________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३६
जैनेन्द्र-व्याकरणम्
[ श्र० ४ पा० ४ सू० १५६-१६६
जिन् । तदन्तात् स्वार्थे “जिनोऽण्” [४।२।२१] इत्यण् । अनपत्य इति किम् ? बाहुबलिनोऽपत्यं बाहुबलः । गीति किम् ? मेधाविने हितं मेधावीयम् । प्रायोग्रहणात्क्वचित्प्रतिषेधो न भवति । दण्डिनां समूहो दाण्डम् | छात्रम् ।
श्रौम् ४|४|१५६ ॥ श्रौक्षमिति निपात्यतेऽनपत्ये । उण इदम् श्रदम् । अपत्ये औण इत्येव । "पादिन्टतराशोऽणि” [४|४|१२३] इत्यखम् । " श्रन: ” [ ४|४|१५८ ] इत्यस्यापवादोऽयं योगः ।
गाधिविदथिकेशिपरिणगणिस्फादेः || ४|४|१५७ ॥ गाथिन् विदथिन् केशिन् परिणन् गणिन् । इत्येतेषां स्फादेश्च इनो यदुक्तं तन्न भवति । गाथिनोऽपत्यं गाथिनः । वैदथिनः । कैशिनः । पाणिनः । गाणिनः । स्फादेः शाङ्खिनः । चाक्रिणः । भाद्रिणः । श्रपत्यार्थेऽप्यरिण प्रतिषेधार्थमिदम् ।
अनः || ४|४|१५८ ॥ श्रनपत्य इति निवृत्तम् । सामान्येनाणि परतोऽनो यदुक्तमखं टिखं च तन्न भवति । कर्मणा इदं कार्मणम् । साम देवता अस्य सामनः । हेम्नो विकारो हैमनः । यज्वनोऽपत्यं याज्वनः । प्राय इत्यनुवृत्तेरिकेऽपि टिखाभावः । उपचारादथव ग्रन्थोऽपि तमधीते आथर्वणिकः ।
येss || ४|४|१५९ ॥ सामन्यः । वेमन्यः । कर्मण्यः । [ ३|१|१४० ] श्रादिना तक्ष्णो एयः
वर्थे यकारादौ हृति परतोऽनो यदुक्तं तन्न भवति । सामनि साधुः राज्ञोऽपत्यं राजन्यः । तदणोऽपत्यं ताक्षण्यः । “सेनान्तलक्षण" अङाविति किम् ? राज्यम् । “गुणोक्तिब्राह्मणादिभ्यः कर्मणि च "
।
[३|४|११४] इति ट्यण |
खेऽध्वनः || ४|४|१६|| अध्वनः खे परतो यदुक्त तन्न भवति । श्रध्वानमलंगामी अध्वनीनः । “यखावध्वनः” [३।४।१३६ ] इति खः । खे इति किम् ? प्राध्वं कृत्वा गतः “गेरध्वनः" [४२८७] इत्य
कारः सान्तः ।
न मादेरपत्येऽवर्मणः || ४|४|१६१ || मकारादेरनो ववर्जितस्यापत्यार्थेऽणि परतो यदुक्तं तन्न भवति । सुपाम्नोऽपत्यं सौपमः । भाद्रसामः | "नोऽपुसो हृति" [ ४|४|१३० ] इति टिख भवत्येव । मादेरिति किम् ? सौवनः । अपत्य इति किम् ? चर्मणा परिवृतश्चार्मणो रथः । “परिवृतो रथः " [ ३।२२८] इत्यण । श्रवण इति किम् ? हैरण्यवर्मणः । प्रायोग्रहणानुवृत्तेर्हितनाम्नो विकल्पः । हितनाम्नोऽपत्यं हैतनामः । हैतनामनः ।
ब्राह्मो जाती ||४|४|१६२ || अपत्य इति वर्तमानं जातेर्विशेषणम् । ब्राह्म इति निपात्यतेऽपत्यजातेरन्यत्र । ब्राह्मणो (ब्राह्मो) गर्भः । ब्राह्ममस्त्रम् | "तस्येदम् " [३३८८] इत्यण् । अजाताविति किम् ? ब्रह्मणोऽपत्यं ब्राह्मणः । अपव्यजातिरियम् । अजाताविति प्रसज्यप्रतिपेधोऽयम् । तेन अपव्यजातेरन्यत्र जातावपि निपातनमिष्यते । ब्रह्मण इयं ब्राह्मी श्रौषधिः ।
कार्मः शीले ||४|४|१६३ || कार्म इति निपात्यते शीलेऽथे । कर्मशीलः कार्मः । "छत्रादेशी " [३|३|१८०] इति णः । स तु "नोऽपु' सो हृति" [ ४|४|१३०] इत्येव से टिखे सिद्धः । " श्रनः " [ ४/४/१५८ ] इति व्यणि प्रतिषेधः । इदमेव ज्ञापकं “रोऽप्यण् कृतं भवति [१०] इति । तेन चुरा-शीला चौरी । सान्तान् ङी विधिः । शील इति किम् ? वाग्युक्तं कर्म कार्मणम् । “ तद्युक्तात्कर्मणोऽण्” [ ४१२।४२] इत्यण् ।
दsिहस्तिनोः फे ||४|४|१६४ || दण्डिन् हस्तिन् इत्येतयोः फकारादौ हृति यदुक्तं तन्न भवति । afusicsपत्यं दाण्डिनायनः । हास्तिनायनः । नडादित्वात्कण |
वाशिजिह्माशिनोः फे ढे || ४|४|१६५ || वाशिन् जिहााशिन् इत्येतयोः फेदे च यदुक्तं तन्न भवति । वाशिनोऽपत्यं वाशिनायनिः । तिकादित्वात्किन । जिह्माशिनोऽपत्यं जैह्माशिनेयः । “शुभ्रादेः " [ ३|१|११२] इति दण् । “नोऽपुसो हृति" [ ४|४|१३० ] इति टिखं प्राप्तम् ।
भौणहत्य धैवत्यसारवैदवाकमैत्रेयहिरण्मयानि || ४|४|१६६ ॥ श्रौणहत्य धैवत्य सारव ऐदवाक मैत्र हिरमय इत्येतानि निपात्यन्ते । भ्रूणहन् धीवन् इत्येतयोष्टणि तत्वं निपात्यते । भृगुघ्नो भावो
For Private And Personal Use Only