________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्र० ३ पा० २ सू० ६६-१०३ | महावृत्तिसहितम्
१८६ दोः प्राचाम् ॥३।२।९६॥ उद्देश (ोदेशे)इति वर्तते । उवर्णान्ताद्दोः प्राग्देशवाचिनष्ठञ् भवति शेषे । दोरदोश्च पूर्वेण सिद्धे नियमार्थमेतत् । दोरेव प्राचां नाप्यदोः । आढकजम्बुकः । नापितवास्तुकः । दोरिति किम् ? मल्लवास्तु माल्लवास्तवः ।
कन्यायाः ॥३२॥९७॥ कन्याशब्दाञ् भवति शेषे । कन्था प्रावरणम्, उपचागद् देशोऽपि । कान्थिको गौः।
वर्णी वुज ॥३२६८॥ वौँ या कन्या तस्या बुञ् भवति शेषे | वर्णन म नदः, तस्य अदूरभवो जनपदो वणुः, तद्विषये या कन्थेत्यर्थः । कान्थको गौः । कान्यकोऽश्वः ।
धन्वयोङः ॥३।२।६६॥ दोरिति देश इति च वर्तते । बन्ध (धन्व )वाचिनो यकारोङश्च देशवाचिनो दोषु भवति शेपे । प्राचामिति निवृत्तम् । पारेबन्ध धन्व नि जातः, पारेवन्ध( धन्य कः । श्रापारेबन्ध धन्व)कः । पारावतकः । योङः । साङ्कास्यकः । काम्पिल्यकः । ठठिाभ्यां योङो वुज परत्वात् । वाहीकग्रामे। दासरूप्ये जातः, दासरूप्यकः। “श्रादेशे” [३।२।१५] ठञः परत्वाद्योडो वुञ भवति । आनौतमायौ जातः, याबीतमायवकः ।
प्रस्थपुरवहान्तात् ॥२।१००॥ दोरिति देश इति च वत्तते । प्रस्थ पुर वह इत्येवमन्ताद्देशवाचिनो दोषुञ् भवति । छस्यापवादः । दोरित्यधिकारात्तदन्तत्वे लब्धे अन्तग्रहणमनर्थकमिति चेत् ; असत्यन्तग्रहणे तदर्थवाचि दुसंज्ञ' गृह्येत । यथा पूर्वसूत्रे बन्धा (धन्वा ) थवाचि दुसंशं गृहीतम् । मालाप्रस्थे जातः । मालाप्रस्थकः । सौ (शौ) णाप्रस्थकः । शान्तिप्रस्थकः । नान्दीपुरकः । कान्धीपुरकः । पैलुवहकः । फाल्गुनीवहकः । पुरान्ताद् "रोडीतो: प्राचाम्।' [३।२।१०१] इति सिद्धेऽप्यप्रागर्थं वचनम् । प्रस्थायन्तात् ठजिनठाभ्यां परत्वेन बुझ् । पानप्रस्थकः । कौत्कुकीवहकः । एतेभ्यो वाहीकग्रामत्वात् ठठिौ प्राप्तौ।
रोडीतोः प्राचाम् ॥३।२।१०१॥ दोरिति देश इति च वर्त्तते । प्राग्ग्रहणं देशविशेषणम् । रेफोङ इकारान्ताच्च दोः प्रागदेशवाचिनो वुञ भवति शेषे । छापवादः । पाटलिपुत्रकः । ऐकचक्रकः । ईतः खल्वपि । काकन्दी, काकन्दकः । माकन्दी, माकन्दकः । प्राचामिति किम् ? दात्तामित्रीयः । तपरकरणमसन्देहार्थम् ।
' राष्ट्रावध्योः ॥३।२।१०२॥ दौरिति देश इति च वर्तते । देशविशेषणं राष्ट्राऽवधी । राष्ट्रवाचिनस्तदवधिवाचिनश्च दोर्बुज. भवति शेपे । छापवादः। श्राभिसारे जातः, श्राभिसारकः । राष्ट्रावधेः, श्रौषमकः । श्यामायनकः। अवधिग्रहणेनापि राष्ट्रं गृह्यते । किमर्थ तयु पादानम् १ बाधकबाधनार्थम् । “गरोद्यो:" [३।२।१०४] राष्ट्रावधेः परमण्छं बाधित्वा बुझेव भवत्युत्तरसूत्रेण । त्रैगर्तकः । इदं च प्रयोजनम्-मौञ्जिर्नाम वाहीकानामवधिग्रामः, तत्र भवो मौजीयः । ग्रामे अवधौ वुज न भवति ।
बहुत्वेऽदोरपि ॥३२॥१०॥ राष्ट्रावध्योरिति वर्तते । बहुत्वविषयान्मृदः अदोरपि दोरपि राष्ट्रवाचिनस्तदवधिवाचिनश्च बुञ् भवति शेषे । अण्छयोरपवादः। श्रदो राष्ट्रात्-अङ्गेषु जातः श्राङ्गकः । वाङ्गकः । श्रदो राष्ट्रावधेः । अजकुन्देषु जातः, आजकुन्दकः । दो राष्ट्रात्, दार्वेषु जातः, दार्वकः । काम्बधकः । दो राष्ट्रावधेः । कालअरेषु जातः, कालञ्जरकः । वैकुलिशेषु जातः, वैकुलिशकः । जळुषु जातः, जाह्नवकः। बहुत्वग्रहणं किम् ? जनपदैकदेशबहुत्वेन विवक्षिते बुञ् मा भूत् वर्तनीषु भव इति । दोः पूर्वेणैव सिद्ध अपिग्रहणं किमर्थम् ? उत्तरत्र द्वयोरनुवर्तनार्थम् वाधावाधि'ज्ञा (न्या)येत न)तक्रदानेनैव दधिदानस्य, तस्मादपीत्युक्तम् "मोष्ठजः" [३।२।१६] परत्वात् राष्ट्र लक्षणो वुञ् । जब षु जातः, जाह्नवकः ।
1. क्षान्जिप्रस्थकः श्रा, पू० । २. कौकुजीवहकः पू० । कोक्रुजीवहकः अ.। कौस्कुजीवहकः ब० ।३. तर्हि पृथगुपादानम् अ०, ब०, पूछ। ४ धे। अजादे (ढे) षु जातः, प्राजमोद (ढ) कः पू० । .५ विज्ञायेत ब.।
For Private And Personal Use Only