________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
बहुष्वनियमः
१।३।१०० बाहृयुर्दिभ्यश्चेति वक्तव्यम्
शरा७८ यादीनामेकत्वद्वित्वयोर्वा तासे इति वक्तव्यम्।४।१३५ बिल्ववनादिभ्यो नित्यमुस न भवतीति वक्तव्यम् ३।२।४५ यणः परस्य मयोऽचि विकल्पः
५४।१२७ ब्रह्मचर्यमित्यस्मिन्नर्थे महानाम्न्यादिभ्य उप
यतश्चाध्वकालपरिच्छेदस्ततः का वक्तव्या १४/३७ संख्यानम् ३/४/८७ यथेष्टं सुब्धुषु वक्तव्यम्
४/३१३ ब्रह्मणि बदेगिन् वक्तव्यः
२।०६६ यमाच्चेति वक्तव्यम्
३।१७० ब्रह्मवर्चसादिभ्योऽपि वक्तव्यम् । ૪૨૦ यवनाल्लिप्याम्
३।११४२ यवादोघे
३।१४२
यस्य प्रकरणे वातपित्तश्लेष्मसन्निपातेभ्यः शमनकोपभक्षिरहिंसार्थः कर्मसंज्ञो न भवतीति वक्तव्यम् १।३।१२२
। नयोरुपसंख्यानम्
३/४/३६ भगे दारः खज वक्तव्यः
૨ારા૪૦
येषां च पाकनिमित्तः शोषः तेभ्यश्च उस् फले ३३।१२४ भस्य हृत्यढे ३२११२१; ३३१४९४; ४।१।१६१; ४।३।१४७; ४/३।१५३, ५/२।१०
रजकरजनरजत्सु नखे यत्नः कर्त्तव्यः ४।४।२७ भाण्डात्सञ्चयने परिचयने वा
२।११७ रणिवशिभ्यामज्वक्तव्यः
२।३५२ भ्रातुश्च ज्यायसः
१।३।१०० भ्रातृपुत्रौ स्वसृदुहितृभ्यां शिष्यत इति न
रथसीतालेभ्यो यविधौ तदन्तविधिरुषसंख्यातः ३।३।८६
रथसीताहलेभ्यो यविधौ तदन्तविधिरपीष्यते ३।३।१९७ वक्तव्यम्
१११११००
रप्रकरणे खमुखकुञ्जभ्य उपसंख्यानम् ४।११३३ रविधिनंगपांशुभ्याम्
४।१।३३ मणिप्रभृतिभ्य इति वक्तव्यम्
रसादिभ्यो मतुर्वक्तव्यः
४।१२३ मणीवादिषु नेष्यते ११११२० राच्च ध्वसनं वक्तव्यम्
३/४/१५८ मधुकमरिचयोः स्थलपूर्वादण वक्तव्यः ३४१७३ राजन्यादिभ्यो वा बुञ् उत्वक्तव्यः
३।२।४५ मध्यादीयो वक्तव्यः
३।३।३५ | राजाचार्याभ्यां भोगान्ताभ्यां नित्यमिति वक्तव्यम् ३/४/८ मध्यो मध्यन्दिनश्चास्मादुप् स्थाम्नो ह्यजि
राष्ट्राभिधाने बहुत्वे उस्वक्तव्यः
३।३।४५ नात्तथा ३।३।३५ । रूपाद्दर्शने
२।११२२ मरुच्छब्दस्योपसंख्यानम् श।१३० रेरेव काम्ये वक्तव्यम्
५।४।३६ महत्या घासकारविशिष्टेषु व्यधिकरणत्येऽपि पुंवद्भावात्वे भवतः
४।३।१५८ लिटि स्वजेर्वा न खं भवतीत्युपसंख्यानम् ५/४/८४ महाजनाठवक्तव्यः ___३।४।७ | लोम्नथापत्येषु बहुषु
३२११७० महिषाच्चेति वक्तव्यम्
३।२।६७ । लोहितशब्दास्त्रीत्यत्य परत्वादनेन केन बाधनं मासाभृतित्यान्तपूर्वपदाहो वक्तव्यः ४।२।११७ । वक्तव्यम्
४।२।३६ मुखपावंतसोरीयः कुग्जनस्य परस्य च । ईयः कार्योऽथ मध्यस्य मण्मीयौ च हृती मतौ ।।३।३।३५ व उद्गेः
५।४।२६ मूलविभुजादिभ्यः ३।४।८८ वटकेभ्य इन्वक्तव्यः
४।१।१४ मूलान्ताच्च टाप् ३११४ | वर्णानामानुपूर्येण
११३।१०० मूल्यादिति च वक्तव्यम् ३।४।३५ वर्षक्षरशरबराज्जे द्विधा
४।३।१३२ मृद्ग्रहणे लिङ्गविशिष्टस्य भवतीशब्दस्य ग्रहणे- वलप्रकरणेऽन्येभ्योऽपि दृश्यते इति वक्तव्यम् ४।११२८ ठणछसोः ३२।११ | वशेर्यङि प्रतिषेधो वक्तव्यः
४।३।१५ मृद्ग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् ४।२।१५६ । वस्त्रात् समाच्छादने
२११११८
For Private And Personal Use Only