________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भ० ४ पा० । सू० १२-१८] महावृत्तिसहितम्
२५७ दिक्छन्देभ्यो वाकेभ्योऽस्ताहिगदेशयोः ॥४|१६|| दिशां शब्देभ्यः वा का ईप इत्येवमन्तेभ्यो दिग्देशयोर्वतमानेभ्योऽस्तादित्ययं त्यो भवति स्वार्थे । पूर्वा दिग् रमणीया । पूर्वा दिशो रमणीयाः । पुरस्ताद रमणीयम् । "मस्ताति'' [१1१०४) इति पूर्वावराधराणां पुरवध आदेशाः । अस्ताद्यन्ताः शब्दा अलिक सतथा अनुप्रयोगाणां नपुंसकलिङ्गहेतुर्भवति । पूर्वस्या दिश आगत; पूर्वस्माद्देशादागतः, पुरस्तादागतः। पूर्वस्यां दिशि वसति, पूर्वस्मिन्देशे वसति, पुरस्ताद् वसति । एवमवस्ताद्रमणीयम् । अवस्तादागतः। अवस्ताद वसति । दिक्छब्देभ्य इति किम् ? ऐन्द्री दिग रमणीया। ऐन्दीशब्द इन्द्रसम्बन्धिनः स्त्रीलिङ्गस्य वस्तुनो वाचको न तु दिक्छब्दः। वाकेन्भ्य इति किम् ? पूर्वी दिशं गतः। दिग्देश इति किम् ? पूर्वस्मिन् गुरो वसति । अत्र दिगाद्युपलक्षिते गुरौ पूर्वशब्दः प्रयुक्तः ।
काले ||४|१३| काले वर्तमानेभ्यो दिग्शब्देभ्यो वाकेबन्तेयोऽस्ताद् भवति । विभाकीनां दिगादिभिर्यथासङ्ख्यं मा भूदित्येवमर्थ पृथक् सूत्रकरणम् । पूर्वकाले रमणीयः । पुरस्ताद् रमणीयः । पुरस्तादागतः । पुरस्ताद् वसति ।
दक्षिणोत्तराभ्यामतस् ॥४।१६।। दक्षिणोत्तरशब्दाभ्यां दिग्देशकालेषु वर्तमानाभ्यां वाकेबन्ताभ्यामतस भवति । अस्तातोऽपवादः। दक्षिणशब्दस्य काले वृत्तिर्न सम्भवति । दक्षिातो रमणीयम् । दक्षिणत श्रागतः। दक्षिातो वसति । उत्तरतो रमणीयम् । उत्तरत आगतः। उत्तरतो वसति । किमर्थमतस्यकारः क्रियते १ स्त्रीलिङ्गेऽपि नास्ति विशेषः। “सर्वनाम्चो वृत्तिमात्रे पुंवद्भावः” इति पुंवद्भावो भविष्यति । एवं तर्हि "osतसर्थे त्येन" [१॥४॥३६] इति विशेषणार्थः ।
वा परावराभ्याम् ॥४।१।९५।। पर-अवरशब्दाभ्यामतस् वा भवति अस्तादर्थे । परतो रमणीयम् । परस्ताद्रमणीयम् । परत आगतः। परस्तादागतः। परतो वसति । परस्तावसति । अवरतो रमणीयम | अवरस्ताद्रमणीयम् । अवरत आगतः। अवरस्तादागतः । अवरतो वसति । अवरस्तावसति । अवरशब्दो वाक्चनं न प्रयोजयति । “पूर्वापराधराणां पुरवधोऽसि' [10.०३] "अस्ताति" [ १ ] इति च वचनादसस्तावपि भवतः ।
अञ्चेरुप ॥६६॥ अञ्च्यन्तेभ्यो दिक्छब्देभ्यः परस्यास्तात उन्भवति । प्राची दिग रमणीया । प्राग्रमणीयम् । प्रागागतः । प्राग्वसति । अस्तात उपि "हृदुप्युप्" [ 1] इति स्त्रीत्यस्योप । एवं प्रत्यग्रमणीयम् । प्रत्यगागतः । प्रत्यग्वसति । देशकालयोरप्युदाहरणानि नेयानि ।
उपय्युपरिष्टात्पश्चात् ।।४।११९७॥ उपरि उपरिष्टात् पश्चात् इत्येते शब्दा निपात्यन्ते अस्तादथें । ऊवंशब्दस्य उपभावो रिरस्तातौ च त्यो निपात्यते । ऊर्ध्वा दिग् रमणीया । उपरि रमणीयम् । उपरिष्टाद्रमणीयम् । उपर्यागतः । उपरिष्टादागतः । उपरि वसति । उपरिष्टाद् वसति । अपरशब्दस्य पश्चभाव आश्च त्यः। अपरो देशो रमणीयः । पश्चाद्रमणीयम् । पश्चादागतः। पश्चाद्वसति । केचित्परशब्दस्येदं निपातनमिच्छन्ति । विकपूर्वपदस्य चापरस्य पश्चभावो वक्तव्यः" [वा०] | आच्च त्यः। दक्षिणा परा दिगरमणीया। दक्षिणपश्चाद्रमणीयम् । उत्तरपश्चाद्रमणीयम् । "प्रर्धात्तरपदस्य च दिक्छब्दस्य पश्चभावो वक्तव्यः"वा.11 दक्षिणापरमर्द्धम् । दक्षिणपश्चार्द्धम् । उत्तगपरमर्द्धम् , उत्तरपश्चार्द्धम् । “मधे चोत्तरपदे केवलस्यास्य पश्च. भावो वक्तव्यः' [वा०] । अपरमर्द्ध पश्चार्धम् । दक्षिणोत्तराऽव(ध)रादात् ॥
४ ८॥ दक्षिण, उत्तर, अवर (अधर) इत्येतेभ्य श्रादित्ययं त्यो भवति श्रस्तादथें । दक्षिणाद्रमणीयम् | दक्षिणादागतः । दक्षिणाद् वसति । उत्तराद्रमणीयम् । उत्तरादागतः। उत्तराद्वसति । अव(ध)राद्रमणीयम् । अव(ध)रादागतः। अव(ध)राद् वसति । दक्षिणोत्तराभ्यामतसपि वचनाद भवति । अस्तातः पुनरपवादोऽयम् । अवर (अधर शब्दाद् वक्ष्यमाणावसस्तातावपि भवतः ।
३३
For Private And Personal Use Only