________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६७
पना।
म०३ पा० । सू० १६-१०] महावृत्तिसहितम् वोऽन्यः । बभ्रुशब्दो गर्गादिषु पठ्यते । तस्येह नियमार्थ वचनम् । कौशिक एव यथा स्यात् । गर्गादिषु पाठो लोहितादिकार्यार्थः । बाभ्रव्यायणी । अथ गणे एव कौशिकग्रहणं कर्तव्यम् । इह करणं वृद्धार्थम् । ननु गणेऽपि वृद्धे यविहितः । इदमेव तर्हि ज्ञापकं गणपाठे क्वचिदनन्तरापत्येऽपि या भवति । जामदग्न्यो रामः । पाराशर्यो व्यास इति ।
, कपिबोधादाङ्गिरसे ॥३१॥६६॥ वृद्ध इति वर्तते । कपिबोधशब्दाभ्यां यत्र, भवति आङ्गिरसेऽ. पत्यविशेषे । काप्यः प्राङ्गिरसश्चेत् । अन्यत्र "इतोऽनिनः" [३।१।११] इति दणि कापेयः। बौध्य प्राङ्गिरसश्चेत् । बौधिरन्यः । इपि कपिशब्दस्य गर्गादिषु पाठः । तस्य नियमार्थ वचनम् । आङ्गिरस एव या । गर्गादिषु पाठो लोहिताद्यर्थः। काप्यायनी । मधुबोधयोस्तु यत्स (यत्रि) तयोरुभयम् । माधवी माधन्यायनी। बौधी बौध्यायनी।
वतण्डात् ॥१७॥ आङ्गिरस इति वर्तते । वतण्डशब्दादाङ्गिरसेऽपत्यविशेषे वृद्ध यञ् भवति । वातण्ड्यः । अाङ्गिरस इत्येव । अनाङ्गिरसे शिवादिपाठादण वातण्ड इति । गर्गादिषु पाठादनाङ्गिरसे यत्र लोहितादिकार्यार्थः। वातण्ड्यायनी ।
स्त्रियामुप् ॥ ८॥ श्राङ्गिरस इति वर्तते । वतण्डशब्दादाङ्गिरस्यां स्त्रियां यत्र उम्भवति । वतएडस्यापत्यं वृद्धा स्त्री वतण्डी। यत्र उपि "जातेरयोङः" [३।१।५३] इति डीविधिः । श्राङ्गिरस इत्येव | वातएड्यायनी। शिवायणि वातण्डा। वृद्धादन्यत्र वातण्डी।
अश्वादेः फा, ॥१६॥ वृद्ध इति वर्तते । श्राङ्गिरस इति निवृत्तम् । अश्व इत्येवमादिभ्यो वृद्धे फन भवति । अश्वस्यापत्यं श्राश्वायनः । अश्व अश्मन् शङ्ख शूद्रक कुादिषु गर्गादिषु च पठ्यते । विद पुट रोहिण खद्वार खजर खजूर वटिल भण्डिल भटल मडित भण्डित प्रहृत रामोद क्षत्र ग्रीवा काश काण वात गोलाक अर्क वन ध्वन पत पाद चक्र कुल अविष्ट पविन्द पवित्र गोमिन् श्याम धूम्रवाग्मिन् विश्वानर स्फुट कुट चुटि शपादात्रेये । शापिरन्यः । जनक सनक खनक ग्रीष्म अहं वीज रीक्ष विशम्प विशाल गिरि चपल चुप दासक । येऽत्र वृद्ध त्यान्तास्तेभ्यः सामर्थ्यात् यूनि फञ द्रष्टव्यः । वैश्य वैल्व वाद्य
आनबुह्य धाप्य जात शब्दात् पुसि । जातेयोऽन्यः। अर्जुन । अस्य बह्वादिषु पाठोऽनन्तरार्थः । शूद्रक सुमनस् दुर्मनस् । आत्रेयाभारद्वाजे | आत्रेयिरन्यः । भारद्वाजादात्रेये । विदाद्यत्रि भारद्वाजोऽन्यः | उत्स उत्सादिषु पाठोऽनन्तरार्थः । पातव कितव किव शिव खदिर वृद्ध इत्येव । आश्विः । लौकिक गोत्र इत्येव । गोत्रस्या प्रवर्तको योऽश्वः तस्यापत्यमेकान्तरितमाश्विः ।
भर्गात् त्रैगर्ते ॥२२१००॥ वृद्ध इति वर्तते । भर्गशब्दात् फन भवति गर्तेऽपत्यविशेषे । भार्गायणो भवति त्रैगर्तश्चेद् । भार्गिरन्यः ।
शिवादिभ्योऽण ॥३१॥१०१॥ वृद्ध इति निवृत्तम् । इत उर्ध्वं सामान्येनापत्ये त्यविधानम् । शिव इत्येवमादिभ्योऽण भवत्यपत्यमा । हादीनामपवादः । शिवस्यापत्यं शैवः। शिव प्रोष्ठ प्रोष्ठिक चण्ड जम्भ भूरि । अस्मात् "इतोऽनिमः"[ 1] इति ढण् प्राप्तः । कुठार अनभिग्लान सन्धि मुनि ककुत्स्य कोहड कहूय रोवाविरल रोध विरल) वतण्ड । स्त्रियां वातण्डया । तृण कर्ण क्षीर हृदय परिषिक गोपिलका कपिलका जटिलका वधिरका मंजीरक वृष्णिक खजर खजल रेभ आलेखन विश्रवण खण । विश्रवसोऽपत्यमिति विगृह्य विश्रवणरवणादेशो। प्रकृत्यन्तरे वा । अव्यविकन्यायेन ताभ्यामेवाण । वर्तनाक्ष विकट पिटक तृक्षक विभाग नभाक तटाक ऊर्णनाभ जरत्कारू उत्कोयस्तु रोहितिका आर्यश्वेता । प्राभ्यां 'स्त्रीभ्यो ब्ण'
1. श्रुटि ब०, स० । २. वीक्षप० । ३. मनभिरकान अ०, मु. ।
For Private And Personal Use Only