SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३५४ जैनेन्द्र-व्याकरणम् [ ० ५ पा० १ सू० १३२ - १४० यमरमनमातः सकू च ॥५११११३२ || यम रम नम इत्येतेषाम् ग्राकारान्तानां च मपरे सौ परतः सगागमो भवति इट् च । अयंसीत् । श्रयंसिष्टाम् । अयंसिषुः । व्यरंसीत् । व्यरं सिष्टाम् । व्यरं सिधुः । अनंसोत् । अनंसिष्टाम् | अनंसिषुः । असतीटि हलन्तलक्षण ऐपू स्यात् । सति तु " नेटि" [ ५1१1८० ] इति प्रतिपिव्यते । श्रातः - श्रायासीत् । श्रायासिष्टाम् । आयासिः | म इत्येव । उपायंस्त । उपायाताम् । उपायंसत । अस्त | अरंसाताम् | अरंसत । Acharya Shri Kailassagarsuri Gyanmandir स्मिपूङरज्वशः सनि || ५|१|१३३ || स्मि पूङ् ऋ ऋजू अशृङ् इत्येतेभ्यः सनीड् भवति । सिस्मयिषते । पिपविपते । अरिरिपति । अजिजिषति । अशिशिपते । पूङः सन् । “सनि ग्रहगुहश्च " [५/१११८] इति प्रतिषिद्धेऽनेनेट् । द्वित्वात्पर एप् “ द्विवेऽचि” [११५६ ] इति स्थानिवद्भावेन द्विलम् । “श्रोः पुयराज्ये” [५।२।१७८ ] इति इत्वम् । ज्वशोरूदित्वाद्विकल्पः प्रातः प्रश्नातैरुदात्तस्य नेह ग्रहणम् । किरश्च पञ्चभ्यः || ५|१|१३४॥ किरादिभ्यः पञ्चभ्यः सनीड् भवति । उच्चिकरिपति । निजिगरिप्रति । दिदरिषते । दिवरिषते । पिच्छ्पिति । " प्रच्छेः " [४|३|१२] इति जिः । पञ्चभ्य इति किम् ? सिसृक्षति । किरतिगिरित्योः " सनीड् वा " [५/१८६] इति विकल्पः प्राप्तः । “वृतो वा" [५।१८६ ] इति व्यवस्थितविभापाश्रयणास्येटो दीर्न भवति । किर इति यादिशब्दस्य खे " सूत्रेऽस्मिन् सुव्विधिरिष्टः " [५/२/११४ ] इति भ्यसः स्थाने ङसिः । चकारः सनोऽनुकर्षणार्थ:, अन्यथा निमित्ते सन्देहः स्यात् सेरपि पूर्व श्रुतत्वात् अनुक्तसमुच्चयार्थं इति केचित् । तेन क्वचिदन्यत्रापीट् । “जुगू हिपन् मत्तगजोऽभ्यधावत्" । रुददे || ५|१|१३|| रुदादिभ्यः पञ्चभ्यः वलादौ गे इड् भवति । रोदिति । रुदितः । स्वपिति । निःश्वसिति ! प्राणिति । जक्षिति । "गोऽनितेः " [ ५|४|१०४ ] इति णत्वम् । पञ्चभ्य इत्येव शास्ति । ग इति किम् ? स्वता | स्वप्नुम् । श्रन्ये तूदात्ताः । वलादावित्येव । रुदन्ति । स्वपन्ति । रुदादेरित्येष कानिर्देशो इत्यस्येग्निर्देशस्योत्तरत्र सावकाशस्य तां प्रकल्पयति । ईडः स्ध्ये || ५|१|१३६ ॥ ईड: सकारादौ ध्येच गे परतः इद् भवति । ईडिव । ईडिये । ईध्वम् । ईशः || ५|१|१३७ || ईश इत्येतस्माच इड् भवति सकारादौ गे ये च । ईशिषे । ईशिष्व । ईशिध्वे । ईशिध्वम् । योगविभागो यथासंख्यनिवृत्त्यर्थः । लिङो ऽनन्त्यसखम् ||५|१|१३८ ॥ लिङोऽनन्त्यस्य सस्य खं भवति गे । कुर्याताम् । कुर्युः । कुर्वीत । " सुट् तथोः " [२२४८७ ] इति सुट् । सुट्या सुट्सीयुट् सखमनेन । तिपि रफादौ सखेन सिद्धम् । "कुजो ये च" [ ४४६] इत्युखम् । “उसि" [४|३|८३] इति पररूपम् । अनन्त्य इति किम् ? कुर्युः । कुर्याः । कुर्वीथाः । वस्सोः “ङितः सखम् " [ २४८० ] तसस्तां यसस्तमिति भवितव्यम् । ग इत्येव । क्रियासुः । कृषीष्ट । “रिङ्य लिङ शे” [ ५।२।१३७ ] इति यादौ रिङादेशः | "उ: " [११८६ ] इति लिङ दे किचम् । तो येय् ||५|१|१३६ ॥ श्रकारान्ताद् गोरुत्तरस्य या इत्येतस्य इयादेशो भवति । पचेत् । दीव्येत् | " वलि व्योः खम् " [ ४|३|५५ ] पचेयुः इत्यत्र “उसि " [४३२८३] इति परंरूपं न । “वाद्गावं दीत्वं सामान्येनोक्तमनवकाशोऽयं य:" [go] इति इयादेशो भवति । " यज्यतो दी:" [ राह६] इति विधि । इति किम् ? चिनुयात् । तपरकरणं किम् ? यायात् । पूर्वगत्या स्यात् । या इत्येतत्तु “ सूत्रेऽस्मिन् " [ ५।२1११४ ] इति ङसः खम् इत्येव । चिकीत् । श्रतः खे । ङिदातः ||१५|१|१४० ॥ अकारादुत्तरस्य ङिदवयवस्यात इयित्ययमादेशो भवति । पचेते । पत्रेथे । सचेताम् | पचेथाम् । ङकार इयस्य सोऽयं ङित् तस्यावयव यात् । "गाङ कुटादे: " [११२७५ ] इत्यत्र For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy