________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
जहि कर्मणा बहुलमाभीदण्ये कर्तारं चाभिदधाति१।३।६६ | तमे परतः तादेः कादेश्चान्तिकस्य खं वक्तव्यम्४।४।१४२ जागर्तेरशी वक्तव्यौ २।३।८३ | तलन्तस्य डिक्योरुभयम्
५।२।१०२ जातान्तात्प्रतिषेधो वक्तव्यः
३।११४५. तसादिषूभशब्दस्य उभयादेशो वक्तव्यः ४१११९१ जिज्ञासावैरूप्याजवनिशानेषु यथाक्रमं सन्निष्यते २१४ | तसिप्रकरणे आद्यादिभ्य उपसंख्यानम् ४।२।४६ जिह्वाकात्यहरितकात्ययो भवत्येव श१/७१ तस्य हृत्यढे
३।४।२६, ३।११४ जीवितपरिणाम इति च वक्तव्यम् ३४५६ ताभ्यामेव पितरि डामहः
३।।३१ ज्योत्स्नातमिस्राभ्यां णिद भवति पक्षे ४|११५० तीयान्तास्वार्थे वा ईकण वक्तव्यः
३)राम तुरभुजयोश्च
२।२।४५ झिसंख्यादेरिति वक्तव्यम्
१४।१०७
तृप्त्यर्थे तूपसंख्यानम् झिसंज्ञकस्य भमात्र टिखं च वक्तव्यं सायम्प्राति
तृप्त्यर्थे योगे उपसंख्यानम्
श।३० काद्यर्थम्
४।४।१४२
तेन वाक्दिपश्यद्भयो युक्तिदण्डहरेष्वनुप् ४।३।१३३ झर्भमा टिखम् १।४८५४।२।१२०, ५ाराह
त्रिचतुभ्यां हायनस्य णत्वमपि वयसीष्यते ३।१।१४ त्रिप्रभृतिषु न भवति
५/४/१२७
जियकोः प्रतिषेधे णिश्रन्थिग्रन्थिब्रूनां दविधौ धीनां चोपसंख्यानं कर्त्तव्यम्
२५० दाणश्च सा चेदवर्थेऽशिष्टव्यवहारे इति वक्तव्यम् १।२१५० दिक्छब्दमात्रादयमेनो वक्तव्यः
४।१।६६
दिक्पूर्वपदस्य चापरस्य पश्चभावो वक्तव्यः ४।१।९७ ठण छ सोश्च
४।३।१४७ दिग्धसहपूर्वाञ्च अत्यो भवति
।।२० ठण प्रकरणे तदस्मिन्वतते इति नवयज्ञादिभ्य उप
दुःशब्दे वाचि शासियुधिहशिधृषिमृषिभ्यः युज संख्यानम्
३।२।३० भवन्ति
२।३।१०६ ठेनोः समानकालग्रहणं बक्तव्यम्
४।१।१९ दूतकणिग्भ्यां यो वक्तव्यः
३।४।११६ दृष्टे सामनि वृद्धादकवद्वक्तव्यम्
३।२/७३ डटो वा उब्वक्तव्यः ४।१।११। देवस्य यत्रो
३२११७० डट् स्तोमे वक्तव्यः ३।४।२५८. देवानां प्रियादिष्वनुप
४।३।१३४ डुप्रकरणे मितद्रुप्रभृतीनामुपसंख्यानम् २।२।१५६ देवासुरादिभ्यो वुनः प्रतिषेधो वक्तव्यः ३।३।६३
धुश्चोभयाद्वक्तव्यः
४।११८७ देऽपि क्वचिद् पुंवद्भावो वक्तव्यः ४।३।१४७
द्वन्द्वे देवासुरादिभ्यः प्रतिषेधो वक्तव्यः
३३६२ द्वित्वे गोयुगः
३।४।१५० ण णत्वविधौ गेर्नस उपसंख्यानम्
द्विबह्वन्ताच्च करणात्प्रतिषेधो वक्तव्यः ३।४।३५
४।२।११९ णिश्रिश्रन्थिग्रन्थिब्रूनां दविधौ धीनाञ्च २।१।४३
द्विमात्रात्परस्यापि
५/४/१२७ द्विषः शतुर्वा वचनम् ११३।७५% ११४/७२,३।२।१०६
द्वयक्षरस्य पूर्वनिपातो वक्तव्यः १।३।१०० तः पर्वमरुद्भ्यां मत्वर्थे
४१११५६ तच्चरतीति च महानाम्न्यादिभ्य उपसंख्यानम् ३।४।८७ ततोऽभिगमनमर्हति च वक्तव्यम्
धमुञन्तात् स्वार्थे डो वक्तव्यः ४|११०८. ३४/७० धेनोर्न-पूर्वाया नेष्यते
३।२।३६ तदन्ताद्वेति वक्तव्यम्
४।२५६ तनिपतिदरिद्रां वेट
५२।१५५ तपसो मञ्चेति वक्तव्यम् २।१।१४ नक्षत्रयोगे ज्ञार्थे
२।१।२४
For Private And Personal Use Only