SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० ५ पा० ३ सू० ६१-६६] महावृत्तिसहितम् प्रतिधात् प्रतिपदोक्तपरिभाषा नाश्रिता। स्फादेरिति किम् ? यातः । यातवान् । श्रात इति किम् ? च्युतः। प्लुतः । धोरिति किम् ? निर्यातः । दुर्यातः । यण्वत इति किम् ? स्नातः । प्सातः । अध्याख्य इति किम् ? ध्यातः। ख्यातः। वादेः ॥शश६१॥ लू इत्येवमादिभ्य उत्तरस्य ततकारस्य नो भवति । लूनः। लूनवान् । लीनः । लीनवान् । लू इत्यतः प्रभृति बृदिति वृत्पर्यन्ता ल्वादयः । तत्र स्तृनित्येवमादिभ्यो नत्वं पूर्वेणैव सिद्धम् । ऋतश्च क्तः ॥१३॥२॥ ऋकारान्तेभ्यो ल्वादिभ्यश्च परस्य क्तेस्तकारस्य नो भवति । ल्वादिभ्यो अत्ये ऋद्ग्रहणं प्रयोजयन्ति । कोर्णिः । गीणिः । शीर्णिः । ल्वादिभ्यः । लूनिः। लीनिः । गृर्णिः । चूर्णिः । घर्णिः। इति त्रयं चिन्त्यम् । ओदितः ॥५॥३॥५३॥ श्रोकारेतश्च धोः परस्य ततकारस्य नो भवति । लग्नः । लग्नवान् । उद्विग्नः । उद्विग्नवान् | आपीनः । अापीनवान् “प्यायः पी" [४।३।२३] “प्राङः" [५३।२४] इति पीभावः। आतिदेशिकाः स्वादयः अोदितः । घङ प्राणिप्रसव इत्यादयो बीङ् वृणोत्यर्थे इत्येवमन्ता देवादिकाः । सूनः । सूनवान् । दूनः । दीनः । उड्डीनः इत्यादि । क्षीणः ॥१३॥६४॥ क्षी इत्येतस्मात् कृतदीत्वात्परस्य ततकारस्य नो भवति । तपरकरणमसन्देहार्थम् । प्रक्षीणः । प्रक्षीणवान् । “तेऽण्ये" [४।४५६] इति दीत्वम् । यदा दीत्वं तदाऽनेन नत्वम् । क्षीणोऽसि जाल्म । “वा दैन्याक्रोशे" [४।४।६०] इति दीत्वम् । दीत्वनिर्देशः किमर्थः ? क्षितोऽसि जाल्म । श्याञ्चिदिवोऽस्पर्शानपादानाजये ॥५॥३॥६५॥ श्या अञ्चि दिव इत्येतेभ्यः परस्य ततकारस्य नो भवत्यस्पर्श अनपादाने अजये यथासङ्खथम् । शीनं घृतम् । शीनं मेदः । “दवघनस्पर्शयोः श्यः" [४।३।१६] इति जित्वम् । “हलः” [१२] इति दीत्वम् । अजित्वपक्षे "स्फादेरातो" [५।३।६०] इति नत्वं सिद्धम् । अस्पर्श इति किम् ? शोतं वर्तते । शीतो वातः। शीतमुदकमित्यत्र स्पर्शाभिघानद्वारेणैव द्रव्ये वृत्तिः । तेन नत्वाभावी जित्वं च सिद्धम् । स्पशों गुणो गृह्यते । ननु "स्पृश उपतापे" इत्येतस्य स्पर्शो रोगः । तत्र प्रतिशीनः। कथं ज्ञायते "द्रवधनस्पर्शयोः" [३॥१६] इति जित्वे सिद्धे “प्रतेः" [४।३।२०] इति वचनात् । अञ्च । समक्नौ शकुनेः पक्षौ । अनपादान इति किम् ? उदक्तमुदकं कूपात् । व्यक्त इत्यजेः प्रयोगः । दिव । श्राद्यूनः । आद्य नवान् । “छोः शूण्ङ च" [४॥४/१५] इत्यूठ । अजय इति किम् ? द्यूतं वर्तते । क्रीडायामप्युपमानाद्विजि गीवा गम्यते । निर्वाणोऽवाते ॥१३॥६६॥ निर्वाण इति निपात्यते अवातेऽर्थे । यदि ध्वयों वाताधारो न भवतीत्यर्थः । निःपूर्वाद्वातेः परस्य ततकारस्य नत्वं निपात्यते । निर्वाणो मुनिः। निर्वाणो दीपः। “धिगत्यर्थाच" [१५] इति कर्तरि क्तः। अवात इति किम् ? निर्वातो वातः। निर्वातं वातेन । वातोऽत्र निर्वातिक्रियायाः आधारः । निर्वाणो दीपो वातेनेत्यत्र दीपाधारो ध्वर्थो वातस्तु करणं तेन नत्वम् । शुषिपचेः क्वौ ॥५॥३॥६७॥ शुषि पचि इत्येताभ्यां परस्य ततकारस्य ककारवकारादेशौ भवतः । शुष्कः । शुष्कवान् । पक्कः । पक्कवान् । मः ॥३६॥ इत्येतस्मात्परस्य ततकारस्य मकारादेशो भवति । क्षामः । क्षामवान् । प्रस्त्यो वा ॥५॥३॥६६॥ प्रपूर्वात्स्त्यायतेः परस्य ततकारस्य मकारादेशो वा भवति । प्रस्तीमः । प्रतीमवान् । प्रस्तीतः । प्रस्तीतवान् । “प्रपूर्वस्य स्त्यः' [॥३।१८] इति जिः । "हलः" [१२] इति दीत्वम् । यदा मत्वं न भवति तदा "स्फादेरातो धोर्यण्वतः" [५.३१६०] इत्यस्यासिद्धत्वात् पूर्व ज| कृते विहतनिमित्तत्वा For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy