________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२०
जैनेन्द्र-व्याकरणम् [अ०३ पा० ४ सू० ।प्राक्ठणश्छः ॥३१४।१॥ वक्ष्यन्ति (ति) "श्रा टण्" १३।४१७] प्रागेतस्मादृण संशब्दनायेऽर्था वक्ष्यते (न्ते) तेषु छोऽधिकृतो वेदितव्यः । वक्ष्यति "तस्मै हितम्' [३॥४॥४] । वत्सेभ्यो हितः, वत्सीयः । अवत्सीयः । करभीयः । प्राग्वचनं किम् ? अर्थविशेषेऽपवादेन निवर्त (र्ति ते पुनरर्थान्तर उपस्थानं यथा स्यात् । नन्ववि( धि )कारादेवापवादविषयेत्युपस्थानं प्राप्नोति । नैतदेवम् । तत्र तत्र वाग्रहणाचकारकरणाचापवादविषयपरिहारो गम्यते।
उगवादेर्यः ॥३४॥२॥ प्राठण इति वर्तते । उवर्णान्तान्मृदो गवादिभ्यश्च यो भवति प्राक्ठणोड. र्थेषु । छाऽपवादः । शङ्कव्यं दारु । परशव्यमयः । पिचव्यः कार्पास: । गवादिभ्यः । गव्यम् । हविष्यम् । गो। हविष् । इह हविरिति स्वरूपग्रहणम् । अष्टका । वर्हिः । युग । मेधा । लु व् ( स क )। नाभि नभं वा । नभ्योऽक्षः। नभ्यम नम् । "सु (शु) नोजिर्वाचदीत्वम्" [वा०] सू शून्यम् । सु (शु) न्यम् । ऊधसो नश्च । ऊधन्यः । कूप । अक्षर । दर । खर । दवद । स्त्व (ख) द । विष ।
हविरपूपादेवी ॥३॥४॥३॥ हविःशब्दो गवादिषु पठितः । तद्विशेषाणामिह ग्रहणम् । हविर्विशेषवाचिभ्योऽपूपादिभ्यश्च प्राठणोऽर्थेषु वा यो भवति। नित्ये ठे प्राप्ते विभाषेयम् । आमीक्ष्यम् । आमीक्षीयं दधि । पुरोडाश्याः। पुरोडाशीयास्तन्दुलाः । अपूपादिभ्यः, अपूप्यम् । अपूपीयम् । अपूप । तन्दुल । पृथुक । अभ्योष । अवोष । किण्व । मुसल | कटक । कराणचेष्टक । द्रगल (श्रगल)। स्थूणा। यूप। सूप | दीप । प्रदीप | अश्वपत्र । “विगृहीतादपीप्यते ।" "अन्नविकारेभ्यश्च ।' उदन्याः । उदनीयाः । सूर्याः, सूरीयास्तन्दुलाः। अन्नविकारत्वादेव सिद्धे अपूपाऽभ्योषादीनां प्रपञ्चार्थ पृथग्रहणम् । अतो विकल्पात्पूर्वनिर्णयेन उवर्णान्तलक्षणो नित्यो विधिर्भवति । चरुरिति हविविशेषः । चरव्यास्तन्दुलाः । शक्नुरन्नविकारः, शक्तव्या धानाः । “कम्बलाश्चौना कृष्णोर्थे ( कम्बलाच्च प्राक्ठणोऽर्थे ) नित्यं यो वक्तव्यः" [वा०] । कम्बल्यमूर्णाशतम् । खुविषयादन्यत्र । कम्बलीया ऊर्णा । नेदं वक्तव्यम् । “न विस्ताचितकम्बल्यात्" [२॥१॥२७] इति निपातनात्सिद्धम् ।
तस्मै हितम् ॥३॥४४॥ तस्मै इति अपसमर्थांद् हितमित्येतस्मिन्नर्थे यथाविहितं त्यो भवति । वत्सेभ्यो हिता, वत्सीयः। करभीयः । पटव्यम् । गव्यम् । हविष्यम् ।
प्राण्यङ्गरथखलयवमाषवृषब्रह्मतिलाद्यः ॥३४॥५॥ प्राण्यनं शरीरावयवः, देहदेहिनीः कथञ्चिदभेदात् । प्राण्यङ्गवाचिभ्यो रथ खल यव माष वृष ब्राहाण तिल इत्येतेभ्यश्च यो भवति तस्मै हितमित्यस्मिन्नथे । छस्याऽपवादः । दन्तेभ्यो हितं दन्त्यम् । कर्ण्यम् । चक्षुष्यम् । नाभये हितं नाभ्यं तैलम् । "नाभि नभञ्च" [वा०] इति नभभावः। गवादिलक्षणो यो विहितः स इह न भवति । गवादिलक्षणो य इह करमान्न भवति ? प्राण्यङ्गलक्षणो यस्तस्य परत्वाद बाधकः। रथाय हिता भूमिः, रथ्या.। खलाय हितम् , खल्यम् । यव्यम् । माष्यम् । वृषाय हितम् , वृष्यम् । ब्रहाणे हितम् , ब्रह्मण्यम् । तिल्यम् । वृष्णे हितं ब्राझणाय हितमित्यत्रानभिधानाच्छो न भवति ।
प्रजाविभ्यां यः॥३४॥६॥ अज-अविशब्दाभ्यां थ्यो भवति तस्मै हितमित्यस्मिन्नर्थे । छस्याउ पवादः । श्रजे (जाय) हितम, अजथ्यम् । अविश्यम् । लिङ्गविशिष्टस्यानाशब्दस्य ग्रहणेऽपि "तसादौ" [३।१४७ ] इति पुंवद्भावे कृते तदेव रूपम् ।
विश्वजनात्मभोगान्ताखः ॥३॥४७॥ तस्मै हितमिति वर्तते । विश्वजन श्रात्मन् इत्येतान्यो भोगान्ताच्च मृदः खो भवति । छस्याऽपवादः । विश्वजनाय हितः, विश्वजनीनः जिनः। श्रन यसादेवेष्यते ।
For Private And Personal Use Only