________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्र०५पा०४ सू० १-३ ] महावृत्तिसहितम्
४०१ तियाशी प्रषेषु मिडाकाङ्क्षम् ॥३१०२॥ क्षिया क्षेपः। इष्टाशंसनमाशीः । असत्कारपूर्विका व्यापारणा ग्रैषः । क्षियादिषु मिङन्तमाकाक्षं पविधिं लभते । क्षियायाम्-स्वयं ह रथेन याती३ उपाध्यायं पदातिं गमयति । स्वयं ह श्रोदनं भुङ्क्ते३ उपाध्यायं सक्तून् पाययति । भुक्ता इति मिडन्तमाकाङ्क्षकम् । आकायमपि मिङन्तमाकाङ्क्षग्रहणसामर्थ्यात् । सुबन्ते सिद्धवाकाङ्क्षा । आशिषि-- पुत्रांश्च लप्सीष्ठाः३ धनं च । अत्र लप्सीष्ठा इत्यस्य गम्यमानमिङन्तापेक्षस्य पविधिः । तात तर्क चाध्येषोष्ठाः३ जैनेन्द्र च । प्रषे-त्वं ह पूर्वग्रामं गच्छा३ देवदत्तो दक्षिणं व्रजतु । आकाङ्क्षमिति किम् ? दीर्घमायुः रस्तु । प्रैप इत्यत्र "प्रादूहोढोल्य षैष्येषु" [३।७६ वा०] इत्यनेन एङि पररूपापवाद ऐप ।
अनन्तस्यापि प्रश्नाख्यानयोः ॥२३॥१०॥ प्रश्ने अाख्याने च अनन्तस्यापि मिङन्तस्य अन्त्यस्यापि यस्य कस्यचित् पदस्य टो पो भवति । प्रश्ने-आगमः३ पूर्वात् ग्रामान् अग्निभूता३ इ । पटा३ उ । आख्याने-आगमः३ पूर्वा ३न् ग्रामा३न् भो३: । अत्र सर्वेषामपि पदानां पदान्ते केचित् पमिच्छन्ति ।
एचोऽदेः पूर्वस्यात्परस्येदुतौ ॥१३।१०४॥ एचः अदिसञ्ज्ञकस्य पप्रसङ्गे पूर्वस्यास्य आकारः पो भवति परस्य चार्द्धस्य इदुतौ भवतः। “एचोऽदेरदिदुत्परः" इति सिद्धे गुरुसूत्रकरणं किम् ? इदुतोः पो न भवति । प्रश्नान्तपूजितप्रत्यभिवादेषु पदान्तस्य च एचः पो भवतीति ज्ञापनार्थम् । प्रश्नान्ते अगमः३ पूर्वान्यामान् अग्निभूता३३ । पटा३ उ। पूजिते-शोभनः खल्वसि अग्निभूता३३ । पटा३उ । प्रत्यभिवादे-आयुष्मानेधि अग्निभूता३६ | पटा३उ । परिगणनं किम् ? दस्यो३ दस्यो घातयिष्यामि त्वाम् । आगच्छ भो अग्निभूते३ । पदान्तस्येति वचनादिह न भवति । भद्रं करोमि गौरिति । पूजिते पः। श्रादिति किम् ? अपाक्ता३मोदनं कन्ये३ । प्रश्ने पविधिः।
वार्वाच सन्धौ ॥५:३।१०५॥ अर्थवशाद्विभक्तीपरिणामः । इदुतोरचि परतः यकारवकारादेशी भवतः सन्धौ विवक्षिते । आ अध्यायपरिसमाप्तेः सन्धावित्यधिकारः । अग्नाश्विन्द्रम् । पटा३वुदकम् । सिद्धः पविधिः सन्धाविति ज्ञापितं पुरस्तात् । तेन "अचीको यण" [३१६५] इति यत्र यणादेशो नास्ति तदर्थमिदम् । अचीति किम् ? अग्ना३३ गतम् । पटा३उ गतम् । सन्धाविति किम् ? अग्ना३इ इन्द्रम् । पटा३उ उदकम् ।
इत्यभयनन्दिविरचितायां जैनेन्द्रमहावृत्तौ पञ्चमाध्यायस्य तृतीयः पादः समाप्तः ।
पुमः खय्यम्परे सोऽनुस्वारपूर्वः ॥४१॥ पुमित्येतस्याम्परे खयि परतः सो भवत्यनुस्वारपूर्वः । पुमिति पुंसः स्फान्तखे कृतेऽनुकरणम् । खयीति प्रत्याहारसाहचर्यात् अमोऽपि प्रत्याहारग्रहणम् । पुंस्कामा । पुश्चली। पुस्पुत्रा । पुस्कोकिलः । पुसि कामोऽस्याः । पुमांसं चलयतीत्यादि ज्ञे यम् । सकारस्यासिद्ध त्वाद्रित्वं न । खयोति किम् ? पुदासः । पुंगवः । अम्पर इति किम् ? पुंक्षीरः । अनुस्वार इति बिन्दोः सञ्ज्ञा पूर्वः कृता । पुल इत्यत्र पुशब्दस्यानर्थकत्वादग्रहणम् ।
नश्छब्यप्रशान् ॥शा२॥ नकारान्तस्य पदस्य अम्परे छवि परतः सो भवत्यनुस्वारपूर्वः प्रशान्शब्द वर्जयित्वा । भवाश्छादयति । भवाँष्ठकारीयति । भवास्थुडति । भवाश्चरति । भवांष्टीकते । भवांस्तरति । छवीति किम् ? भवान् करोति । अप्रशानिति किम् ? प्रशान् चिनोति । “मो नः" [५।३।८३] इति नत्वस्यासिद्धत्वानखाभावः । अम्पर इत्येव । भवान् त्सरुकः । त्सरौ कुशलः । "अाकर्षादेः कः" [३।३।१७] इति कः ।
भवद्भगवदघवतो वा रिः काववस्यौः ॥१४॥३॥ भवत् भगवत् अघवत् इत्येतेषां को परतः वा रिभवति । यदा रिस्तदा अवशब्दस्यौकारः रित्वं प्रति भवदादीनां स्थानार्थस्तानिर्देशः सोऽर्थीदवशब्दापेक्षयाऽव
For Private And Personal Use Only