SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ जैनेन्द्र-व्याकरणम् [अ० ३ पा० ३ सू० ८१-१५ वक्तव्यो मसंज्ञा च" [वा०] अग्नीध इदम, अाग्नीध्रम् । 'समिधामाधाने टेन्यण् वक्तव्यः'' [वा०] । सामिधेनी ऋक् । रथाद्यः ॥३॥३॥८६॥ तस्येदमिति वर्तते । रथशब्दाद्यो भवति । अणोरपवादः । रथाङ्ग एवेष्यते । रथस्येदं चक्रं युगं वा रथ्यम् । "पथसीताहलेभ्यो यविधौ तदन्तविधिरुपसंख्यातः" [वा०]। परमरध्यम । रथाङ्ग इति किम् ? रथस्य स्थानम् । - पत्रादण् ॥३।३६०॥ पतन्ति तेनेति पत्र वाहनम् । तत्पूर्वाद्रथशब्दादण् भवति । पूर्वस्य यस्याऽपवादः । (अश्वरथस्येदं चक्रं युगं वाऽऽश्वरथम् । श्रौष्ट्ररथम् । )पुनरणग्रहणं छबाधनार्थम् ( रासभरथम् ) युगम् । स्थान इत्येव । श्रश्वरथस्य स्वामी । पत्रात् ॥३३॥९१॥ पत्रं वाहनम् । तद्वाचिशब्दादण् भवति, तस्येदमित्यस्मिन्विषये । "पनाद् वाद्य एवेष्यते" [वा०] । अश्वस्येदं वाह्यम्, आश्वम् । उत्सर्गेण सिद्धमिति चेदुसंज्ञेषु न सियति । (रासमस्येदं वहनीयम्, रासभम् ।) हलसोराटण् ॥३।३।९२।। तस्येदमिति वर्तते । हलसीरशब्दाभ्यां ठण् भवत्यणि प्राप्ते । हलस्येदं हालिकम् । सैरिकम् । वन्द्वान् वैरमैथुनिकयोः ॥३॥३९३॥ तस्येदमिति वर्तते । मैथुनिका विवाहनादिका क्रिया। दून्द्वाद वुन् भवति वैरे मैथुनिकायां च । अणोऽपवादः। छस्य तु परत्वादेव बाधकः। अहिनकुलिका । काकोलूकिका । वद्रवशालङ्कायनिका । वुन्नन्तस्य स्वभावतः स्त्रीलिङ्गम् । मैथुनिकायां च । कुक्कासि(शि)का । कुरुवृष्णिका । अत्रिभरद्वाजिका | भरद्वाजशब्दादन , तस्य वृद्ध बहुत्वे “योः " [ २५] इत्युप् कृतः । "बुद्ध ऽच्यनुप्'' [ ३।१७३] इति अनुप कस्मान्न भवति । प्रथमादित्यधिकाराद् द्वितीयस्य न भवति । अथ प्रथमस्या:त्रिशब्दस्य यो ठण तस्याऽनुप् कस्मान्न भवति । अजादावव्यवहिते अपु (नु) ब् भवति । भरद्वाजशब्देन चाऽत्र व्यवधानम् । अत्रेष्टिः । गर्गभृगूणामियं मैथुनिका गर्गभार्गवका। अत्र वोरकादेशे कृते भृगुशब्दाद् योऽण् तस्य बहुत्वे "भृग्वत्रिकुत्स" [१0४।१३६] इत्यनेनोप् प्राप्तः । "प्रथमा ऽधिकारे द्वितीयस्यापि वृद्ध ऽच्यनुन्धनान्यः" [वा.]| "देवासुरादिभ्यो वुनः प्रतिषेधो बक्कम्यः" [वा. ] । दैवासुरम् । राक्षासुरम् । वृद्धचरणाजित् ॥३॥३४॥ तस्येदमिति वर्तते । वृद्धवाचिनश्चरणवाचिनश्च जिदिव जिद्भवति वुन् । अनेनैव वुनो विधानम् । अयमणोऽपवादः । छस्य तु परत्वाद् बाधकः । त्रिपृष्टायनेरिदम्, त्रैदृष्टायनकम् । औषगवानामिदम, श्रोपगवकम् । चरणानि वेदशाखाः । तद्योगादध्येतारोऽपि कठादयश्चरणाख्याः। "चरणाद्धर्माम्नाययोरेवेष्यते'' [ वा०] । कठानामयं धर्म आम्नायो वा काठकम् । कालापकम् । मौदकम् । पैप्पलादकम् । अध्वर्युशब्दस्य समुदायवाचित्वाच्चरणशब्दत्वमिह नेष्टम् , तेनाणेव भवति । आध्वयंवम् । सघाङ्कलक्षणघोषयनिवामण ॥३३॥६५॥ तस्येदमिति वर्तते । सङ्घादिषु चतुर्षु इदमर्थविशेषणेषु अजन्ताद्यअन्तादिनन्ताचाम् भवति । पूर्वस्य चुनोऽपवादः ( विदानां सङ्घः, अकः, लक्षणं 1. वदवसायङ्कायनिका अ०,। बद्धवशालङ्कायनिका पू०। बाभ्रव्यशालकायनिका हति काहिकायाम् । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy