________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२८
जैनेन्द्र-व्याकरणम्
[अ० १ पा० २ सू० ३२-४३
कर्तृस्थे कर्मण्यमूर्ती ॥ १|२|३२|| नयतेः कर्ता लकारवाच्यः । रूपाद्यात्मिका मूर्तिः । कर्तृस्थे कर्म मूर्तिवर्जिते सति नयतैर्दो भवति । क्रोधं विनयते । हर्ष विनयते । श्रमं विनयते । शमयतीत्यर्थः । अत्र कर्तृस्थत्वात्कर्मणः कर्त्राऽप्यफलता कर्मता । तेन कर्त्राप्ये क्रियाफले सिद्धेऽपि दे नियमार्थमेतत् । कर्तृस्थ इति किम् ? देवदत्तो जिनदत्तस्य क्रोधं विनयति । कर्मणीति किम् ? बुद्धया विनयति । अमूर्ताविति किम् ? गडु ं विनयति ।
Acharya Shri Kailassagarsuri Gyanmandir
किरते हर्षजीविकाकुला करणे || १ |२| ३३ ॥ किरतेदों भवति हर्षजीविकाकुलायकरण इत्येतेषु गम्यमानेषु । पस्किरते वृषभो हृष्टः । जीविकायाम् अपस्किरते कुक्कुटो भक्षार्थी । कुलायो निवासः - कुलायकरणे–अपस्किरते श्वा श्राश्रयार्थी । "चतुष्पाच्छकुनिष्वपाद्धर्षादौ” [४|३|११५] इति सुट् ।
वृत्तिसर्गतायने क्रमः ॥ १२॥३४॥ वृत्तिरविधातः । सर्ग उत्साहः । तायनं पृथूभावः । वृत्त्यादिष्वर्थेषु वर्तमानात् क्रमेद भवति । वृत्तौ नयेध्वस्य क्रमते बुद्धिः । न प्रतिबध्यत इत्यर्थः । सर्गे -क्रमते जैनेन्द्राध्ययनाय । उत्सहत इत्यर्थः । तायने - नास्मिन्मूढे शास्त्राणि क्रमन्ते । न तायन्त इत्यर्थः । एतेष्विति किम् ? क्रामति । "क्रमो मे” [५|२|७४] इति दीत्वम् |
परोपात् || १ |२|३५|| वृत्तिसर्गतायन इति वर्तते । पर- उप- इत्येवम्पूर्वात् क्रमेद भवति । पराक्रमते । उपक्रमते । सिद्धं सत्यारम्भो नियमाय परोपाभ्यामेव नान्यस्माद्वेः । अनुक्रामति । वृत्त्यादिष्वित्येव । पराक्रामति । उपक्रामति ।
ज्योतिरुद्र तावाङः ||११२/३६ ॥ श्राङ्पूर्वात् क्रमेर्ज्योतिषामुद्गमनेऽर्थे दो भवति । श्राक्रमते सूर्यः । श्राक्रमते चन्द्रमाः । श्रक्रमन्ते ज्योतींषि । ज्योतिरुद्वताविति किम् ? श्राक्रामति धूमो हर्म्यतलम् । श्राक्रामति माणवकः कुतपमित्यत्रोद्गतिरपि नास्ति ।
वेः स्वार्थे ॥ १|२|३७॥ स्वार्थः पादविक्षेपः । विपूर्वात् क्रमेः स्वार्थे दो भवति । ( श्रश्वः ) सुष्ठु विक्रमते । साधु विक्रमते । विक्रमणमश्वादीनां शिक्षाविशेषाद् गतिविशेषः । स्वार्थ इति किम् ? विक्रामत्यजिनसन्धिः । स्फुटतीत्यर्थः ।
प्रादारम्भे || १२|३८|| श्रारम्भः प्रथमं कर्म । प्रपूर्वात् क्रम प्रारम्भे दो भवति । प्रक्रमते भोक्तुम् । परोपादित्यत उपादिति वर्तते । उपक्रमते भोक्कुम् । श्रारभते भोक्तुमित्यर्थः । श्रारम्भ इति किम् ? पूर्वेद्य : प्रक्रामति । अपरेद्युरुपक्रामति । पूर्वस्मिन्नहनि यदनेन गतं तदपरस्मिन्नागच्छतीत्यर्थः ।
वाऽगेः || १ |२|३६|| श्रगेः क्रमो वा दो भवति । क्रमते । क्रामति । इयमप्राप्ते विभाषा । वृत्त्यादिषु पूर्वेण नित्यो विधिः । गेरिति किम् ? संक्रामति ।
झोपवे ॥१२॥४०॥ श्रपह्नवोऽपलापः । श्रपह्नवेऽर्थे जानातेर्दो भवति । शतमपजानीते । सहखमपजानीते । पह्नव इति किम् ? ' किंचिदपि जानासि ।
धेः ॥ ११२२४१ ॥ जानातेर्धेर्दो भवति । सर्पिषो जानीते । दध्नो जानीते । सर्पिषा दध्ना चोपायनेन सम्पश्यत इत्यर्थः । "झोsस्वार्थे करणे” [१।४।१८ ] इति करणे ता । कर्त्राप्ये फले इदं दविधानम् । धेरिति किम १ स्वरेण पुत्रं जानाति ।
1
संप्रतेरस्मृतौ ॥ १|२|४२ ॥ स्मृतिराध्यानं चिन्तनं वा । सम्प्रतिपूर्वाजानातेरस्मृत्यर्थे दो भवति । शतं सञ्जानीते । शतं प्रतिजानीते । श्रस्मृताविति किम् ? मातुः सञ्जानाति । पितुः सञ्जानाति । "स्त्रदर्थदयेश कर्मणि” [१|४|११ ] इति ता ।
दीप्त्युपोक्शिज्ञाने हवि मत्युपमन्त्रणे वदः || १ | २|४३|| दीप्तिः प्रकाशनम् । उपेत्योक्तिरुपोक्तिः । उपसान्त्वनमित्यर्थः । ज्ञानं पदार्थावगमः । ईहो यत्नः । नानामतिर्विमतिः । उपमन्त्रणं रहस्यनुकूलनम् । दीप्त्या
१. न त्वं किञ्चिद अ०, स० ।
For Private And Personal Use Only