________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७६
जैनेन्द्र-व्याकरणम्
[अ. ४ पा. २ सू०६५-६८
दयः शब्दा डाजन्ता निपात्यन्ते । सर्वत्र कृयोगे निपातनम् । समयशब्दाद्यापनायां गम्यमानायां डान्निपात्यते । कालकृता पुरुषकृता वा संस्था समयः। तस्यातिक्रमः कालक्षेपो यापना। समयं करोति पटस्य । श्वो दातास्मीति तस्यातिक्रमे समयाकरोति पटं कुविन्दः । यापनाया अन्यत्र डाज न भवति । समयं करोति विवाहस्य । सपत्रनिष्पत्रशब्दाभ्याम् अतिव्यथने गम्यमाने डाच । सपत्रशब्द इह विपरीतलक्षणतया निष्पन्नशब्दार्थे वर्तते। सपत्राकरोति मृगं व्याधः । अतिपीडयतीत्यर्थः। एवं निष्पत्राकरोति । अतिव्यथनादन्यत्र सपत्रं वृतं करोति जलसेचकः । निष्पत्रं वृक्षतत्त्वं करोति वाटिकापालः। निष्कुलशब्दान्निष्कोषणेऽर्थ डाच । प्रच्छन्नावयवाना बहिनिष्कासनं निष्कोषणम् । निष्कुलाकरोति पशुं चाण्डालः । निष्कोषणादन्यत्र निष्कलं करोति पुरुषम् । उच्छिनत्तीत्यर्थः। सुखप्रियशब्दाभ्यामानुलोम्येऽर्थे डाच । सुखाकरोति । प्रियाकरोति । स्वाध्यादेरानुकल्येन वर्तत इत्यर्थः। श्रानुकल्यादन्यत्र सुखं करोति धर्मः। दुःखशब्दात प्रातिलोभ्ये* दाच । दःखाकरोति । प्रातिकूल्येन वर्तत इत्यर्थः । प्रातिकूल्यादन्यत्र दुःखं करोति दुष्कृतम । शलशब्दात पाकार्थप्राये डाच । शुलाकरोति मांसम् । शूले मांसं पचतीत्यर्थः । पाकादन्यत्र शूलं करोति सिविलम (कदनम)। सत्यशब्दादशपथेऽर्थे डाच । सत्याकरोति वणिग भाण्डम् | अहमेतद्भाण्डं ऋष्यामीति । अन्तराले द्रव्यं सत्यंकार व्यवस्थाप्य तथ्यं करोति । (अशपथे किम् ? सत्यं करोति ब्राह्मणः) । शपथं करोतीत्यर्थः । अदमदशब्दाभ्यां परिवापणेऽथ डाच । भद्राकरोति नापितः शिशन् । मद्राकरोति नापितः शिशुन । परिवापणादन्यत्र भद्रं करोति साधुः ।
सान्ताः॥४२॥६५॥ सान्तमि(न्ता इ) त्ययमधिकारो वेदितव्यः । श्रापादपरिसमाप्तये विधयो वक्ष्यन्ते मयान्ता अवयवास्ते भवन्तीत्यर्थः । ननु वक्ष्यमाणेषु सूत्रेषु कचित्सविशेषाधिकारोऽस्ति कचित्पूर्वपदोत्तरपदनिर्देशः । ततः सामर्थ्यादेव सान्ता विधयो भविष्यन्तीति नार्थोऽनेन, यत्रार्थविभागोऽस्ति तदर्थोऽधिकारः ।
कपुरब्धःपयोऽनक्षे" [१२१७०] इति । अधचैम् । सग्रहणं किम् ? ऋक् । श्रन्तग्रहणं किमर्थम ? नग्रहणोन ग्रहणं यथा स्यात् । हर-द्वन्द्वस शाः प्रयोजयन्ति । उपराजम् । "हे शरदादेः" [ ११]
२१११०] इति सान्ते कृतै हसंज्ञाश्रयाऽम्भावादिः सिद्धः। द्वेधुरो समाहृते द्विधुरी। त्रिधुरी | "रात" 1041 हत्यकारान्तलक्षणा डीविधिः सिद्धः। नूपुरोपानहिनी। 'द्वन्द्वाच्चुदहषो रार्थ" [ १०
द्वन्द्वोपतापगडाखागनीन्" ११५१] इतीन्विधिः सिद्धः। खादेशी च प्रयोजयतः । याप्रपात । "खं पादस्याहस्त्यादेः" । ४।२।१३६ । इति परस्यादे भूत् । “गन्धस्येरुत्पूतिसुसुरभिभ्यः" [॥२॥१३६ ] इति परस्यादेरित्वम्मा भूत् ।।
स्वतिकमः॥४॥२॥६६॥ सु अति किम् इत्येतेभ्यः परस्य सान्तो न भवति । वक्ष्यमाणेन समेत विहितः सर्वःसान्तः प्रतिषिध्यते । शोभना राजा सुराजा । सुसखा । सुगौः। अतिराजा। अतिसखा ।
गीता को राजा किंराजा यो न रक्षात । किसखा यो न स्निह्यति । किंगोर्यो न वहति । इह कस्माप्रतिषेधो न भवति शामने अक्षिणी यस्य स्वक्षः। "स्वानाद्वेऽक्षिसक्थन:' [२१११३] इत्यसान्तः । अत्रोच्यते-"स्वती पूजायाम्' इति विशिष्योक्तत्वात्प्रतिपदोक्लस्य षसस्यैव ग्रहणम् न वसस्य । पूषायामनयोसाहचर्यात । पूजार्थस्यातेहणम् , तेन "त्यादयः क्रान्ताय) इपा' इति प्रतिपदविधाने तिप्रतिषेधोन भवति । अतिक्रान्तो राजानम् अतिराजः इति । देपे किमिति प्रतिपदोक्लस्य ग्रहणात् इहापि प्रतिषेधो न भवति । को राजा किंराजः। किंसखः । किंगवः ।
नमः॥४।२।६७॥ नत्रः परस्याः प्रकृतेः सान्तो न भवति । अराजा । असखा । अगौः। इहापि नमिति प्रतिपदोक्तस्य षसस्य ग्रहणादन्यत्राप्रतिषेधः। अराजको देशः। अनृचो माणवकः।
पथी वा ॥४।२।६८॥ नमः परो यः पथिशब्दस्तदन्ताद्वा सान्तो न भवति । पूर्वण नित्ये प्रतिषेधे प्राप्ते विकल्पोऽयम् । अपथम् । अपन्थाः। इह नत्रः सस्यानुवृत्तेरन्यत्र नित्यो विधिः। श्रपथं वनम ।
For Private And Personal Use Only