SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६० जैनेन्द्र-व्याकरणम् [म. ३ पा० १ सू० ६१-६५ हृतः ॥३१२६१॥ अधिकारेणेयं संज्ञा। यानित अर्चमनुक्रमिष्याम श्राकपो हृत्संज्ञास्ते वेदितव्याः। वक्ष्यति ।' 'यूनस्तिः" [२॥१॥६२] युवतिः । "कृत्सा :" [१६] इति मृत्संज्ञाया स्वाद्युत्पत्तिः। बहुलनिर्देशोऽनुक्तपरिग्रहार्यः । मध्यान्म उक्तोऽन्यतोऽपि भवति । अन्तमः । श्रादिमः । धाडण विहितः। अधर्मादपि । श्राधर्मिकः । हृतामिह बहुत्वेन निर्देशे किं प्रयोजनम् ? अनुक्ताच हृदुत्पत्तिर्यथा स्यादन्तमादिषु । तथा अनुक्ता अपि हतो भवन्ति "अग्रपश्चाडिमः" [ वा] इत्येवमादयः । यूनस्तिः ॥३॥१॥६२॥ युवन्नित्येतस्मात्तिर्भवति स्त्रियाम् । युवतिः । यूनः स्त्रीविवक्षायां कुत्साद्यर्थविवक्षायां च परत्वात् कादयः प्राप्नुवन्ति तस्माद्यून इति योगविभागः । यूनो हृत्प्रसङ्ग स्त्रीत्य एव भवति ततः कादयः। युवतिकाः। व्योऽतु रूपान्त्ययोवृद्धेऽनार्षेऽणियोः ॥३॥श६३।। स्त्रियामिति वर्तते । अणिौ यो वृद्धेऽनार्षे विहितावतु रूपान्त्यौ तदन्तस्य मृदः ष्य इत्ययमादेशो भवति । निर्देश्यमानयोरणिोरेव व्यादेशः। "पौत्रादि वृद्धम् [३।१।७८] इति अपत्यविशेषस्य वृद्ध संज्ञा । ऋषेरिदमार्ष तद्रहिते वृद्ध इति । “फे रुः [A ] "दी:" [ २] इति अचां संजोक्ला । कः आन्त्यं सन्निहितं ययोरणिोस्तयोः ध्यादेशः। षकारः " प्यस्य पुत्रयत्योर्जि:" [३६] इत्यत्र विशेषणार्थः । करीषस्येव गन्धोऽस्य करीषगन्धिः। "उपमामात्" [२।१३८] इति वा इकारः सान्तः। करीषगन्धेरपत्यं स्त्री कारीषगन्ध्या । कौमुदगन्ध्या । वराहस्यापत्यं स्त्री वाराह्या । बालाक्या । जातिलक्षणस्य "अयोङः" [३।११५३] इति प्रतिषेधः । अनल्विधाविति स्थानिवद्भावप्रतिषेधादणिजलक्षणोऽपि ङीत्यो न भवति । ततः ष्यान्ताहाप । अदिवति हलामविवक्षार्थमचा निर्धारणं क्रियतेऽत्तुं रूपान्त्ययोरिति । अन्यथा येन नाव्यवधानं तेन व्यवहितेऽपीति एकेन वर्णन व्यवधाने वाराह्यादिषु स्यात् । वर्णसङधाते व्यवधाने कारीषगन्ध्यादिषु न स्यात् । अदिवति बहुत्वनिर्देशः प्रधानभूतो यत्राचां बहुत्वमस्ति तत्रादेशः । तेनेह न भवति । दाक्षी । प्लादी। रूपान्त्ययोरिति किम् ? औपगवी । वृद्ध इति किम् । अहिच्छत्रे जाता आहिच्छत्री । अनार्ष इति किम् ? वाशिष्ठी । वैश्वामित्री। अणिमोरिति किम् ? आर्तभागी । ऋतभागाद्विदादिलक्षणोऽत्र | इह उडुलोम्नोऽपत्यं स्त्री श्रोडुलोम्या । बाह्लादित्वादिन टिखे कृते रूपान्त्यत्वं ततः ध्यादेश इति श्रानुपूर्व्यम् । गोत्रावयवात् ॥३२११६४॥ अणिओरिति वर्तते । गोत्रमिति पूर्वाचार्याणां वृद्धस्य संज्ञा । गोत्रावयवाः गोत्रामिमताः कुलाख्याः। गोत्रावयववाचिनो मृदः वृद्ध विहितयोरगिजोः स्त्रियां ष्यो भवति । अरूपान्यार्थोऽयमारम्भः । पुणिकस्पापत्यं स्त्री पौणिक्या । भुणिकस्य भौणिक्या । मुखरस्य मौखर्या । यत्रानन्तरापत्येऽपि ध्यो दृश्यते क्रौड्यादिषु तत्पठनीयम् । यथा अन्तकाम्या देवदत्ता । कौड्यादेः ॥३॥१॥६५॥ क्रौडीत्येवमादिभ्यश्च स्त्रियां ध्यो भवति यथासम्भवं डोटापोः प्राप्तयोः क्वचिदनन्तरापत्यार्थः । क्वचिदबह्वजर्थः। क्वचिदरूपाल्यार्थः श्रारम्भः । क्वचिदणिोरसन्तोरपि । त्य एवार्य ध्य इष्यते । क्रौडि | कौड्या । "इतो मनुष्यजातेः" शा५५] इति डीविधिः प्राप्तः। कौडि लाडि व्याडि आपिशलि प्रापक्षिति एते इअन्ताः । चौपयत चैटयत सैकयत एते तकारान्ता अणन्ताः । सौधातकिरिअन्तः । “सूतशब्दाच वत्या ध्यः" [ग. सू० सूत्या । सूता अन्यत्र । "भोजात् क्षत्रियजातौ" [ग० सू०] भोज्या। भोबा अन्या । भौरिकि शालास्थलि कापिष्ठलि एते इअन्ता । गौकक्ष्या । टावन्तोचारणं जित्वनिवृत्त्यर्थम् । गौकक्ष्यापुत्रः। १. आनुपूर्वी प० । २. पुराणिकस्यापत्यं पौराणिक्या ब० । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy