SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्र० ४ पा० ३ सू० १–७ ] महावृत्तिसहितम् २८७ आरेकाचो द्वे ||३|३|१|| श्रादेरेकाचो द्वे भवत इत्येतदधिकृतं वेदितव्यम् । यदित ऊर्ध्व वक्ष्याम श्रादेरेकाचो द्वे भवत इत्येवं तद्वेदितव्यम् । वक्ष्यति “लिडुच्कचिधौंः " [४|३|७] धोगदेरवयवस्यैकाचो द्वे भवतः । पपाच । जुहोति । पीपठत् । एकोऽच अवयवोऽस्य सोऽयमेकाच् । श्रवयवेन विग्रहः, समुदायो वृत्त्यर्थः । तद्गुणविज्ञाने वसे समुदायान्तर्भूतोऽवयव इति साचकस्य द्वित्वम् । परत्वादैपि कृते पाच्छन्दस्य शब्दतोऽ तश्चान्तरतमो द्वो पाच्छन्दौ । द्विःप्रयोगश्च द्वित्वम् । स्थाने हि द्वित्वे जिघांसतीत्यत्र शब्दान्तरत्वाद्धन्तेः कुत्वं न स्यात् । श्रादेरिति किम् ? जजागार । इत्यनाद्यस्य माभूत् । एकाच इति किम् ? हल्मात्रस्य माभूत् । पपाचेत्यत्रादित्वं व्यपदेशिवद्भावेन यथा प्रथमगर्भेण हता नारी । इयाय ग्रारेत्यत्र एकाच्त्वमपि उपचारात् । यथा स्थूलशिरा राहुरिति । Acharya Shri Kailassagarsuri Gyanmandir चः || ४|३|२|| हादेरित्यचो विशेषणम् । श्रादेः परस्यैकाचो द्वे भवत इत्यधिक्रियते । टिटिपति । टाटयते । श्रादित् । सत्यपि सम्भवे श्रादेर्द्वित्वस्य बाधकमिदम् । दधिदानस्येव तक्रदानम् । शास्त्रेऽपि द्वीप इत्यत्र " द्र्थनर्गेरीदपः” [४/३/२०२] इत्ययमादिविकारोऽन्त्यविकारस्य वाधकः । यथाऽयत्याचो द्वित्वं न भवति तथा व्यञ्जनस्यापीति न दोषः । नादौ न्द्रोऽ ||४ | ३ | ३ || इहादेरच इति वर्तते । श्रादेरचः परे स्फादौ वर्तमाना नकारदकाररेफा न द्विरुच्यन्ते श्रकारे । इन्दिदिषति । उन्दिदिषति । श्राड्डिडिषति । श्रचिचिपति । उव्जिजिषति । इत्यत्र दकारोडपक्षे चुना योगे च "उद्रेः" इति चत्वमुक्तम् । तस्यासिद्धत्वात्प्रतिषेधः । श्रभ्युद्ध इत्यत्र कुत्वस्य सिद्धत्वाद्वत्वं न भवति । " ईयतेस्तृतीयस्य द्व े भवत इति वक्तव्यम्" [ वा० ] केचिदाहस्तृतीयस्यैकाच इति । तेन सनोले ईयियिषति । परास्तृतीयस्य हल इति । ईष्वियिषति । "कण्ड्वादीनां तृतीयस्यैकाचो द्वित्वं भवति:" [ वा० ] कण्डूयियिषति । "सुब्धूनांच तृतीयस्यैकाचो द्वित्वं भवति" । [वा०] श्रश्वियियिषति । अपर आहुः । “यथेष्टं सुब्बुषु वक्तव्यम्” [ वा० ] पुपुत्रीयिषति । पुतित्रीयिषति । पुत्रीयियिषति । थः || ४ | ३ | ४ || द्वे इति वर्तते । तस्य संशित्वम् । ते द्विरुक्ते समुदिते थसंज्ञे भवतः । ददति । ददतु । श्रददुः । दधति । दधतु । श्रदधुः । थसंज्ञायां सत्याम् झस्य " अत्थात् " [ ५1१18 ] इत्यदादेशः | "थस्नोरातः” [ ४|४|१०० ] इत्याकारस्य खम् । लङो फेः "थवित्सेः " [२४] इति भस्योत् । समुदायस्य संज्ञा किं प्रयोजनम् ? चस्य खे मा भूत् । ईप्सन्ति । ऐप्सन् । प्रत्येकं पर्यायेण च माभूत् । थप्रदेशाः । “थवित्सेः " [२४] इत्येवमादयः । जतित्यादयः || ४ | ३ | ४ || जचित्यादयश्च पञ्च थसंज्ञका भवन्ति । जक्षति । जक्षतु । जतुः । जाग्रति । दरिद्रति । चकासति । शासति । जक्षितेस्तिपीटं कृत्वा गुरुनिर्देशः किम् ? " रुदादेर्ग" [ ५|१|१३५ ] इत्यत्र पञ्चग्रहणमनुवर्तते इति ज्ञापनार्थः । लिचि भवतः । पपाच । प्रो पूर्ववः || ४ | ३ | ६ || द्वितयोः पूर्वोऽवयवश्वसंज्ञो भवति । पपाच । पिपक्षति । पापच्यते । पीपचत् । चसंज्ञायां सत्यां प्रादेशः । “सम्यतः " [५।२।१७६ ] इत्वम् । “हलोऽनादेः " [५/२/१६१] खम् । “दीरकितः” [५/२/१८० ] इति "घेर्दी:” [ ५।२।१६० ] प्रकृतिचरां प्रकृतिचर इत्यादि कार्यम् । चप्रदेशाः " चस्यात्र खपू ' [ ५/२/१६० ] इत्येवमादयः । " || ४ | ३ |७ ॥ लिटि, उचि, कचि च परतः घोरादेरवयवस्यैकाचोऽचः परस्य द्वे नाव । उचि - जुहोति ! बिभेति । उचि बुद्धिकृतं पौर्वापर्यम् । उक्तं च" सर्वाश्चेष्टा बुद्धौ कृत्वा वक्ता धीरस्तन्वन्नीतिः । शुब्देनार्थान्वाच्यान् दृष्ट्रा बुद्धौ कुर्यात्पौर्वापर्यम् ॥” कचि—अपीपचत् । पचेिंचि लुङि कचि च कृते णिखमुङः प्रादेशो द्वित्वम् । एवं हि योऽनादिष्टादचः पूर्वस्तं For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy