________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३८२
जैनेन्द्र-व्याकरणम्
[ श्र० ५ पा० २ सू० १६१ - १७१
हलोऽनादेः || ५|२/१६१ ॥ अनादेईलः खं भवति चस्य । डुढौके । तुत्रौके । पपाच । आटतः । आट । श्रनादेलः अच उत्तरस्य चखम् ।
Acharya Shri Kailassagarsuri Gyanmandir
शरः खयि || ५|२| १६२ || शरः खं भवति खयि परतश्चस्य । चुश्च्योतिषति । तिष्ठासति । पिस्पंदिते । शर इति किम् ? पपाच । एकारो पकारेऽकारस्य मा भूत् । स्वयीति किम् ? सस्नौ । उचिच्छिषति । उच्छेरन्तरङ्गत्वात्तुक चुबे च कृते चुत्वस्यासिद्धत्वात् सतकारस्य छस द्वित्वे उचिच्छितीति प्राप्तम् । “पूर्वत्रासिद्धीयमद्वित्वे" इति वदयत्यतो द्वित्वे चुत्वं सिद्धम् ।
प्रः ||५२२१६३ ॥ प्रो भवति चस्य । पिपासति । निनीषति । इदौके । डुढौकिपते । [१।१।१२] इत्यचः प्रादेशः ।
।
कुहोश्चुः ||५/२/१६४॥ चस्य कवर्गहकारयोः चवर्ग श्रादेशो भवति । चिकीर्षति जगाम । जिघत्सति । जुहुवे । जहास । जहार । नादवतो महाप्राणस्य हस्य चुत्वे तादृश एवं जश्वं जकारः ।
" अचश्च"
वा कोर्यङि || ५|२|१६५ | | कोश्वस्य यङि वा चुर्भवति । कोरिति यस्य कस्यचिच्छन्दक्रियस्य ग्रहणे रूपद्वयं सिद्धयति । उष्ट्रश्चोकूयते । उष्ट्रः कोकूयते । यङीति किम् ? चुकुवे ।
चखान ।
कारः ।
उरः ||५|२|१६६|| ऋवर्णान्तस्य चस्य कारादेशो भवति । ववृते । ववृधे । चक्रे । जहे । ग्रथ नर्त्यादौ परत्वानुगादिषु कृतेषु ऋकारान्तत्वाभावाच्च स्यात्वं न प्राप्नोति । नैवं शङ्कम्, “चविकारे raपवादा उत्सर्गान बाधन्ते " [ प० ] इति उरत्वे कृते रुगादयः ।
तिस्वाप्योर्जिः ||२| १६७॥ द्युति स्वापीत्येतयोश्चस्य जिर्भवति । दिद्युते । दिद्युतत् । देद्युत्यते । दिद्योतिषसे । सनि “व्युङोsवो हलः संरच” [१1१1९७ ] इति विकल्पेन कित्त्वम् । यहा नास्ति तदा “युङ:" [ ५२२८३ ] इत्येवू । “स्वापि सुष्वापयिषति । सुष्वापयिषतः । मुध्यापयिपन्ति । स्वापर्यन्तस्य ग्रहणं किम् ? हेतुमति व्यन्तस्यैव यथा स्यादिह मा भूत् । स्वापं करोतीति णिच् । स्वापयितुमिच्छति । सिष्वापयिषति ।
व्यथो लिटि || ५|२| १६८ ॥ व्यथः लिटि परतश्चस्य जिर्भवति । विव्यथे । विव्यथाते । विव्यथिरे । ननु वकारस्यापि प्राप्नोति । अनादेरित्यनुवर्तनान्न भवति ।
।
आद्यतः ||५|२|१७०|| श्रादेरतश्चस्य दीर्भवति लिटि परतः । लिटीति वर्तते । श्रातुः । श्रदुः । श्राथि | "एप्यतोऽपढे” [४|३|८४] इति पररूपत्वे प्राप्ते चस्य दीत्वम् दददे | दददाते | चान्तस्य न भवति । श्रत इति किम् ? इयेष | उवोप । तपरकरणं किम् ? स्तस्य प्रादेशे कृते अनेन दीत्वं मा भूत् । " आछि आयामे" [धा०] श्राच्छतुः । श्राकुरिति । “ ततो नुट् ” [५/२/१७१ ] इति नुट् प्रसज्येत ।
य
स्यात्
किती दीः || ५|१|१६|| लिटि किति परतः इणश्चस्य दीर्भवति । ईयतुः । ईयुः । परत्वात् “यणेत्योः” [४।४।७७] इति यणादेशः । तस्य " द्विस्वेऽचि” [१|१|५६ ] इति स्थानिवद्भावादिकारस्य द्वित्वम् । द्वित्वे एव स्थानिवद्भावो न तु स्वेऽको दीत्वे । कितीति किम् ? इयाय । इययिथ । ऐबेपोः । कृतयोः स्थानवद्भावाद्वित्वम् । " चस्यास्वे " [ ४।४।७३ ] इति यादेशः ।
For Private And Personal Use Only
कितीति निवृत्तम् ।
श्रादेरिति किम् ?
उपदेश प्रकारयद्यनेन दील्लं
1
ततो नुट् ||५|२|१७१ ॥ तस्मात् कृतदीत्वान्नुडागमो भवति । आनङ्ग । श्रनङ्गतुः । श्रानङ्गुः । श्रानञ्ज ! श्रानञ्जतुः । श्रानञ्जुः । नुगिति पूर्वान्तः कर्तव्यः । चस्येति वर्तते । चस्य कृतदीत्वस्य भविष्यति । एवं लघुना निर्देशेन सिद्धे परादिवचनं ज्ञापकम् "अस्मिन्प्रकरणे पूर्वान्तः श्रागमः स्वनिमित्तमन्तरेणषि क्रियते” तेनान्झलादावप्यनुस्वारः । यंयम्यते । रंरम्यते ।