________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
०३ पा० ४ सू० ११४- ११५ ]
महावृचिसहितम्
२३५
[No सू०] वैयात्यम् । वैल | त्यम् । वैरस्यम् ।। वैशारद्यम् । "समो मतिमनसोः " [ग० सू०] । साम्मत्यम् । साभ्मनस्यम् । शीत । उष्ण । जड । बधिर । मूक । मूर्ख । पण्डित | मधुर इति । किमर्थमिदमुच्यते ? एषां गुणक्तित्वादेव "गुणोति ब्राह्मण दिभ्यः " [ ३|४|११४ ] इत्येव व्यण् सिद्धः इमप्रापणार्थम् । एतत् ट्यण्ग्रहणमुत्तरत्राऽवश्यकर्तव्यमिहैव कृतम् ।
"
Acharya Shri Kailassagarsuri Gyanmandir
गुणेब्रिाह्मणादिभ्यः कर्मणि च || ३ | ४ | ११४ || गुणोक्तिभ्यः शब्देभ्यो ब्राह्मणादिभ्यश्च तामभ्यष्ट्य भवति कर्मणि भावे चाभिधेये । उच्यते इत्युक्तिः, गुण उक्तिर्यस्य स गुणेोक्तिः । प्रागगुणमुक्त्वा गुणद्वारेण द्रव्ये यो वर्तत इत्यर्थः । जडस्य कर्म भावो जाड्यम् । मोढ्यम् । ब्राह्मणादिराकृतिगणः । श्रादिशब्दस्य प्रकारवाचिलात् । एवं च गुणोक्तिग्रहणं गणे च ब्राह्मणादीनामनुक्रमणं स्वार्थेऽपि भवतीति प्रपञ्चार्थम् बाधकबाधनार्थं च । ब्राह्मणस्य कर्म भावो वा ब्राह्मण्यम् । वाडव्यम् । ब्राह्मणात् प्राणिनातिलक्षणोऽञ् प्राप्तः । माणव वाडव वृद्धलक्षणो वुञ् प्राप्तः । "अर्हतो नुरच " [ वा० ] पाठः । चोर / धू । मनोज्ञादित्वाद् वुञ् प्राप्तः । श्राराव (ध) य | विराव (ध) य । उपराव (ध) य । अपराव (ध) य । एते "उपचोलादे : " [३|१|१२६ ] इत्युबन्ताः । ततो वृद्धलक्षणो वुञ् प्राप्तः । प्राणिजातिलक्षणो वाऽञ् । एकभाव । द्विभाव । त्रिभाव । अन्यभाव । एतेभ्यः स्वार्थे । श्रक्षेत्रज्ञनञ् पूर्वार्थं ग्रहणम् । संवादिन् । संवेशिन् । संभाषिन् । बहुभाषिन् । शीर्षघातिन् । समस्थ | परस्थ । प्रस्थ ' । श्राव्यस्थ । विषमस्य । विशाल । एवं नञ्पूर्वार्थे ग्रहणम् । अनीश्वर नञ् पूर्वार्थपाठः । कुशल । चपल । निपुण पिशुन । एभ्यो युवादिलादण् प्राप्तः । वालिस (श) बालवयोवाधि ( चि ) त्वाद प्राप्तः । श्रलस । बसोऽयम् । इष । रुष । कापुरुष । अनयोर्नञ्पूर्वार्थम् । राजनपुरोहितादित्वा एयः प्राप्तः । गणपति । अधिपति । पत्यन्तलक्षणो गयः प्राप्तः । गण्डुल । दायाद । विशस्ति । विशाप । विधान | निघात । एभ्यस्त्वत्तलोर्निवृत्त्यर्थम् । "सर्ववेदादिभ्यः स्वार्थे” [ वा० ] | सार्ववैद्यम् । सर्वलोक्यम् । धानुर्वेद्यम् । श्रनुशतिकादित्वादुभयत्रैप् । त्रैलोक्यम् । चातुर्वशर्यम् | "वीरात्तेजसि य:" [ वा० ]। वीरस्य तेजः वीर्यम् । “विरोधेऽण् वक्तव्यः " [वा०] । वैरम् | ट्याष्टिकरणं व्यर्थम् । श्राचिती । सामग्री । "हलो हृतो ड्याम्' [ ४|४|१४० ] इति यखम् ।
नम सेचतुरसंगतलक्ष ( ब ) वड बुधकतरसल सेभ्यः || ३|४|११५ ॥ प्रतिपदोक्ते नसे कृते चतुर संगत लक्षण ( लवण ) वड बुध कत रस लस इत्येतेभ्य एव भावकर्माभिधायिनस्त्या भवन्ति । ननु ग्रहणवद्द्भ्यो विहिताः कथं तदन्तेभ्यः प्राप्नुवन्ति १ येनायं नियम उच्यते । ब्राह्मणादेराकृतिगणत्वान्नञ्पूर्वादपि यण् (ट्यण् ) प्राप्नोति । पत्यन्ताद्विहितो एयः, हायनान्तादण्, योङो वुञ् - पूर्वादपि प्राप्नोति । न चतुरः चतुरः, तस्य भावः कर्म वा श्राचतुर्य्यम् । श्रासंगत्यम् । श्रालवण्यम् । श्रावड्यम् । श्नाबुध्यम् । आकत्यम् । श्रारस्यम् । श्रालस्यम् । एतेभ्य एव नसे कृते यथा स्युर्नान्येभ्य इति । अपटुत्वम् । श्रपटुता । श्रपतित्वम् । अपत्तिता । ( ) हायनत्वम् । (ख) तलोर्नियमान्निर्वृत्तिर्न भवति, श्रा चत्वादिति वचनात् । प्रतिपदग्रहणं किमर्थम् ? नञ्पूर्वाद् बसात् भाववचनो यः प्राप्नोति स भवत्येव । न विद्यते पटुरस्य, पटुः, पटोर्भावः श्रापटवम् । श्रपतेर्भावः श्रापत्यम् । श्राहायनम् । श्चारमणीयकम् । अथ यत्र नत्र सस्य हृद्वृत्तेश्चैकमेव वाक्यं तत्र कथं भवितव्यम् न पटोर्भाव इति ! हृवत्या प्राग्भवितव्यं पश्चान्नञ्सः । श्रपाटवमिति । न कर्णवेष्टाऽभ्यासपादिमुखम् श्राणवेष्टिकम् । चतुरादिष्वभिधानवशान्नञ्सः । पश्चाद् भावे त्यः । न चतुरस्य भाव श्राचतुर्य्यम् ।
१. परमस्थ अ० पू० । २. अप्रस । वसोऽयम् ब०, स० !
For Private And Personal Use Only