________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्रवार्तिकानामकारादिक्रमः
४५३
वा गोमयेग्विति वक्तव्यम्
शरा१०७ व्यासवरुद्धनिषादचण्डालबिम्बादीनामिति वा ठण, छसोः [ठक्छसोश्व] ५।२२ वक्तव्यम्
३।१८६ वाततिलसार्धेष अजतुदजहातिभ्यः खश्वक्तव्यः ।।३२ घतादभोजने तन्निवृत्तीच
२१११८ वा तदन्तवालललाटानामूङच
४|१२५ वातात्समूहे तन्न सहते इति च
४|११५६ शंसिदुहिगुहिभ्यो वेति वक्तव्यम्
शश६१ वा प्रियस्य
११३।१०१ शकटादण बक्तव्यः
३।३।१६१ वाबन्त इति वक्तव्यम्
१।४।९३ शकन्ध्वादिषु पररूपम्
४।३२८१ वामदेवाद्यो बक्तव्यः
३१२|७२ शतरुद्राद्घश्च
३।।२३ वायोरुभयत्र प्रतिषेधः इष्यते
४।३।१३६ शतषष्टिम्यां पथष्टिकः
३२५२ वारिजङ्गलस्थलकान्ताराजशङ्कपूर्वपदादिति
शन्शतोर्डिनिर्वक्तव्यः
३/४/१५७ वक्तव्यम्
३/४/७३
शप उपलम्भन इति च वक्तव्यम् १२।१५ वा लिप्सायामिति वक्तव्यम्
१।२।२०
शयवासवासिष्वकालवाचिनो द्विधा ४।३।१३३ वा समर्थायाः संख्याया गुणस्य निमेये
शर उत्तरस्य खयः
५/४/१२७ वर्तमानयोः
३।४।१६९ शसिदुहिगुहिन्यो वेति वक्तव्यम्
४।१।११६ विकारे स्नेहे तैल:
३२४।१५० शिक्षेर्जिज्ञासायां दो वक्तव्यः
१२।१५ विद्यामाननक्षत्र (विद्या च नाङ्गक्षेत्र)
शीतोष्णतृप्तेभ्यस्तन्न सहत इत्यालुर्वक्तव्यः ४।१५६ धर्मत्रिपूर्वा
३॥रापूर शीर्षान्नञः
४/११४२ विद्यालक्षणकाल्पसूत्रान्तादकल्पादेः ३।५२
शीलादिप्रकरणे धात्र कृसृजनिनदिभ्य इर्लिट विनापि निमित्तं पूर्वोत्तरपदयोर्वा खं वक्तव्यम् ४।१।१३६
वक्तव्यः
रारा१५५ विपरीताच्चेति वक्तव्यम्
३/४।१३६
शोलिकामिभक्ष्याचरीक्षिक्षमिभ्यो णो वक्तव्यः ।।१ विभाजयितुर्णिखञ्च
३।३।११६ शीले को मखं च
४।१।१३० विरोधेऽण वक्तव्यः
३।४।११४ शुनः खौ शेफपुच्छलाङ्गलेषु
४।३।१३४ विशतेश्चेति वक्तव्यम्
३।४।१५८ शुभिरुचिभ्यां प्रतिषेधो वक्तव्यः
२।११९ विशसितुरिटः खञ्च
३।३।१६६ शूद्राच्चामहत्पूर्वात् जातिश्चेत्
३।१।१४ विशिपूरिपादिरुहिप्रकृतेरनात्सपूर्वपदादुप.
शृंगबृंदाभ्यामारको वक्तव्यः
४|११५६ संख्यानम्
३।४।१०४ शृणातेर्वायुवर्षयोर्घन वक्तव्यः
२।३।२० विषेन भवत्येव
५।३।३६ शेषे विभाषा
१।४/६९ विष्णोः प्रतिषेधो वक्तव्यः
४।३।१४१ श्रद्धादिभ्योऽण, वक्तव्यः
३१४/१०५ विस्तारे पटः
३।४।१५० श्रन्थेश्चेति वक्तव्यम्
४|४|११३ विहायसो विहं च
।।४६
श्रविष्टाषाढाभ्यां छञिति वक्तव्यम् विहायसो विहादेशः खच्च वा डिद्वक्तव्यः रा२।४५
श्रयजीषिस्तुभ्यः स्त्रियां करणे युडबाधनार्थ वीप्सायां वा हसो वक्तव्यः
१३१५ क्तिर्वक्तव्यः
२।३।७९ वीरात्तेजसि यः
३।४।११४ वृद्धवदिति वक्तव्यम्
४/२७
| ष्ठीवतिप्वष्कतिष्टचायतीनां प्रतिषेधो वक्तव्यः ४५३ वृद्धाच्चेति वक्तव्यम्
३।।३४ वृद्धावृद्धवदिति वक्तव्यम्
४/२७
स (वृ) द्वेष्टणि वृधुषिभावो वक्तव्यः ३।३।१५३ | संवोढुः संवहितृभावश्च स्वे वक्तव्यः वेः ख्वादेशो वक्तव्यः ४।२।११६ । संस्कृते शूल्यः
३१४/१५०
३।३१८८
For Private And Personal Use Only