SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अं० ५ पा० ३ सू० २८] महावृत्तिसहितम् [४।३।७५] "स्वेऽको दीः [४।३।८८] इति च न भवति । अमुष्मै। अमुष्मात् । अमुष्मिन् । उत्वशास्त्रस्यासिद्धत्वात्स्मायादयो भवन्ति । शुष्किका यन् सुशर्माणः क्षामिमानौजिढत् सुगीः । पक्वमाशीःषु गोलिएमान कुर्वन्ति पिपठीः सुभुत् ॥ शुकिकेति "शुपि पचेः क्वी" [५।३।६७] इति कादेशः। टाप् । कुत्साद्यर्थे कः । पुनप्टाप् । "केऽणः" [५१२५] प्रः । कत्वस्यासिद्धत्वात "वातोऽधोयंकात" ५/१५१] इति विकल्पो न भवति । "त्यस्थे क्यापी" [५।२।५०] इति नित्यमित्त्वम् । यन्निति स्फान्तखस्यासिद्धत्वान्मृदन्तनखं न भवति । सुशर्माण इति णस्यासिद्धत्वात् नोङः “धेऽकौ" [१६] इति दीत्वम् । बै जै सै क्षये क्तः। "क्ष मः" [५।३।६८] इति मत्वम् । क्षामोऽस्यास्तीति क्षामी । सोऽस्यास्तीति क्षामिमान् । मत्वस्यासिद्धत्वात् “ममोड झयो मतोर्वोऽयवादेः" [५।३।३१] इति मनोवत्वं न भवति । ऊढमाख्यत् णिचि लुङि कचि च कृते "अचः" [४।३।२] इति द्वितीयस्यैकाचो द्वित्वे कर्तव्ये ढत्वादेरसिद्धत्वात् हतिकारयोर्द्वित्वम् । “हलोऽनादेः" [५।२।१६१] इति तखम् । हकारस्य चुत्वम् । औजिदत् । ननु णौ च यहिखं तस्य स्थानिवद्भावाविरुच्यते । अनक्ख इति प्रतिषेधात् सनीत्वं नास्ति । तत औजढत् इति भवितव्यमिति केचित् । तदयुक्तम् । णो कृतं स्थानिवद् भवति । न च टिखं णौ कृतम् । किन्तहीष्ठ । ततो "द्वित्वेऽचि" [११५६] इति स्थानिवद्भावात् सणेर्द्वित्वम् । ननु च "पूर्वत्रासिद्धीयमद्वित्वे" इति वक्ष्यति । तत्कथमसिद्धत्वं ढत्वादेः। न। "सर्वस्य द्वे" [५।३।१] इत्येतद्वित्वं तत्र गृहयते । तेन गलो गल इति लत्यं सिद्धम् । सुगीरिति विसर्जनीयस्यासिद्धत्वात् “इको दी वोरुङः" [५।३८५] इति दीत्वम् । पकमिति वत्वस्यासिद्धत्वात् झलि चोः कुत्वम् । आशी:विति “रेश्व सुपि" [५।२।२४] इति सत्वस्यासिद्धत्वात् "इको दी वोरुङः" [५।३८५] इति दीत्वम् । गोलिएमान् इति ढत्वस्यासिद्धत्वात् “झयः" [५।३।३०] इति बत्वं न भवति । कुर्वन्ति इत्यनुस्वारपरस्वस्यासिद्धत्वाण्णत्वं नास्ति । पिपठीरिति षत्वस्यासिद्धत्वाद्रित्वम् “परेऽचः पूर्वविधौ” [१1१1१७] इति अतः खस्य स्थानिवद्भाव इति चेत् ; न; पूर्वत्रासिद्ध न स्थानिवत्" इति । सुभुदिति जश्त्वस्यासिद्धत्वात् भषन्तस्य बशो भष्भावः। वृक्षो हसतीति रेरसिद्धत्वेऽप्युत्वं वचनाद भवति । अपवादस्य परस्यापि वचनप्रामाण्यान्नासिद्ध त्वम् । वृक्ष इति जश्त्वापवादो रित्वम् । दोग्धा इति ढत्वापवादो घत्वम् । काष्ठतडिाते स्फान्तखापवादः स्फादिखम् । येऽत्र कानिर्देशास्तानिर्देशा ईनिर्देशाश्च "रात्सः" [५।३।४२] । “स्फान्तस्य खम्" [५।३।४१] "झलो झलि" [५।३।४४] इत्यादयस्तेषाम् “ईप्केत्यव्यवाये पूर्वपरयोः" [1११६०] “तास्थाने' [११४६] इति च नियमे कर्तव्ये नासिद्धत्वम् । “कार्यकालं संज्ञापरिभाषम्" [१०] इति पूर्वत्वं नास्ति । इह विस्फोर्य्यम् अवगोर्यम् इत्येपं बाधित्वा परत्वेन "हल्यभकुर्छरः" [५।३।८६] इति दीत्वं नास्ति । "पूर्वत्रासिद्धे नास्ति स्पर्दोऽसत्त्वादुत्तरस्य' । विशेषवचन इति वर्तते । विशेषे इदमसिद्धम् । तेन क्वचिदिष्टे विषये सिद्धत्वं भवति । तादेशः प्रत्वत्येड्विधिषु सिद्धेः । अन्यथा वृक्णः वृक्णवान् इति झलीति पत्वं स्यात् । क्षीबेण तरति क्षीविकः । द्वयज्लक्षणष्टो न स्यात् । क्षीर इति वलादित्वादिटू स्यात् । छे तुकि पविधिः सिद्धः अग्ना३ इ छत्रम् । पटा३ उ छत्रम् । छ इति किम् ? अग्निची ३त् । चस्य जश्वचर्वमेवतुकोः सिद्धम् । बभणतुः । बभणः । अादेशस्यासिद्धत्वादेत्वं प्राप्नोति । उचिच्छिषतीति चादेशस्यासिद्धत्वाच्छे तुक प्राप्नोति । यत्वेि परस्वत्वं सिद्धम् । सँय्यतः । सव्वत्सरः । यल्लोकम् । तल्लोकम् । यर इति द्वित्वं न स्यात् । “सर्वस्य द्व"५३ा इति द्वित्वे धत्वादयः सिद्धाः। द्रोग्धा द्रोग्धा । द्रोढा द्रोढा। गरोगरः। गलोगल इत्यादि । घत्वादीनामसिद्धत्वात । प्रारिद्वत्वे पश्चाद्वि कल्पे सति रूपवैषम्यं स्यात् । गरोगल इति । नखं सुविधिकृत्त कि ॥५॥२८॥ सुपः स्थाने विधि सुपि च विधिं कृति विहितं च तुक प्रति नखमसिद्धं भवति । विधीयते इति विधिः कार्यम् । ऐस्भावदौत्वादिः। सुपो विधिः सुब्विधिः एको विग्रहः सुवा For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy