SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4. पा. १ सू०१०-१४] २५१ ____ ज्योत्स्नातमिनाङ्गिणोर्जस्विन्नूर्जस्वलवत्सलांशलवन्तुरहम्तिन्गोमिनस्वामिन्वर्णिन् मलिनमलीमसाः ॥४॥१॥४०॥ ज्योत्स्नादयः शब्दा निपात्यन्ते मत्वर्थे । "ज्योतिष उडः खं नश्च सुविषये निपात्यते।" ज्योत्स्नेति चन्द्रप्रकाशस्याख्या। अन्यत्र ज्योतिष्मती रात्रिः। तमसः खं च सबरच इवं निपात्यते ।" तमिस्रा रात्रिः। स्त्रीत्वमतन्त्रम् । तेन तमिस्र नभः। मतुरपि भवति । तमस्वती रात्रिः। "शृङ्गादिनो निपास्यते ।" शृङ्गिणः। शृङ्गवान् । “ऊर्जस्विन् ऊर्जस्वल इत्येतो निपात्येते " वी. अस्वलः, ऊर्जस्वान। "वत्सशिशब्दाभ्यां यथासङ्गय कामवति बसवति चलो निपात्यते ।" वत्सलः साधुः । स्नेहवान् इत्यर्थः। अंशलः पुरुषः । बलवानिस्यर्थः। रूढिशब्दावेतौ। रूढिश्च मत्वन्तेन न गम्यते इति रूढेरन्यत्र मतुर्वेदितव्यः । “इन्तशब्दादुचतोपाधिकादुरः।" दन्ता उन्नता अस्य सन्ति दन्तुरः। उन्नतविशेषणादन्यत्र दन्तवान् । “हस्तशब्दाज्जातावभिधेयायामिन"। इस्ती। शयन हस्तवान् पुरुषः । "गोशब्दान्मिन्"। गावोऽस्य सन्ति गोमी। गोमानिवि भवति "स्वशब्दान्मिन् दीत्वं च निपात्यत ऐश्वर्य गम्ये" स्वमस्यास्ति स्वामी । अन्यत्र स्ववान् । वर्णादिन् ब्रह्मचारिणि" । वर्णी । ब्राचारीत्यर्थः । “मलशब्दादिन ईमस इत्येतौ निपात्येते" । मलिनः । मलीमसः ।) ठेनावतः॥४१॥४१॥ अकारान्तान्मृदष्ठ इन् इत्येतो त्यौ भवतो मत्वर्थे । दण्डिकः । दण्डी। छत्रिकः । छत्री । वेत्यनुवृत्तमतोः समुच्चयः । दण्डवान् । अत इति किम् ? खट्वावान् । अत्रेष्टिः । "एकाक्षरात् कृतो जारीबर्थे ' च न सौ स्मृतौ [पा. म. १०२११४५] । एकाक्षरात्-खवान् । स्ववान् । कृदन्तात् । कारकवान् । हारकवान् । जाते: । व्याघ्रवान् । सिंघवान् । ईबर्थे । दण्डा श्रस्या सन्ति दण्डवती शाला। नेदं वक्तव्यम् । अनभिधानादेवान ठेनो न भवतः। यत्राभिधानं तत्रभवत एव । कार्यो । हारीं । तन्दुलिकः । तन्दुली । ईबर्थे । खलिनी भूमिः । सा(शा)लिनी भूमिः। ब्रीह्यादेः ॥४॥४२॥ ब्रोहि इत्येवमादिभ्यष्ठेनौ भवतो मत्वर्थे । वेत्यनुवृत्तेर्मतुरपि भवति । बोहयोऽस्य सन्ति ब्रीहिकः, ब्रीही, ब्रीहिमान् । मायिकः, मायी, मायावान् । इतिशब्दः प्रयोगनियमार्थोऽनवर्तते । न ग्रीह्यादिषु ये शिखादयः पठ्यन्ते तेभ्य इन् भवति । यवखडादिभ्यष्ठो भवति । परिशिष्टेभ्य उभयं भवति । सर्वत्र श्रादिशब्दः प्रकारवाची। शिखाऽस्यास्ति शिखी। शिखावान् । शिखा। माला । मेखला। शाखा। वीणा | संज्ञा । वडवा | अष्टका । बलाका । पताका । कर्मन् । धर्मन् । चर्मन् । यव । खड। नौ । कुमारी। एतेभ्य इन्नेष्यते । परिशिष्टे यो द्वावपि भवतः । "शीर्षानमः" [वा.] अशीर्षिकः । अशीर्षी । अशीर्षवान् । शीर्षशब्दोऽकारान्तोऽप्यस्ति । तुन्दादेरिलः ॥४१॥४३॥ तुन्द इत्येवमादिभ्य इलो भवति ठेनौ च मत्वर्थे । उत्तरान्नित्यग्रहणादिह ठेनोः समावेशो लभ्यते । मतोस्तु वेत्य नुवृत्ते रेव समुच्चयः । तुन्दमस्यास्ति तुन्दिलः । तुन्दिकः । तुन्दी। तुन्दवान् । तुन्द । उदर । पिचण्ड । चय । प्रोहिग्रहणं सरूपार्थम्, अर्थनिर्देशार्थ च । बोहिलः, बोहिकः, बीहिमान् । शालिलः, शालिकः, शालिमान् । स्वाङ्गविवृद्धौ । कर्णी विवृद्धावस्य कर्णिलः, कर्णिकः, कर्णा, कर्णवान् । पिच्छादयोऽपि पठनीयाः। तेभ्यष्ठेनोरभिधानं नास्ति । पिन्छा । उरस् । ध्रुवका । जटाघाटा काला त्रिभ्यः क्षेपे। पर्ण । उदक । प्रशा। पकगोपूर्वाटठन्नित्यम् ॥४१॥४४॥ एकपूर्वाद् गोपूर्वाञ्च नित्यं ठञ् भवति मखर्थे । एकपूर्वात्समानाधिकरणाबसादेव विधिः । एकहलमस्यास्ति ऐकहलिकः । "हृदथै" [॥३॥४६] इति रसे कृते ठन । ननु लघुस्वात् परवाच बसे कृते वसेनोलखान्मत्वथीयो न प्राप्नोति यथा चित्रगरिति । सत्यम। 1.-ते समभ्यां च इति महाभाष्ये। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy