SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra नमोऽनुभावे क्षेपे मिङ्युपसंख्यानम् ननौ पृष्ठप्रतिवचने भूतमात्रे लट् वक्तव्यः भोऽङ्गिरोमनुषां वत्युपसंख्यानम् नशब्दे नुशब्दे च वाचि पृष्ठप्रतिवचने भूते वा लट् वक्तव्यः नुप्रच्छिभ्यां च नृनरयो रैच नाभि नभञ्च निन्दाक्षमा रोगापनयेषु यथाक्रमं सन्निष्यते निमित्तात्कर्मसंयोगे ईव्वक्तव्या निमिमीलियां खाचोरात्वप्रतिषेधो वक्तव्यः निरादयः कान्ताद्यर्थे कया निसो गत इति वक्तव्यम् निसो देशे नेतुर्नक्षत्रे उपसंख्यानम् ध्रुव इति वक्तव्यम् पर्यादयो ग्लानाद्यर्थे अपा परेर्वा परोक्षे लोकविज्ञाते प्रयोक्तुः शक्यदर्शनत्वेन दर्शनविषये लड्वक्तव्यः जैनेन्द्रवार्तिकानामकाराविक्रमः ४ | ३ | १८१ २२/१०० १ २ १०७ | पुष्पमूलेषु बहुलम् पञ्चजन शब्दादुपसंख्यानम् ३।४।७ पद्यछान्दसा एते शब्दास्तदत्रापि नस् वक्तव्यः ४ । २ । ११८ परिचर्यापरि सर्यामृगयाणां निपातनं वक्तव्यम् २३१८३ परिपार्थ्याच्चेति वक्तव्यम् ३/३/१५२ २३८९ पाशकल्पकाम्याः प्रयोजयन्ति पाशाद्विमोचने पिच्छादेश्चेति वक्तव्यम् पिशाचाच्चेति वक्तव्यम् पर्वा रासू वक्तव्यः पाणिगृहीत्यादीनां गुर्वनुज्ञातेन ङी वक्तव्यः पाणौ समवशब्दे च सृजेण्यौ वक्तव्यः पात्रादिभ्यश्व प्रतिषेधः www.kobatirth.org २१२/१०० ३।४।२ | पूर्वप्रथमयोरतिशये द्वे भवतः पूर्वमासादण् वक्तव्यः २/११३ १|४|४४ ४ | ३ | ४३ ११३८१; ११४ १०२ पुंसाऽनुजो जनुषान्ध इत्यनुब्वक्तव्यः पुच्छाच्चेति वक्तव्यम् पुच्छादसने पर्यसने वा ४५१. ३/३/३५ पुरान्तात्प्रतिषेधो वक्तव्यः पुरुषाद् वधविकारसमूहतेन कृतेष्विति वक्तव्यम् ३३४ ९ ३।३।१२४ पुण्याहवाचनादिभ्य उब्वक्तव्यः पुत्रादिनी त्वमसि पापे इत्याक्रोशे नेष्यते Acharya Shri Kailassagarsuri Gyanmandir पूर्वपदस्य च ठाजादौ अनजादौ च खं वक्तव्यम् पृच्छतौ सुनातादिभ्य इरासमर्थेभ्यः पृथिव्या त्रात्रौ ३२८१ पौङ्गीपुत्रादिभ्यश्छो वक्तव्यः प्यखे कर्मणि का वक्तव्या २२४६ | प्यादेशोऽन्तरङ्गस्यापि विधेर्बाधकः १।२।१४ प्रकृत्यर्थस्य षट्त्वे षड्गवः ३|१| २३ | प्रकृत्याके राजन्यमनुष्ययुवानः ४|२| ११६ | प्रकृत्यादिभ्य उपसंख्यानम् ३१२१८१ २२ ११३८१ ४/२/१५ ३२ ३६ ३ | ११४५ २ १/६२ ११४/९३ ५|४|२६ २११२२ ४|११२६ ४/१/५२ ४ | ३ |१२४ ३|१|४८ | बन्धे द्विधा २।१।१७ ३ | ४ | १०५ ५|४|१२७ प्रादूहोढोढ्ये षैष्येषु प्रावृड् वर्षाशरत्कालदिवां जेऽनुप् फ २|४|४; ४।३।१२४; ४/३/१२५ प्रथमाधिकारे द्वितीयस्यापि वृद्धेऽच्यनुब्वक्तव्यः ३ ३ ६ ३ प्रभूतादिभ्यश्च ३१३/१५६ प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये मात्रड वक्तव्यः ३|४|१५८ प्रमाणशब्दा ये प्रसिद्धास्तेभ्यो द्वयसडादीनां ध्वंसनंवक्तव्यम् प्ररोहणे शाकटशाकिनौ ३।४।१५८८ ३|४|१५० प्रश्नाख्यातयोश्च का वक्तव्या १/४/३७ प्राणिनीति वक्तव्यम् ४१२७६ प्राण्यङ्गे नित्यं त्वम् ५।३।३६ प्रादयो गताद्यर्थे च वया १३८१ ११३३८६ ४ | ३ |७५ : ५/३/१०२ ४/३/१३२ फलनहभ्यामिनः फिञप्यत्र भवतीति वक्तव्यम् For Private And Personal Use Only ब बलादूलः बसे कौ मातुरदन्तत्वं पुत्रश्लाघायाम् बहिषष्टिखं यञ्च ४|१|१३६ ३/२/३० ३।३।१५६ ३|१|७० ३।२।२३ ११४/३७ ४|४|१६ ३|४|१५० ३|४|१२३ ४|१|५६ ३|१|१३८ ४।३।१३२ ४|११५६ ५। २/१०२ ३ ११७०
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy