________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम् [अ० ५ पा० २ सू० १२८-१३६ श्व्यस्पद्वचोऽयुक् पुमुमोऽङि ॥५॥२॥१२८॥ श्वि असि पति वचि इत्येपामङि परतः अकार थुक पुम् उम् इत्येते यथासङ्ग्ये भवन्ति । अकार श्रादेशः थुगादय आगमाः । अश्वत् । “जश्वि" [२।१।५०] इत्यादिनाङ्। "अन्तेऽलः" [१1१1४६] स्थाने अकारस्तस्य पररूपम् । श्रास्थत् । आस्थताम् । श्रास्थन् । "वक्त्यसुख्यातेरङ [२।११४५]। “अटश्च" [॥३७८] इत्यैप् । अपप्सत् । अपप्तताम् । अपप्तन् । “द्युत्युषा" [२॥१॥४८] आदिनाऽङ् । अवोचत् । अवोचताम् । अवोचन् । “आदेप्" [४।३।७५] ।
दृशुरेप् ॥२१२६॥ दृशि इत्येतस्य गोः ऋवर्णान्तानां च अङि परतः एच भवति । अदर्शत् । अदर्शताम् । अदर्शन् । “वेरितः" [२१११४६] इत्युङ । पारत् । असरत् । “धु त्पुषा" [२॥१॥४८] अादिना अङ् । अजरत् । अजरताम् । अजरन् । “जश्वि" [२।११५०] इत्यादिनाङ् । जपः पित्करणमर्थम् । "जराया वा" [५।१।१६०] इति वचनं ज्ञापकमुरिति वर्णनिर्देशस्य ।
शीङो गे ॥५॥२॥१३०॥ शीडो गे परतः एव भवति । शेते। शयाते । शेरते । किति गे विधानमिदम् । शयावहै । शयामहै इत्यत्र सिद्धत्वात् । ग इति किम् ? शिश्ये। सानुबन्धकनिर्देशो यकुबन्तनिवृत्त्यर्थः। शेशीतः । शेश्यति ।
यि किङत्ययङ॥१२१३१॥ यकारादौ क्ङिति त्ये परतः शीडः अयह ङादेशो भवति । शय्यते । शाशव्यते। यङि परत्वेन च द्वित्वात्यागयङादेशः। उकारो “डित्" [११५०] इत्यन्तादेशार्थः। अकार: उच्चारणार्थः । शय्या । "समजनिषद" [२।३।८१] इत्यादिना क्यम् । प्रशय्य । क्वान्तम । यीति किम् ? शिश्ये। क्तिीति किम् ? शेयम् ।
गेरूहः प्रः॥२।१३२।। गेः परस्य ऊहतेः प्रो भवति यकारादौ विङति परतः । अभ्युह्यते । समु. ह्यते । “अचश्च" [११।१२] इत्युपपस्थानादूहेरचः प्रादेशः। गेरिति किम् ? ऊह्यते । ऊह इति किम् ? समीह्यते । यीत्येव । समूहितम् । विडत्येव । अभ्याः श्लोकः । “केण५२।१२५] इत्यतोऽग्रहण तेन श्रा ऊह्यते ओह्यते । समोधते इत्यत्र न भवति । प्रोह्यत इत्येकादेशे कृते व्यपवर्गाभावान्न भवति । तद्वद्भावेन व्यपवर्ग इति चेत् "उभयत आश्रये न तद्वद्भावः" [१०] इति गेः परत्वं नास्ति।
लियतेः ॥२।१३३॥ एतेगेंरुत्तरस्य लिङि यकारादो डिति प्रो भवति । उदियात् । समियात् । आशिषि लिङ् । यासुट । “स्फादेः स्कोऽन्ते च" [५।३।४६] इति सखम् । “दीरकुद्नें" [५।२।१३४] इति दीत्वम। तस्यानेन प्रः। कति गे च दीत्वं न सम्भवति । न गे उदाहरणम । अभियादित्यत्र स्वेको दीवे कृते प्रादेशः। गेरित्येव । ईयात् । अण इत्येव । आ ईयात् एयात् । समेयात् । तिपा निर्देशो असन्देहाथः ।
दीरकृद्गे ॥२२॥१३४॥ अकृयकारे अगयकारे च विङति गोर्दीभवति । "अचश्च" [२॥१॥१२] इत्युपस्थानादचा विशेषणेन तदन्तविधिः । पण्डितायते। चीयते । चेचीयते । स्तूयते । तोस्तूयते । चीयात् । स्तूयात् । आशिषि लिङ्क। अकृदिति किम् ? प्रकृत्य । प्रस्तुत्य । परत्वाद्दीत्वे तुग्न स्यात् । अग इति किम् ? चिनुयात् । स्तुयात् ।
च्चौ ॥५।२।१३५॥ च्वौ च त्ये परतः गोर्दीर्भवति । शुचीभवति । पटूभवति । "कृम्वस्तियोगेऽतत्तत्वे सम्पत्तरि च्चिः" [४।२।५५] इति च्विः । अवयवनिवृत्तिः । “त्यख्ये त्याश्रयम्" [१॥१॥६३] इत्यजन्तस्य दीत्वम् ।
रीङ तः ॥२१३६॥ ऋकारान्तस्य गोः च्चौ अकृद्यकारे अगयकारे च परतः रीडादेशो भवति । मात्रीभवति । पित्रीभवति । मात्रीयति । पित्रीयति । "स्वेपः क्यच" [१६]। मात्रीयो । पित्रीयते । "कतु: क्यङ सखं विभाषा" [२१] इति क्यङ् । चेक्रीयते । जेहीयते । क्तिीत्येतदिह निवृत्तम् । तेन पिन्यम् । पितुरागतम् "पितुर्थश्च" [३॥३॥५३] ये रीङादेशः सन्निपातलक्षणस्यानित्यत्वात् “यस्य डयां च” [४।४।१३६]
ग
For Private And Personal Use Only