________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२८४
जैनेन्द्र-व्याकरणम्
[ अ० ४ पा० २ सू० १२६-१३६
द्विदण्ड्यादिः || ४|२|१२६ ॥ द्विदण्ड्यादयः शब्दा इजन्ता निपात्यन्ते । यथा गणे पठितास्तथैव साधवो वसेऽन्यत्र च भवन्तीत्यर्थः । द्वौ दण्डौ श्रस्मिन् प्रहरणे द्विदडि प्रहरति । द्विमुसलि प्रहरति । क्रियाविशेषणादन्यत्र न भवति । द्विदण्डा शालेति । षसेऽपि भवति । निकुच्य कर्णौ निकुच्यकणि धावति । याकुच्यपादौ श्राकुच्यपदि शेते । मयूरव्यंसकादित्वात्वतः । पादस्य च पद्भावो निपातनात् । प्रोह्य पादौ प्रोद्यपदि हस्तिनं वाहयति । द्विदशि । द्विमुसलि । उभाञ्जलि | उभयाञ्जलि । उभाकरी । उभयाकरिण । उभाहस्ति । उभयाहस्ति । उभावाणि । उभवापाणि । उभाचाहु । उभयाबाहु । निपातनादिचः खम् । एकपदि । प्रोपदि । कुच्यपदि । निकुच्यकणि । संहतपुच्छि ।
1
Acharya Shri Kailassagarsuri Gyanmandir
सम्प्राजानुनो ज्ञः || ४|२|१३०॥ सम्प्र इत्येताभ्यां परस्य जानुशब्दस्य ज्ञ इत्ययमादेशो भवति बसे । सङ्गते जानुनी अस्य संज्ञः । प्रकृते जानुनी अस्य प्रज्ञः । ज्ञ इत्युकारान्तः केषांचिदादेशः । मतद्वयमपि प्रमाणम् । वोऽर्ध्वात् ||४/२/१३१ ॥ ऊर्ध्वशब्दात्परस्य जानुशब्दस्य वा ज्ञ इत्ययादेशो भवति । ऊर्ध्वं जानुनी अस्य ऊर्ध्वशः, ऊर्ध्वजानुः ऊर्ध्वजानुको वा ।
ऊधसोऽनङ् ||४|२|१३२॥ ऊधः शब्दान्तस्य यस्य अनङादेशो भवति सान्तः । कुण्डमित्र ऊधोऽस्याः कुडोनी | परत्वात्सकारस्य श्रनङादेशे कृते पश्चात् " ऊधसः " [ ३|१|१३ ] इति ङोविधिः । एवं घट इव Galsस्या घटोनी । इह मा भूत् । महोधाः पर्जन्यः । अनङयकार उत्तरत्र सार्थकः । इह नङादेशेऽपि न दोषः । नङादेशो भवति । गाण्डीवं धनुरस्य गाण्डीवधन्वा ।
धनुषः ||४|२|१३३॥ धनुःशब्दान्तस्य बसस्य जगवधन्वा । शार्ङ्गधन्वा ।
वाखौ ||४|२|१३४॥ धनुः शब्दान्तस्य सस्य वा अनङादेशो भवति सान्तः खुविषये । पूर्वेण नित्ये प्राते विभाषेयम् । दृढं धनुरस्य दृढधन्वा । दृढधनुः । पुष्पधन्वा । पुष्पधनुः ।
जायाया निङ् ||४|२|१९३५|| जायाशब्दान्तस्य सस्य निङादेशो भवति । युवतिया यस्य युवजानिः । वधूजानिः । कारस्य निङादेशः । “वलि व्योः खम् " [ ४|३|५५ ] इति यकारस्य खम् ।
गन्धस्येरुत्पूतिसुसुरभिभ्यः || ४|२| १३६ ॥ उत्, पूति, सु, सुरभि इत्येतेभ्यः परस्य गन्धशब्दस्य इकारादेशो भवति सान्तो बसे । उद्गतो गन्वोऽस्य उद्गन्धिः । पूतिर्गन्धोऽस्य पूतिगन्धिः । सुगन्धिः | सुरभि गन्धिः । अयं गन्धशब्दोऽस्त्येव गुणवचनः । तद्यथा उत्पलगन्धः । चन्दनगन्ध इति । अस्ति द्रव्यवचनः । तद्यथा गन्धान् पिनष्टीति । तयो मुख्यो गुणवचनस्तस्य ग्रहणम् । तेनेह न भवति । शोभनो गन्धोऽस्य सुगन्ध श्रापणिकः ।
अल्पाख्यायाम् ||४|२| १३७ ॥ अल्पपर्यायो यो गन्धशब्दस्तदन्तस्य बसस्य वा इकारादेशो भवति सान्तः । श्रभिधानवशाद् व्यधिकरणोऽत्र सः । अन्नस्य गन्धोऽस्मिन् अन्नगन्धिः । ग्रन्नगन्धम् । घृतगन्धि | घृतगन्धम् भोजनम् । अथवा अन्नं गन्धोऽल्पमस्मिन्निति समानानिकरणो बलः ।
उपमानात् ||४|२|१३८ ॥ उपमानात्परो यो गन्धशब्दस्तदन्तस्य वत्येकारादेशो भवति । पद्मस्य गन्ध गन्धोऽस्य पद्मगन्धिः । पद्मगन्धः । उत्पगन्धः । उत्पलगन्धिः ।
.
खं पादस्याहस्त्यादेः || ४|२| १३६ ॥ वेति निवृत्तम् । उपमानादिति वर्तते । हस्त्यादिवर्जितादुपमानात्वरस्य पादशब्दस्य खं भवति । बसे सान्त इत्यनुवर्तनात् इह "परस्यादेः " [11३1५१] इति एषा परिभाषा नोपतिष्ठते । व्याघ्रस्येव पादावस्य व्याघ्रपाद् । सिंहपाद् । ग्रहस्त्यादेरिति किम् ? हस्तिन इव पादावस्य हस्तिपादः । कपोत ( लक) पादः । हस्तिन् । कपोलक | गण्डोलक | गण्डके । महिला । दासी । गणिका । कुसूल ।
१. गण्डूक पू० । २. महेला ब०, पू०
For Private And Personal Use Only