग्रामे उपवसति । भोजननिवृत्ति करोतीत्यर्थः १ अत्रापि त्रिरात्रादेराधारस्य कर्मत्वं प्रतीयते ।
अभिनिविशश्च ॥१।२११६॥ अभिनि इत्येवंपूर्वस्य विशतेराधारो यस्तत् कारक कर्मसंज्ञ भवति । ग्राममभिनिविशते । गेहमभिनिविशते । चकारात् क्वचिदधिकरणसंज्ञाऽपि भवति । या या संज्ञा यस्मिन्नभिनिविशते । अर्थेष्वभिनिविष्टः । कल्याणेऽभिनिवेशः।
कप्यिम् ॥१।२।१२०॥ कर्ता क्रियया यदाप्यं तत् कारकं कर्मसंज्ञ भवति । कर्तृ ग्रहणादाप्यग्रहणसामर्थ्याद्वा क्रिया लभते । तत्र कर्म ।
"प्राप्यं विषयभूतं च नित्यं विक्रियात्मकम् । कर्तुश्च क्रियया व्याप्यमीप्सितानीप्सितेतरत् ॥"
प्राप्यवसामान्यं सर्वत्र विद्यते । प्राप्यम्-ग्रामं गच्छति । आदित्यं पश्यति । विषयभूतम्-जैनेन्द्रमधीते । हिमवन्तं शृणोति । निर्वयम्-घटं करोति । श्रोदनं पचति । विक्रियात्मकम्-काष्ठानि दहति । घटं भिनत्ति । ईप्सितम-गुडं भक्षयति । श्रोदनं भुत । अनीप्सितम्-ग्राम गच्छन् व्याघ्र पश्यति । कण्टकान. मृगाति । अनुभयम्-ग्रामं गच्छन् वृक्षमूलान्युपसर्पति । कति किम् ? मापेष्वश्वं बध्नाति । अश्वेन कर्मणा भक्षणक्रियया माषाणामाप्यानां कर्मसंज्ञा मा भूत् । अथ सवाणि कारकाणि कर्नाऽप्यन्त इति कर्मसंज्ञा प्राप्नोति ? नैष दोषः। सर्वेषु कारकेष्वाप्येषु प्राप्यग्रहणसामर्थ्यादाप्यतमे संप्रत्ययः । तेन करणादिषु न भवति । पयसा श्रोदनं भुङक्त । इह कथं कर्मत्वं गेहं प्रविशतीति ? श्राधारस्याविवनया।
अकथितश्च ।।१।२।१२१।। अकथितमसङ्कीर्तितम् । अपादानादिभिर्विशेषकारकादिभिरकथितं च यत कारकं तत कर्मसंज्ञभवति । अकथितमप्रधानमिति गृह्यमाणे इह देवदत्ताद गां याचत इत्यप्रधानतयाऽपादानसंज्ञा कर्मसंज्ञया बाध्येत ।
"दुहियाचिरुधिप्रच्छिभिक्षिचित्रामुपयोगनिमित्तमपूर्वविधौ ।
ब्रुविशासिगुणेन च यत् सचते तदकीर्तितमाचरितं कविना ।" दुहि-गां दोन्धि पयः । गौः कारकमपादानत्वेनासङ्कीर्तितमपायस्याविवक्षितत्वात् । गोरप्याप्यत्वेन सिद्ध' कर्मलमिति चेत परिगणनार्थमिदं वक्तव्यम् । इह मा भूत् । नटस्य शृणोति श्लोकम् । याचि-माणवकं गां याचते। याचनमात्रेणापायस्याविवक्षितत्वात् । रुधि-गामवरुणद्धि व्रजम् । सतोऽप्याधारस्याक्विचा। अन्दरा कन्येति यथा । प्रच्छि-श्राचार्य धर्म पृच्छति । प्रश्नमात्रेणापायस्याविवक्षा। भिति-देवदत्तं गां मितते । चित्र-मनमवचिनोति फलानि । उपयोगनिमित्तं प्रयोगनिमित्तम् । अथवा उपयोगो दुग्धादि तन्निमितं गवादि। इडापि तहि स्यात। पाणिना कांस्यपान्यां दोग्धि। पाण्यादिकमप्युपयोगनिमित्तमित्याह ।।
For Private And Personal Use Only