________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म. पा० २ सू० १२४-१३२ ] महावृत्तिसहितम्
१९३ योऽर्धात् ॥२२१२४॥ वेति निवृत्तम् । अर्धशब्दाच्छैषिको यो भवति । अणोऽपवादः । अर्धे भवः, अर्ध्यः।
परावराधमोत्तमादेः ॥३।२।१२५॥ पर अवर अधम उत्तम इत्येवमादेरर्धशब्दाद्यो भवति शैषिकः । परायः । अवरायः । अधमार्थ्यः । उत्तमार्यः । "इवथंधु समाहारे" [४६] इति षसः । परमर्द्धम्परार्द्धमिति "विशेषणं विशेष्येणेति" [१॥३५२] यसे कृते परार्धे जातः परार्ध्यः । यदा पराs वरादिशब्दौ दिग्वाचिनौ तदोत्तरसूत्रेण यठणौ प्राप्तौ । तदवाचित्वे त्वण प्राप्तः । अधमोत्तमादेरण प्राप्तः । प्रकृतिलमेतेषां मा विज्ञायोति श्रादिग्रहणम् ।
दिगादेष्ठण च ॥३।२।१२६॥ अर्धादिति वर्तते । दिगादेरर्घाच्छैषिकष्ठय् भवति चकाराद्यश्च । पूर्वार्द्ध बातः, पौर्द्धिकः । पूर्वाद्धर्थः । दाक्षिणार्द्धिकः । दाक्षिणायः । अपरमर्द्ध पश्चाद्धम् "उपय्युपरिष्टास्पश्चाद" [1988७] इत्यत्राद्धे परतोऽपरस्य पश्चभावो वक्ष्यते । पश्चाद्धे जातः, पाश्चार्दिकः । पश्चाद्धयः । "अन्यादेष्ण वक्तव्यः" [वा.] दिग्छब्दादन्यो यदाऽस्यादिर्भवति तदा ठण भवति । पौष्करार्द्धिकः । वैजयार्द्धिकः । वालेयार्द्धिकः । क्षेत्रार्दिकः । पराऽवरादेस्तु पूर्वेण य एव भवति । ___ ग्रामराष्ट्रयोरण्ठौ ॥३।२।१२७॥ दिगादेरर्धादण ठा इत्येतौ त्यौ भवतः शेषेऽर्थे ग्रामराष्ट्रयोश्चेदई भवति । ग्रामैकदेशवाची राष्ट्र कदेशवाची चेदईशब्दो भवतीत्यर्थः । ग्रामस्य राष्ट्रस्य वा पूर्वाद्धे भवः, पौर्वाद्धः । पौर्द्धि कः । दाक्षिणार्द्धः । दाक्षिणार्द्धिकः । पाश्चाद्धः । पाश्चार्द्धिकः ।
मध्यान्मः ॥३२॥१२८॥ मध्यशब्दाच्छैषिको म इत्ययं त्यो भवति । अणोऽपवादः । मध्यमः । "आदेश्चेति वक्तव्यम्"[घा. ] आदिमः। "अवाधयोः (अवोऽपसोः) सर्व चेति वक्तव्यम्"। अवमः | अधमः।
सम्प्रत्यः ॥३।२।१२६॥ सम्प्रत्यर्थे जातादौ मध्यशब्दाद हत्ययं त्यो भवति । कः पुन इवार्थः वार्थः । सम्प्रतिकालो वर्तमानः, सोऽतीताऽनागतयो योरन्तराले वर्तते । एवमन्यदपि द्वयोरन्तराले वर्तमानं सम्प्रतीत्युच्यते । यन्नातिदीर्घ नातिहस्वं मध्यं काष्ठम् । नात्युत्कृष्टो नाप्यपकृष्टो मध्यो वैयाकरणः । मध्या स्त्री।
द्वीपादनुसमुद्रे यत्र ॥३२॥१३०॥ समुद्रसमीपे यो द्वीपशब्दस्तस्माच्छैषिको यम, भवति । कच्छादिपाठादणो नृतत्स्थयोवुञश्चापवादः। द्वैप्यम् । द्वैप्या स्त्री। अनुसमुद्र इति किम् ? अनुनदि यो द्वीपः तस्माद्यमुनादिसम्बन्धे द्वीपे भवम्, द्वैपं तृणम् । “कच्छादि'' [३२२१११२] पाठादण । द्वैपको व्यासः । "नृवस्थयो:" [३।२।१३] इति वुन ।
___कालाम् ॥२२॥१३१॥ कालविशेषवाचिनो मृदः शैषिकष्ठभ, भवति । अणोऽपवादः । वृद्धत्यं' परत्वाद् बाधते । मासिकः । सांवत्सरिकः । यथा (दा) कदम्बपुष्पयोगात्कालोऽपि कदम्बपुष्पवाच्यः, तत्राऽनेन ठञ् । कदम्बपुष्पे देयमृणं कादम्बपुष्पिकम् । हिपालालिकम् । “तत्र जातः" [३] प्रागितः कालोऽधिकारः।
( पाच शरदः ॥३।२।१३२॥ शरच्छब्दात्कालवाचिनः श्राद्ध ऽभिधेये शैषिकष्ठन भवति । शरदिति हि ऋतुविशेषः । तत्र "भसन्ध्यातुभ्योऽवर्षाभ्योऽण्" [१।२।१३८] प्रासः, तदपवादोऽयम् । शरदि जातं' शारदिकं श्राद्धम् । श्राद्ध इति किम् ? शारदं दधि । शारदं सस्यम् । श्रमशब्देन चात्र रूदिवशापितृकार्यमेवोच्यते, न तु श्रद्धावान् । तेनेह न भवति शारदः श्राद्धः। श्रद्धावानित्यर्थः । )
१. वृद्ध; ० ब०, पृ. । २. गत: का-म०, ब०, पू० । ३. भवं पूछ।
For Private And Personal Use Only