________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०
जैनेन्द्र-व्याकरणम्
[म. १ पा० १ सू० १११-१२२
मिङः ॥४॥१॥११॥ यद्यपि मिडन्ते साधनप्रधाने अभिधानरूपेण गुणीभूता क्रिया, तथापि तस्याः साध्यमानत्वात्प्राधान्यम् । तदपेक्षायां साधनप्रकर्षेऽयं विधिर्वेदितव्यः। मिडन्तादतिशायने तम इत्ययं त्यो भवति । ड्याम्मृदधिकारात् पूर्वेण प्राप्तिर्नास्ति । सर्व इमे पचन्ति, अयमेषां पतितमाम् । पठतितमाम् । 'किमेन्मिमिमादामद्रव्ये" [ २०] इत्याम् । इष्टो "गुणवचनादेव" [ 1] इति नियमादिह न सम्भवति ।
द्विविभज्यतरेयसू ॥४११११६॥ द्वौ च विभज्यं च, द्विविभज्यम् । द्विग्रहणमर्थनिर्देशपरम् । विभक्तव्यं विभज्यं पृथककर्तव्यमित्यर्थः । इदमेव निपातनं यविधेः । द्वयर्थे विभज्ये च प्रयुक्त सति ङ्याम्मूदो मिश्च अतिशायने द्योत्ये तर इयसु इत्येतो त्यो भवतः। तमष्ठयोरपवादः। यथासङख्यमवरितखादिह नेष्यते । उभाविमावाट्यौ, अयमनयोराढ्यतरः । कारकतरः। द्वाविमौ पचतः। अयमनयोः पचतितराम् । ईयसुर्गुणवचनादेव । द्वाविमौ पटू, अयमनयोः पटीयान् । सूत्रे द्विशब्देन यद्यर्थग्रहणं द्वयोरर्थयोरेकतरस्यातिशायने इति तदा सिद्धमिदम् । अस्माकं देवदत्तस्य च देवदत्तोऽभिरूपतर इति व्यर्थवादस्य । इदं तु न सिद्धयति । दन्तौष्ठस्य दन्ताः स्निग्धतराः । पाणिपादस्य पाणी सुकुमारतराविति । अत्रापि जात्यपेक्षयाsद्विखोपपत्तेः। विभज्ये। सांकाश्यका माथुरेभ्य श्रादयतरा: ।। पटीयांसः। अत्र जात्यभावाद्वयर्थता नास्ति । तथापि नासौ शब्दोपाता। अत एव बहन्तमदाहरणम्
तादी झः ॥४॥॥११७॥ अतिशायने चत्वारस्त्या विहितास्तेषु तकारादी झसंज्ञौ भवतः । कुमारितरा । कुमारितमा। "झरूपकल्पचेलबवगोत्रमतहते प्रोऽनेकाच;" [४।३।१५५इति पूर्वस्य प्रादेशः । झान्तादतष्टाप् ।
शेषौ गुणवचनादेव ॥४।१।११८॥ तादी मुक्त्वा इष्ठेयसू शेषौ । शैषो गुणवचनादेव भवतो नान्यः स्मादिति नियमोऽयम् । सर्व इमे पटवः अयमेषां परिष्ठः । द्वाविमो पटू, अयमनयोः पटीयान् । अयमस्मात्पटीयान् । शेषग्रहणं प्रकृततादिनिवृत्त्यर्थम् । गुणवचनादिति किम् ? गोतमः । एवकार इष्टतोऽवधारणार्थः । मैवं विज्ञायि, शेषावेव गुणवचनादिति । एवं द्विपटुतम इति न स्यात् ।
प्रशस्यस्य श्रः ।।४।१।११९।। शेषग्रहणं प्रकृतम् । तदर्थवशादीपा विपरिणम्यते । प्रशस्यशब्दस्य श्र इत्ययमादेशो भवति शेषयोः परतः । प्रशंसनीयः, प्रशस्यः। "शसिद्धहि गुहिभ्यो वेति वक्तव्यम" [10 वा०] इत्युपसङ्ख्यानाक्यप् । इदमेव ज्ञापकम् । इह शेषो गुणवचनादेवेति नियमो न प्रवर्तते । सर्व इमे प्रशस्याः । अयमेषां श्रेष्ठः। द्वाविमो प्रशस्यौ अयमनयोः श्रेयान् । “नैकाच" [४।४।१५४] इति शेषे टिखं न । तरतमौ भवत एव । प्रशस्यतमः । प्रशस्यतरः ।
ज्यः ॥४।१।१२०॥ प्रशस्यशब्दस्य ज्य इत्ययमादेशो भवति शेषयोः परतः। सर्व इमे प्रशस्याः, अयमेषां ज्येष्ठः । द्वाविमौ प्रशस्यौ, अयमनयोायान् । अयमस्मात् ज्यायान् । “ज्यादेयसः" [IRIK२] इति परस्यादेराकारः यथासङ्ख्यनिवृत्त्यर्थ योगान्तरम् ।
वृद्धस्य ॥४।१।१२१॥ वृद्धशब्दस्य च ज्य इत्ययमादेशो भवति शेषयोः परतः । सर्व इमे वृद्धाः, अयमेषां ज्येष्ठः । द्वाविमो वृद्धो अयमनयोायान् । अयमस्मात् ज्यायान् । श्रादेशार्थ वचनम् । तरतमो सिद्धावेव । वृद्धतरः । वृद्धतमः । “बहुलगुरूरवृद्धादि" [ १४६] सूत्रेण वृद्धशब्दस्य वर्षादेशोऽपि भवति । वर्षिष्ठः । वर्षीयान् ।
वाढान्तिकयोः साधनेदौ ॥४।१।१२२॥ वाढान्तिकशब्दयोः यथासङ्ख्यं साध नेद इत्येतावादेशी भवतः शेषयोः परतः । निमित्ततो यथासङ्ख्यं नेष्यते, भिन्नयोगनिर्दिष्टत्वात् । सर्व इमे वाढं जल्पन्ति, अयमेषां
For Private And Personal Use Only