________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४८
जैनेन्द्र-व्याकरणम्
[ अ० ५ पा० १ सू० ६८-१०५
सिरवरिपति । शिश्रीपति । शिश्रविपति । संयुयूपति । संयियविपति । दृद्धि कृते "द्विवेऽचि " [ १/१/५६ ] इत्येववादेशः स्थानिवद्भावा इति द्वित्वम् । प्रो नूपति | प्रोणुनविपति। प्रोर्णुनुविषति । इट्पक्षे “वोर्णोः ” [१।१।७७ ] इति वा ङिच्यम् । बुभूषति । यचन्तनिवृत्त्यर्थः शपा निर्देशः । ज्ञीप्सति । जिज्ञापयिपति । "श्रावृधामीत्" [५/२/१५७ ] इतीच्चले । सिसासति । सिसनिपति । " जनसनखनाम्" [ ४/४/४३] “सनि” [४|४|१४ ] इत्यात्वम् | सनीति योगविभागात् " तनिपतिदरिद्रो ग्रहणम्" । तिवसति । तितंसति । तिर्नानिति । पित्सति । पिपतिपति । दिदरिद्रासति । दिदरिद्रिषति । सनीति किम् ? देविता ।
क्लिशस्तत्वोः ॥ १२॥६८॥ क्लिशः तक्त्वा इत्येतयोर्वा इड् भवति । क्लिष्टः । क्लिशितः । क्लिष्ट वान् । क्लिशितवान् । क्लिष्ट्वा । क्लिशिला । इट्पक्षे क्त्वात्यस्य " क्विशः " [91१1८१] इति कित्त्वम् । क्लिश् इत्येतस्य क्त्वात्ये स्वत्यादिना सिद्धो विकल्पः । ते " यस्य वा " [५।१।१२१] इति प्रतिषेधः प्राप्नोति । क्लिश उपताप इत्यस्य तु तत्वोर्नित्यमिटि प्राप्ते विकल्पार्थं वचनम् ।
पूङः ||५|१|६६॥ पूङश्च त क्त्वा इत्येतयोः परतः बेड् भवति । “युकः किति” [ ५।११११७] इति प्रतिषेधे प्राप्ते विकल्पः । घृतः । पत्रितः । पृतवान् । पवितवान् । पूत्वा । पवित्वा । इट्पक्षे ते “तः सेट् पूङ ” [91918२] इत्यादिना क्या ये तु "मृड" [११११८० ] आदिनियमेन कित्त्वाभावः । सानुबन्धनिर्देशः पूजो नित्रत्यर्थः । इटि सति पुचित इत्यनिष्ट ं स्यात् ।
क्षुद्रसरि ||५|१|१००॥ दुध वसति इत्येताभ्यां त क्त्वा इत्येतयोरिड भवति । क्षुधितः । क्षुधितवान् । क्षुधित्वा । दोषित्वा । उपितः । उषितवान् । उषित्वा । क्षुधेः क्लास्य "व्युङोऽवो हलः संश्च" [91818७ ] इति वा किलम्। तिपा निर्देशो यङन्तनिवृत्त्यर्थः । वावस्तः । वावस्तवान् । पुनरिग्रहणं नित्यार्थम् ।
चेः पूजायाम् ||५|१|१०१ ॥ ञ्चतेः पूजायामर्थं त क्त्वा इत्येतयोरिड भवति । वेति निवृत्तम् । अञ्चितः । श्रचितवान् । श्रश्चित्वा गुरून् गतः । " नाचेः पूजे" [४।४।२६] इति नखाभावः । क्लाये “वोदितः " [ ५|१|१०४ ] इति विकल्पे ते "यस्य वा " [ ५।१।१२१] इति प्रतिषेधे प्राप्ते वचनम् । पूजायामिति किम ? उक्तमुदकं कृपात् ।
स्वार्थे लुभात् ||५|१|१०२ || स्वार्थे विमोहने वर्तमानात् लुभात् तक्त्वा इत्येतयोरिड् भवति । विलुभिताः केशाः । विलुभिता सीमन्ताः । विशुभितानि पदानि । लुभित्वा । लोभित्वा । क्ला त्ये "तीपसह " [५।१।६६ ] इति विकल्ये ते " यस्य वा" [५।१११२१] इति प्रतिषेधे वचनम् । स्वार्थं इति किम १ लुब्धो न लभते पुयम् । विविधं मोहनं विमोहनमाकुलीभवनमित्यर्थः । लुभादिति शविकरणनिर्देशात् " लुभ गायें" [घा०] इत्यस्य निवृत्तिः ।
चः क्त्वः ||५||१०३ || जू त्रश्च इत्येताभ्यां क्त्वा इत्येतस्येव भवति । तनिवृत्यर्थं क्वग्रह म् । जरित्या । जरीत्या । त्रश्चित्ला । “मृड" [११] ८० ] श्रादिनियमादकित्त्वम् ? नृ इत्येतस्य युकः प्रति येथे त्रश्चेरूदित्त्वात् विकल्पे प्राप्ते सूत्रम्। ज इति त्र्यादिकस्य ग्रहणं नृपः सानुबन्धकत्वात् । जीर्ला ।
वोदितः || ५|१|१०४॥ उकारेतो धोः क्त्वात्यस्य वा इड् भवति । शान्त्वा । शमिला | तांत्या | तमिला | अनिपक्षे "इस्य विझलोः ङ्किति” [ ४|४|१३] इति दील्यम् |
त्यसौ कृतचूतच्छ्रददन्तः || ५|१|१०५ ॥ अगे सकारादावसौ परतः कृत चूत छुद तृद नृत इत्येतेभ्यो वा इड् भवति । कस्येति । श्रकत्र्त्स्यत् । चिकृत्सति । कर्तिष्यति । अकर्तिष्यन् । चिकर्तिपति । चति । श्रचत् । चित्सति । चर्तिष्यति । अवर्तिष्यत् । चिचतिपति । छःस्र्यति । छत्स्र्यत् । चिलसति । छर्दियति । द्विध्यत् । चिछद्दिपति । तत्स्र्त्स्यति । अतत्स्र्यत् । तितृत्स्सति । तर्द्दिष्यति । तद्दिप्यत् । तितर्दिपति ।
For Private And Personal Use Only