________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८
जैनेन्द्र-व्याकरणम्
[अ० ४ पा० २ सू०७४-८३
ऋचः सामयजुाम् ॥४।२७४|| ऋचः पराभ्यां सामयजुाम् अः सान्तो भवति द्वन्द्वएवाभिधानम् । क्च साम च ऋक्सामे । ऋक्च यजुश्च ऋग्यजुषम् ।
नविसूपत्रिभ्यश्चतुरः ॥४।२।७५।। नञ् , वि, सु, उप, त्रि इत्येतेभ्यः परश्चतुर्शब्दोऽत्यान्तो निपात्यते । अदृश्यानि चखारि अनेन अचतुरः। विगतानि चत्वार्यस्य विचतुरः। शोभनानि चत्वार्यस्य सुचतुरः । समीपे चतुर्णामयमुपचतुरः । त्रयो वा चत्वारो वा त्रिचतुराः। बस एवेदं निपातनम् , नान्यत्र । न चत्वारोऽचत्वार इति ।
नक्तंरात्रिमहोभ्यो दिवम्॥४।२७६|| नक्लम, रात्रिम् , अहन् इत्येतेभ्यः परो दिवशब्दो निपात्यते द्वन्द्वे । नक्तञ्च दिवा च नक्तन्दिवम् । अः सान्तो निपात्यते । रात्री च दिवा च रात्रिन्दिवम् । सूत्रे निपातनादेव रात्रिशब्दस्य मुम् । अहश्च दिवा च अहर्दिवम् । अहःशब्दसन्निधाने दिवाशब्दो रात्रिपर्यायः शक्तिस्वाभाव्यात् ।
द्वित्रिपुरुषादायुषः ॥४।२७७॥ द्वि, त्रि, पुरुषशब्देभ्यः पर अायुषशब्दो निपात्यते । द्वे आयुषी समाहृते व यायुषम् । व्यायुषम् । श्रस्सान्तो निपात्यते। रसादन्यत्र न भवति । द्वयोरायुर्यायुः। व्यायुः। पुरुषस्यायुर्वर्षाणि पुरुषायुषम् । तास एवेदं निपातनम्, द्वन्द्वे न भवति । पुरुषश्च श्रायुश्च पुरुषायुषी ।
जातमहद्वृद्धादुक्षः॥४२७८| जात, महत् , वृद्ध इत्येतेभ्यो पर उक्ष इति निपात्यते। सर्वत्र यसेऽकारः सान्तो निपात्यते । जातश्च मा उक्षा च जातोक्षः। महोक्षः। वृद्धोचः । यसादन्यत्र न भवति । जातस्य उक्षा जातोक्षा । मदुक्षा । वृद्धोक्षा।
सरजसोर्वष्ठोवपदष्ठोवातिभ्रुवा(व दारगवो') पशनगोष्ठश्वाः ॥४२७९॥ सरवसादयः शब्दा अत्यान्ता निपात्यन्ते । सह रजसा सरजसमभ्यवहरति । साकल्ये हसः। हसादन्यत्र न भवति । सरन: सलिलम् । उरू च अष्ठीवन्तौ च उर्वष्ठीवम् । अकारस्त्यष्टिखं च निपात्यते । अष्ठीवन्तौ गुलकावुच्यते । प्राण्यङ्गत्वादेकवद्भावः । पादौ च अष्टीवन्तौ च पदष्ठीवम् । द्वन्द्वेऽकारः सान्तष्टिखं पूर्वपदस्य पद्भावो निपात्यते । अक्षिणी च भ्रुवौ च अक्षिध्रुवम् । द्वन्द्व युवल्लिङ्गम् । दारगवमित्यवादेशश्च निपात्यते । शुनः समीपम् उपशुनम् । हसे श्रः सान्तष्टिखाभावो जिश्च निपात्यते । गोष्ठे श्वा गोष्ठश्वः । अः सान्तः ।
पल्यराजहस्तिभ्यो वर्चसः ॥४।२।८०॥ पल्य, राजन्, हस्तिन् इत्येतेभ्यः परो यो वर्चःशब्दस्तम्तादः सान्तो भवति । अत्र तासः सम्भवति । पल्यस्य वः पल्यवर्चसम् । राजवर्चसम् । हस्तिवर्चसम् । "ब्रह्मवर्चसादिभ्योऽपि वक्तव्यम्" [वा०] । तेनात् ( नात्ये ) ब्रह्मवर्चसमिति भवति ।
तमसोऽवसमन्धात् ॥४।२।८१॥ अव, सम् , अन्ध इत्येतेभ्यः परात्तमःशब्दादः सान्तो मवति । अवहीनं तमः, श्रवहीनं तमोऽस्मिन्वाऽवतमसम् | सन्तमसम् । अन्धतमसम् । षसो बसो वा ।
निसः श्रेयसः ॥४२८२॥ निःशब्दात् परो यः श्रेयःशब्दस्तदन्तदस्त्यो भवति । निश्चितं श्रेयः निःश्रेयसम् । अत्र ( यस एव ) विधानं न बस इति केचित् । निश्चितं श्रेयोऽनेन निःश्रेयस्कः ।
खसो वसीयसश्च ॥४२८३॥ श्वसः परात् वसीयसः श्रेयसश्च अः सान्तो भवति । वसुमच्छब्दात् "विन्मतोरुप" [४।१।१२४ ] इति ईयसो मतोश्वोपि कृते वीय इति भवति । श्वोवसीयसं कुलम् । श्व: श्रेयसमस्तु ते । उभयत्र मयूरव्यंसकादित्वात्सः ।
१. वृत्यनुरोधाददारगवशब्द सूत्रे सनिवेश्य एव ।
For Private And Personal Use Only