________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४
जैनेन्द्र-व्याकरणम्
[अ० ३ पा० १ सू० ६१-६२
प । वर्णं । मूल । वराण' । अर्जुन । जनक' । फल । प्रेक्षादिभ्य इन् भवति । प्रेक्षाऽस्मिन्नस्ति प्रेक्षी । फलक | वन्धुक । ध्रुवक । धुवका । क्षिपका । न्यग्रोध । इत्कट । कण्टक। संकट । कपि । अश्मादिभ्यो शे । भवति । अरमानोऽस्मिन् सन्ति, अश्मरम् | अश्मन् । यूथ । ऊथ । मीन । दर्भ | वृन्दा | गुडा | खण्ड । काण्ड । नग । शिखा । सख्यादिभ्यो ढय् भवति । सख्या निर्वृत्तं साखेयम् । दान्तेयम् । सखि । दन्त । वासवदत्त । श्रग्निदत्त । वायुदत्त । गोपिल । भल्ल । पाल । चक्रवाक । छगल । श्रशोक । सिनका | सरकापाल । संकाशादिभ्यो ण्यो भवति । संकाशेन निर्वृत्तं सांकाश्यम् । संकाश । कम्पिल । काश्मीर । शूरसेन । सुपथिन् । सुपथञ्च । मन्मथ । यूथ । श्रङ्गनाथ " । कुल । अश्मन् । कूटा । मलिन । तीर्थ । श्रगस्ति । सूर । विरत । विरह । विकर । नासिका । सादिन् । शादिन् । मगदिन् । कलिर । खदिर । गडिर | चूडार । मञ्जार। कोविदार । गोहल । चक्रवाक । अशोक । करवीरक। सीरक । सूरक। मुसल | मुखर । वलादिभ्यो यो भवति । वलेन निर्वृत्तं वल्यम् । वल । पूल । मूल । ऊल । तल । नल । वच । क्रल । पचादिभ्यः फण भवति । पक्षेण निर्वृत्तः पाक्षायणः । पक्ष । तुष' । श्रण्डक । मुण्ड । कम्बलिक । यका । चित्रा । श्रस्तिश्वन् । पथिन् पन्थ च । कुम्भ । सौरक । सरक। सरस । पङ्गल । रोमन् । लोमन् । लोमक । इंसक । सकर्णक । हस्त । विल । कर्णादिभ्यः फिल् भवति । कर्णेन निर्वृत्तः कार्णायनिः । कर्ण । वशिष्ठ । श्रर्क । लुस । द्रुपद । श्रनडुह्य । पाञ्चजन्य । स्फिग् । कुलिश । कुम्भ । जित्वन् । जीवन्त । श्रण्डीवत् । सुवङ्गमादिभ्य इम भवति । सुतङ्गमेन निवृत्तः सौतङ्गमिः । सुतङ्गम । मुतिचित्त । विप्रचिच । महाचित्त । महापुत्र । श्वेत । डिक । शुक्र । विग्र । बोजवापिन् । श्वन् । अर्जुन | अजिर । वराहादिभ्यः कण्भवति । वराहा अस्मिन्देशे सन्ति वाराहकम्। वराह । पलाश । शिरीष । विनद्ध । स्थल । निबद्ध । निदग्ध । विजग्ध । विभिन्न । विभग्न । बहु । खदिर । शर्कर । कुमुदादिभ्यः ठण भवति । कुमुदानि श्रस्मिन्देशे सन्ति कौमुदिकम् । कुमुद । गोमथ १० । रथकार । दशग्राम । श्रश्वत्थ । शाल्मली । मुनिस्थल । कूट । शुचुक । शुचिकर्णं । इति केचित् । श्ररीहणादिषु कुमुदादिषु पटितस्य शिरीषशब्दस्य वरणादिषु दर्शनात् तस्य पते उस् भवतीति वेदितव्यम् । उक्तञ्च भाष्यकृता शिरीषाणामदूरभवो ग्रामः शिरीषः । तस्य वनं शिरीषवनम् ।
जनपद उस् ||३||६१ ॥ चतुर्ष्वर्थेषु देशे खौ यस्त्यो विहितः तस्य जनपदे देशविशेषेऽभिधेये उस् भवति । पञ्चालस्यापत्यानि पञ्चालाः । पञ्चालानां निवासो जनपदः पञ्चालाः । कुरवः । श्रङ्गाः । उसन्तेन यत्र देशः खुविषयो भवति तत्रायमुस् । इद्द मा भूत् । उदुम्बरा अस्मिन्देशे सन्ति औदुम्बरो
जनपदः ।
वरणादेः ||३|२|६२॥ वरण इत्येवमादिभ्यस्त्यस्योस् भवति चतुर्ष्वर्थेषु उत्पन्नस्य | जनपदार्थो यमारम्भः । वरणानामदूरभवं वरणा नगरम् । शृङ्गिशाल्मलयः । शिरीषा ग्रामः । गोदौ हदौ तयोरदूरभवो गोदौ ग्रामः । एवम् श्रालिङ्गयायन । पर्णी। सपाटी ११ । जालपदी | मथुरा । उज्जयनी । गया । तक्षशिला । उरस् । श्राकृतिगणोऽयम् । तेन वदरी । कटुबदरी । काञ्ची । समन्तपञ्चकस्यादूरभवं समन्तपञ्चकं कुरुक्षेत्रम् इत्येवमादीनां परिग्रहः ।
१. चरण इति काशिकायाम् । २. जन पू० । ३. ध्रुवका । ध्रुवका । पू० । धुवक । ध्रुवका | ब० । ४. कंकट पू० । ५ सखि दन्त पू० । ६. पिछ । गहिल । भ-पू० । ७. कश्मीर पू० । शच । कुलनाथ पू० । ८. रुष पू० । ६. तुष स० । १०, गोमठ ब०, स० । ११. सफाटी ब० । सम्फाटी । १२. जाळपड़ा ब० ।
For Private And Personal Use Only