________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४०
जैनेन्द्र-व्याकरणम् [अ० ५ पा० ५ सू० ३०-३६ एत्वं स्यात् । अकम्यकारोच्चारणसामर्थ्यात्पररूपाभावे स्वेऽको दीत्वेन सिद्धमाकारवचनं किम् ? हलन्तादपि यथा स्यात् । युष्मानाचक्षते युष्मयन्ति । तेषां युष्माकम् ।
तुह्योस्तातङ काशिषि ॥५॥१॥३०॥ तु हि इत्येतयोराशिष्यर्थे तातडादेशो भवति वा । जीवताद्भवान् । जीवतु भवान् । जीवतात्वम् । जीव त्वम् । तातङि डिस्करणमेवैपोब्रुव ईटश्च प्रतिषेधार्थ नत्वन्तादेशार्थं व्याख्यानात् । तेन कुरुतात् । मृष्टात् ब्रूताद्भवानिति सिद्धम् । आशिषीति किम् ? किं करोतु भवान् । कुरु त्वम् । जीवतात्वमित्यत्र "श्रतो हेः" [४॥ १९६] इति स्थानिवद्भावादुप् प्राप्नोति । नैवं “हुझल्ल्यो हेधिः " [४॥४॥६४] इत्यत्राधिकारे अतो हेरिति पुनर्हिग्रहणाद् हिरूपस्यैव हेरुब्भवति । उक्तं च
"तात िडिवं संक्रमकृत्स्यादन्त्यविधिश्चेत्तच्च तथा न ।
हेरधिकारे हेरधिकारो नाशविधौ तु ज्ञापकमाह ॥" प्यस्तिवाक्से क्वः ॥५॥३१॥ क्वा इत्येतस्य प्य इत्ययमादेशो भवति तिसे वाक्से च । तिसेप्रकृत्य । वाक्से-उच्चैःकृत्य। नीचैःकृत्याचष्टे । तिवाक्स इति किम् ? अकृत्वा । परमकृत्वा ।
____यभेऽश्ववृषयोः काचि सुक् ॥॥३२॥ यमविषये अश्व वृष इत्येतयोः क्यचि परतः सुग्भवति । अश्वस्यति बड़वा। वृषस्यति गौः। यभ इति किम् ? अश्वीयति । वृषीयति देवदत्तः ।
क्षीरलवणयोलौल्ये ॥११॥३३॥ क्षीरलवणयोर्लोल्ये क्यचि परतः सुम् भवति । क्षीरस्यति माणवकः । लवणस्यति उष्टः । लौल्य इति किम ? नीरीयति। लवणीयति वातकी। यभेऽश्वता इति सिद्धे गुरुनिर्देशात् "कचिदन्यत्रापि सुगसुक्च सर्वमृद्भयो लौल्ये भवति" । दधिस्यति । मधुस्यति । दध्यस्यति । मध्वस्यति इत्यादि सिद्धम् ।।
आम्यात्सर्वनाम्नः सुट् ॥५॥१॥३४॥ आवर्णान्तात्सर्वनाम्न आमि परतः सुद् भवति । सर्वेषाम् । येषाम् । तेषाम् । केपाम् । सर्वासाम् । यासाम् । तासाम् । कासाम् । श्रादिति कानिर्देशः आमीत्यस्योत्तरत्र सावकाशस्य तानिर्देश प्रकल्पयति । श्रादिति किम् ? भवताम् । सर्वनाम्न इत्येव । नराणाम् ।
वेस्त्रयः ॥५॥१॥३५॥ त्रि इत्येतस्य त्रय इत्ययमादेशो भवत्यामि परतः । त्रयाणाम् । परमत्रयाणाम् ।
प्रेल्वाप्चतुरो नुट् ॥११॥३६॥ प्र इल मु इत्येवंसंज्ञकेभ्य आवन्ताच्चतुःशब्दाच्च आमि परतो नुड् भवति । प्र-देवानाम् । कवीनाम् । साधूनाम् | इल-घण्णाम् । पञ्चानाम् । मु-नदीनाम् । वधूनाम् । अाप-विद्यानाम् । बहराजानाम् । चतुर-चतुएर्णाम् । “गोरधिकारे तस्य तदन्तस्य च" [१०] इति । परमपण्णाम् । परमपञ्चानाम् । मुख्य कार्यसंप्रत्ययादिह न भवति । प्रियषपाम् । प्रियपआम् ।
इदिद्धोर्नुम् ॥५॥१॥३७॥ इकारेतो धो मागमो भवति । नन्दिता । नन्दितुम् । कुण्डिता । कुण्डितुम् । इदिति किम् ? पचति । धोरिति किम् ? अभैत्सीत् । सिरयं त्यः । “घिन्विकृण्व्योर च" [२।११७५] इति सनुम्कनिर्देशात्त्योत्पत्ते : प्रागेव नुम् । तेन कुएडा। हुण्डा । “सरोहलः" [२।३।८५] इत्यः सिद्धः । "उबुन्दिर" [धा०] इति ज्ञापकादिरितो नुम्न भवति । भेदनम् ।।
शे मुचाम् ॥५॥१॥३८॥ शे परतो मुचादीनां नुम् भवति आगणपरिसमाप्तः । मुञ्चति । लुम्पति । विन्दति । श इति किम् ? मोक्ता । मोक्तुम् । एकस्य बहूत्वानुपपत्रोच्चादीनामिति विज्ञेयम् । शे इति योगविभागात "तृम्फादीनां नकारोड नुम् भवति । तम्फति । दृम्फति । गम्फति । उम्भति । शुम्भति । "हलुङः कित्यनिदितः” [४।४।२३] इति नखम् । पश्चान्नुम् ।
मस्जिनशोभलि ॥२१॥३६॥ मस्जि नश् इत्येतयोर्नुम्भवति झलादौ परतः । मङ्क्ता । मङ्क्तम् । नंष्टा । नंष्टुम् । मस्जेर्नुमि कृते "हलोऽनन्तराः स्फः" [१३] इति द्वयोस्त्रयाणां वा स्फसंज्ञा । द्वयोः स्फसंज्ञामा
For Private And Personal Use Only