________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जैनेन्द्र-व्याकरणम्
[ प्र० ५ पा० ४ सू० ४-१२
४०२
यवार्थः सम्पद्यते । अवस्येति निर्देशात् "नानर्थकेऽन्तेऽलो विधिः" [१०] इति वा सर्वस्य स्थाने श्रोकारः । हे भोः । हे भवन् । हे भगोः । हे भगवन् । हे अघोः । हे अघवन् । भवच्छब्दो "भातेर्डवतुः " [उ० सू०] इति वत्वन्तः । तेन विशेषवाचित्वात्सम्बोधनम् । " मृद्ग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्" [ प ० ] इतीयं परिभाषा विभक्तीविषये नेष्यत इति स्त्रियां विधिर्न भवति । हे भवति । हे भगवति । हे श्रघवति । भो इति झिसंज्ञकं शब्दान्तरमस्ति तस्यायं प्रयोगः । भो सुन्दरि । भो भो नरेन्द्राः सुखमाध्वम् ।
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वस्य योऽशि || ५|४| ४ || रिरिति वर्तमानो विपरिणम्यते । श्रोकारपूर्वस्थावर्णपूर्वस्य च रे: यकारादेशो भवति श्रशि परतः । भोयत्र । भगोयत्र । घोयत्र । भोयाहि । भगोयाहि । घोयाहि । अवर्णपूर्वस्य सर्वज्ञयास्ते । देवायासते । नरा गच्छन्ति । अनन्तरसूत्रेण निवर्तितस्य योकारस्य ग्रहणादिह न भवति । गोरत्र । पटोरत्र । ओदपूर्वस्येति किम् ? मुनिरत्र । अशीति किम् ? वृक्षस्तत्र । छवीति सत्वस्यासिद्धत्वाद्यत्वं प्रसज्येत । रेरित्येव । पुनरत्र ।
व्योः खं वा || ५|४|५|| वकारयकारयोरशि परतः स्वं भवति वा । पदस्येत्यनेन विशेषणात्पदान्तयोर्योः सञ्ज्ञातव्यम् । पट इह । पटविह । वृक्षा अत्र | वृक्षावत्र । वकारसाहचर्याद्यकारस्याविशेषेण खम् । भो त्र । भोयत्र । सर्वज्ञ श्रास्ते । सर्वज्ञयास्ते । देवा ग्रासते । देवायासते । ते आसते । तयासते ।
हलि || ५|४|६|| अशीति वर्तते । व्योः खं भवति अशि हलि परतः । नित्यार्थ आरम्भः । देवा यान्ति । वाता वान्ति । वकारादौ "वलि ग्योः खम् " [४|३|५५ ] इत्यनेन यखं नाशङ्कनीयम् । तस्मिन् यकारस्यासिद्धत्वात् । ग्रशीति हलो विशेषणं किम् ? वृक्षव् करोतीत्यत्र मा भूत् । वृक्षं वनतीति वृक्षवन् । वृक्षवनमाचष्टे णिच् । वृक्षवयतेः पुनः क्विप् । “पूर्वत्रासिद्धे न स्थानिवत्" [१०] इति : स्थानिवद्भावो नास्ति । अशि तु हलि खं भवत्येव । वृक्ष हसति ।
मोऽनुस्वारः ||५||७|| अशीति निवृत्तम् । मकारान्तस्य पदस्य अनुस्वारो भवति हलि परतः । व्रतं रक्षति । धर्म शृणोति । अयं षडिकः । स्वर्गं साधयति । पाई हन्ति । हलीत्येव । इदमत्र । पदान्तस्येत्येव । रम्यते ।
नश्चापदान्तस्य झलि ||२४|८|| नकारस्य मकारस्य चापदान्तस्यानुस्वारो भवति झलि परतः । यशांसि । तितांसति । अनुस्वारस्यासिद्धत्वात् “सन्तस्फमहतो : " [४|४|७] इति दीत्वम् । मकारस्य - रंस्यते । अधिजिगांसते । “सनि” [१|४|११६ ] "इङ : " [ १|४|१२० ] इति गमादेशः । पदान्तस्येति किम् ? हे राजन् भवान् स्थास्यति । झलीति किम् ? राजन्यः । गम्यः ।
सम्राट् ||५|४|१|| सम्राडिति निपात्यते क्व्यन्ते राजतौ परतः । समो मकारस्य मकार एव निपात्यते । " सत्सूद्विष" [ २/२/५६ ] आदि सूत्रेण क्विप् । सम्राट् सगरः ।
हि म्परे घा || ५|४|१०|| म इति वर्तते । हकारे मकारपरे परतः मकारस्य वानुस्वारो भवति । किं लयति । किम्ालयति । कथं हालयति । कथम्ालयति । ज्वल ह्वल हाल चलन इत्यस्य णिचि "ज्वलल ालनमामगे वा" [ग० सू०] इति मित्सञ्ज्ञा । हीति किम् ? कथं स्मरति । म्पर इति किम् ? किं ज्वलयति ! प्राप्त विकल्पोऽयेम् । वाग्रहणं बहुलार्थम् । तेन " यवलपरे हकारे नकारस्य वा यवला भवन्ति " | किं ह्यः । किं ह्यः । किंवँ इलयति । किं हृलयति । किलँहूलादयति । किं ह्लादयति ।
नपरे नः || ५|४|११ ॥ नकारपरे हकारे परतः मकारस्य वा नकारादेशो भवति । किन् हृते । किं ह्नते । कथन्ते । कथं हृते ।
·
ङोः कुटुक्aरि ||४|४|१२|| ङकारणकारयोः पदान्ते वर्तमानयोः वा कुकू टुकू इत्येतावागमौ भवतः शरि परतः । प्राङक छेते । प्राशेते । पदान्ताज्भयः परस्य छत्वार्थं पूर्वान्तकरणम् । प्राङ्क्षण्डे । प्राङ
For Private And Personal Use Only