SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म. ४ पा० २ सू० २८-३६ ] महावृत्तिसहितम् तत्प्रकृतोक्लो मयट् ॥४॥२८॥ प्रकर्षेण कृतं प्रकृतं प्रचुरमित्यर्थः । तदिति वासमर्थात् प्रकृतोक्लो वर्तमानात् स्वार्थे मयड् भवति । अन्नं प्रकृतम् अन्नमयं पूजायाम् । दधिमयं पूजायाम् । यवागूः प्रकृता यवागमयी । पेयामयी। स्वार्थिकाः प्रकृतिलिङ्गसंख्ये अनुवर्तन्तेऽपि । अथवा नायं स्वार्थिकः। अधिकरणार्थेऽयं विधीयते । कथं ज्ञायते । उक्तिर्वचनम् । प्रकृतस्योक्तिः प्रकृतोक्तिः। तदिति वासमर्थात प्रकृतोक्तावर्थे मयड भवति । घृतं प्रकृतमुच्यतेऽस्मिन् घृतमय उत्सवः । घृतमयी पूजा। पुष्पमय उत्सवः । पुष्पायी पूजा । उक्तिग्रहणसामथ्यात् उभयोऽपि सूत्राथः प्रमाणम् । समूहवच्च बहुषु ॥४।२।२६।। तत्प्रकृतोक्ताविति वर्तते । समूहवत् त्यविधिर्भवति मयट च बहुषु प्रकृतेषु । यथेह भवति । अपूपानां समूहः अापूपिकम् । 'अचित्तहस्तिधेनोष्ठ" [३।२।३६] इति ठण् । एवम् अपूपाः प्रकृता श्रापूपिकम् । पक्षे अपूपमयम् । एवं मौदकिकम् । मोदकमयम् । शाक. लिकम् । शकुलीमयम् । प्रकृतिलिङ्ग संख्यातिवर्तनम् । द्वितोयसूत्राथें अपूपाः प्रकृता अस्मिन्नुच्यन्ते अापूपिक उत्सवः) अपूपमयः । आपूपिको अपूपमयी पूजा । शाष्कुलिकः शकुलीमय उत्सवः । शाकुलिकी शष्कुलीमयी पूजा । भेषजानन्तावसथेतिहाभ्यः ॥४२॥३०॥ भेषजादिभ्यः स्वार्थे त्र्यो भवति । कण्डवादिषु भिषजिति पठ्यते औषधस्य करणम् । तस्य कर्तृत्वविवक्षायां भिषज्यतीति भेषजम् । पचादित्वादच । "हलो यः" [४ ] इति यखम् । अत एव निपातनादेप । भेषजमेव भैषज्यम् । अनन्तमेवानन्त्यम् । श्रावसथ एवावसथ्यम् । इतिहेत्यैतिह्यम् । विभाषेह सम्बद्ध यते । देवतान्तात्तायें यः॥४॥२॥३१॥ तस्मै इति तदर्थम् । तदेव तादर्थ्यम् । देवताशब्दान्तातादर्थं वाच्ये यो भवति । गुरुदेवतायै इदम् गुरुदेवत्यम् । पितृदेवत्यम् । पाद्यायें ॥४।२।३२।। पाद्यार्थ्यशब्दौ निपात्येते । पादशब्दात्तादर्थ्य यः पाच्छब्दस्य पदादेशाभावश्च निपात्यते । पादार्थमुदकम् पाद्यम् । अर्घशब्दात्तादर्थे यः । अर्घार्थमय॑म् । ण्योतिथेः ॥४ारा३३|| तादयें इति वर्तते । अतिथिशब्दात्तादयेऽभिधेये ण्यो भवति । अतिथ्यर्थमिदमातिथ्यम् । देवात्तल ॥४॥२॥३४॥ तादर्थ्य इति निवृत्तम् । देवशब्दात् स्वार्थे तल भवति । देव एव देवता। कोवियावादे ॥४२॥३५।। अविशब्दाद् याव इत्येवमादिभ्यश्च मुद्भधः स्वार्थे को भवति । अविरेव अविकः । यावादिष्वेव अविशब्दः पठितव्यः । पृथग्रहणं किमर्थम १ अवेर्विकार श्राविकमित्येवमादो के कृतेऽण्यथा स्यात् । यवानां विकारो यावः। याव एव यावकः। यान | मणि । अस्थि । लान्द्र । मडु। पीत । स्तम्ब । ऋतावुष्याशीते । पशौ लूनविपाते। अणु निपुणे । पुत्रात् कृत्रिमे । पुण्य । शात । अज्ञात । स्नात वेदसमाप्तौ । शून्य रिक्ते । तनु सूत्रे । ईयसश्च । भूयस्कम् । श्रेयस्कम् । कुमार क्रीड़कानि च । उत्कण्ठकः । कन्दुकः । वेत्यनुवर्तते। लोहितान्मणौ ॥४॥२॥३६।। लोहितशब्दान्मणौ वर्तमानात् स्वार्थे को भवति । लोहित एव लोहितको मणिः। “कोहितशब्दात् स्त्रीस्यस्य परत्वात् अनेन केन बाधनं वक्तव्यम्" [वा.। परवात के कृते सकद्गते परनिर्णये बाधितो बाधित एवेति नत्वङीविधावसति , अतष्टापि कृते लोहितका मणिरिति । यदावबाधनं तदा नत्वङीविधौ कृते पश्चात्कः। “केऽणः" [२२।१२५] इति प्रादेशः। लोहिनिका मणिः। मगाविति किम् ? लोहिता खदिरः। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy