________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्र० ४ पा० ३ सू० १–७ ]
महावृत्तिसहितम्
२८७
आरेकाचो द्वे ||३|३|१|| श्रादेरेकाचो द्वे भवत इत्येतदधिकृतं वेदितव्यम् । यदित ऊर्ध्व वक्ष्याम श्रादेरेकाचो द्वे भवत इत्येवं तद्वेदितव्यम् । वक्ष्यति “लिडुच्कचिधौंः " [४|३|७] धोगदेरवयवस्यैकाचो द्वे भवतः । पपाच । जुहोति । पीपठत् । एकोऽच अवयवोऽस्य सोऽयमेकाच् । श्रवयवेन विग्रहः, समुदायो वृत्त्यर्थः । तद्गुणविज्ञाने वसे समुदायान्तर्भूतोऽवयव इति साचकस्य द्वित्वम् । परत्वादैपि कृते पाच्छन्दस्य शब्दतोऽ तश्चान्तरतमो द्वो पाच्छन्दौ । द्विःप्रयोगश्च द्वित्वम् । स्थाने हि द्वित्वे जिघांसतीत्यत्र शब्दान्तरत्वाद्धन्तेः कुत्वं न स्यात् । श्रादेरिति किम् ? जजागार । इत्यनाद्यस्य माभूत् । एकाच इति किम् ? हल्मात्रस्य माभूत् । पपाचेत्यत्रादित्वं व्यपदेशिवद्भावेन यथा प्रथमगर्भेण हता नारी । इयाय ग्रारेत्यत्र एकाच्त्वमपि उपचारात् । यथा स्थूलशिरा राहुरिति ।
Acharya Shri Kailassagarsuri Gyanmandir
चः || ४|३|२|| हादेरित्यचो विशेषणम् । श्रादेः परस्यैकाचो द्वे भवत इत्यधिक्रियते । टिटिपति । टाटयते । श्रादित् । सत्यपि सम्भवे श्रादेर्द्वित्वस्य बाधकमिदम् । दधिदानस्येव तक्रदानम् । शास्त्रेऽपि द्वीप इत्यत्र " द्र्थनर्गेरीदपः” [४/३/२०२] इत्ययमादिविकारोऽन्त्यविकारस्य वाधकः । यथाऽयत्याचो द्वित्वं न भवति तथा व्यञ्जनस्यापीति न दोषः ।
नादौ न्द्रोऽ ||४ | ३ | ३ || इहादेरच इति वर्तते । श्रादेरचः परे स्फादौ वर्तमाना नकारदकाररेफा न द्विरुच्यन्ते श्रकारे । इन्दिदिषति । उन्दिदिषति । श्राड्डिडिषति । श्रचिचिपति । उव्जिजिषति । इत्यत्र दकारोडपक्षे चुना योगे च "उद्रेः" इति चत्वमुक्तम् । तस्यासिद्धत्वात्प्रतिषेधः । श्रभ्युद्ध इत्यत्र कुत्वस्य सिद्धत्वाद्वत्वं न भवति । " ईयतेस्तृतीयस्य द्व े भवत इति वक्तव्यम्" [ वा० ] केचिदाहस्तृतीयस्यैकाच इति । तेन सनोले ईयियिषति । परास्तृतीयस्य हल इति । ईष्वियिषति । "कण्ड्वादीनां तृतीयस्यैकाचो द्वित्वं भवति:" [ वा० ] कण्डूयियिषति । "सुब्धूनांच तृतीयस्यैकाचो द्वित्वं भवति" । [वा०] श्रश्वियियिषति । अपर आहुः । “यथेष्टं सुब्बुषु वक्तव्यम्” [ वा० ] पुपुत्रीयिषति । पुतित्रीयिषति । पुत्रीयियिषति ।
थः || ४ | ३ | ४ || द्वे इति वर्तते । तस्य संशित्वम् । ते द्विरुक्ते समुदिते थसंज्ञे भवतः । ददति । ददतु । श्रददुः । दधति । दधतु । श्रदधुः । थसंज्ञायां सत्याम् झस्य " अत्थात् " [ ५1१18 ] इत्यदादेशः | "थस्नोरातः” [ ४|४|१०० ] इत्याकारस्य खम् । लङो फेः "थवित्सेः " [२४] इति भस्योत् । समुदायस्य संज्ञा किं प्रयोजनम् ? चस्य खे मा भूत् । ईप्सन्ति । ऐप्सन् । प्रत्येकं पर्यायेण च माभूत् । थप्रदेशाः । “थवित्सेः " [२४] इत्येवमादयः ।
जतित्यादयः || ४ | ३ | ४ || जचित्यादयश्च पञ्च थसंज्ञका भवन्ति । जक्षति । जक्षतु । जतुः । जाग्रति । दरिद्रति । चकासति । शासति । जक्षितेस्तिपीटं कृत्वा गुरुनिर्देशः किम् ? " रुदादेर्ग" [ ५|१|१३५ ] इत्यत्र पञ्चग्रहणमनुवर्तते इति ज्ञापनार्थः ।
लिचि भवतः । पपाच । प्रो
पूर्ववः || ४ | ३ | ६ || द्वितयोः पूर्वोऽवयवश्वसंज्ञो भवति । पपाच । पिपक्षति । पापच्यते । पीपचत् । चसंज्ञायां सत्यां प्रादेशः । “सम्यतः " [५।२।१७६ ] इत्वम् । “हलोऽनादेः " [५/२/१६१] खम् । “दीरकितः” [५/२/१८० ] इति "घेर्दी:” [ ५।२।१६० ] प्रकृतिचरां प्रकृतिचर इत्यादि कार्यम् । चप्रदेशाः " चस्यात्र खपू ' [ ५/२/१६० ] इत्येवमादयः ।
"
|| ४ | ३ |७ ॥ लिटि, उचि, कचि च परतः घोरादेरवयवस्यैकाचोऽचः परस्य द्वे नाव । उचि - जुहोति ! बिभेति । उचि बुद्धिकृतं पौर्वापर्यम् । उक्तं च" सर्वाश्चेष्टा बुद्धौ कृत्वा वक्ता धीरस्तन्वन्नीतिः ।
शुब्देनार्थान्वाच्यान् दृष्ट्रा बुद्धौ कुर्यात्पौर्वापर्यम् ॥”
कचि—अपीपचत् । पचेिंचि लुङि कचि च कृते णिखमुङः प्रादेशो द्वित्वम् । एवं हि योऽनादिष्टादचः पूर्वस्तं
For Private And Personal Use Only