________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भ० १ पा० । सू०७-11] महावृत्तिसहितम् गोमती । तत्रभवती । पचन्ती । उगिदिति यदीदं त्यग्रहणमेव स्यात् त्यग्रहणे यस्मात् तदादेरिति इह न स्यात् । अतिभवती । निर्गोमती । अथ मृद्विशेषणमेव स्यात् मृद्ग्रहणेन तदन्तविधिरिति तथापीह न स्यात् । अतिमहतीति । तस्मान्नेदं त्यग्रहणमेव; नापि मृद्ग्रहणमेव; अपि त्वेकदेशग्रहणमिदम् । उक् इत् यस्यैकदेशस्य तदन्तान्मृद इति । स चैकदेशः त्यो मृवर्णश्च संभवति । त्यः। श्रेयसीत्यादि । मृत्-तत्रभवतीत्यादि । वर्णः । पुमांसमतिक्रांता अतिपुंसीति । "पुनातेमुम्सुकौ प्रश्च' इति सकारो वर्ण उगित् । यद्यागमेषु वर्ण उगिदिति डीविधिर्विधीयते तुक्यपि प्राप्नोति अग्निचित कन्येति । उभयोरुकारयोग्रहणसामर्थ्य दिदेव भवति नान्यत्र । अञ्चतेरुपसंख्यानं नियमार्थ कर्तव्यम् । प्राची। प्रतीची। उदीची। धोगितः नान्यस्मात् । उखासत्कन्या । ऋकारान्तात् की । ही । नकारान्तात् । दण्डिनी । छत्रिणी।
वनोऽहशो रश्च ॥३॥१७॥ वन इति वनः क्वनिपश्च ग्रहणम् । अहशन्ताद्यो विहितो वन् तदन्तात् स्त्रियां वर्तमानान्मृदो रेफश्चान्तादेशो भवति कीश्च । पूर्वेण सिद्ध रेफार्थमिदम् | धयतिपिबतिभ्यां कनि। धीवरी। पीवरी । मेरुदृश्वरी। कथं शर्वरी? शृणातेरजन्ताद वन् । कथमवावरी ? अत्र श्रोणतेरगविषय आत्वे कृते वन् । "अनीचः" [३।२।१७] इत्यत्र वक्ष्यति । पूर्वो विधिर्नीचोऽपि भवति । बहुधीवरी। अतिधीवरी । अथवा अमहत्पूर्वादित्यत्र तदन्तविधिऑपितः । अहश इति किम् ? सहयुवा स्त्री "राज्ञि युधि कृतः' [२।२।८२] "सहे" [२।२।३] इति क्वनिप् । “सन्नियोगशिष्टानामन्यत्तराभावे उभयोरप्यभावः [परि०] इति रेफादेशाभावे पूर्वेणाप्यत्र ङीत्यो न भवति । एवमर्थश्चकारः क्रियते ।
नेल्स्वनादेः ॥३१॥८॥ स्त्रियामिति वर्तते । इलसंज्ञकेभ्यः स्वस्रादिभ्यश्च मृद्भ्यः स्त्रियां यदुक्तं तन्न भवति । पञ्च कुमार्यः । सप्त रोहिण्यः । अथात्रानेन ङोप्रतिषेधे कृते नखे सति अत इति टाप कस्मान्न भवति । सुब्बिधौ नखस्यासिद्धत्वात्तदन्तत्वाभावान्न टाप् । कथमयं सुषिधिः १ तत्र टापः पकारेण सुपो ग्रहणात् । यद्येवं वहुचमिकेत्यत्र नखस्यासिद्धत्वात् “त्यस्थे क्यापी' [श२२५०] इति कात्पूर्वस्यात इत्वं न स्यात् । एवं तर्हि इहोभौ ङीटापौ प्रतिषिध्यते । उक्तं च--
"इलसंज्ञानामन्ते नष्टे टाबुरपत्तिः कस्मान स्यात् १ प्रत्याहारादापा सिद्धं दोषस्वित्वे तस्मानोभौ ।" स्वस्त्रादिभ्यः-स्वसा। दुहिता । स्वस, दुहित ननान्द यात मातृ तिस चतस् ।
मनो डाप च ॥३१॥ डी इति वर्तते नेति च । मन्नन्तान्मृदः स्त्रियां वर्तमानाड्डाब् भवति डीप्रतिषेधश्च । डकारः टिखार्थः। पकारः सामान्यग्रहणार्थः। पामे । पामाः। पामानौ । पामानः । “अनिनस्मन्ग्रहणवर्थवता चानकेन च तदन्तविधिः [परि० ] सीमे । सीमानौ । सुप्रथिमे । सुप्रथिमानौ । अतिमहिमे । अतिमहिमानौ ।
अनश्च बात् ॥३२१०॥ अन्नन्ताद् बसात् स्त्रियां वतमानाड्डाब भवति डोप्रतिषेधश्च । चकारो डीप्रतिषेधानुकर्षणार्थः। अर्थवतोऽनर्थकस्य चानो ग्रहणम् । अनुङ्खवतो बसस्येहोदाहरणम् । उलयतरूप्यं वक्ष्यति । सुपर्वे । सुपर्वाः । सुपर्वाणौ। सुपर्वाणः । नकारान्तत्वान्डो प्रसज्येत । बादिति किम् ? अतिक्रान्ता पर्वाणि अतिपर्वणी।
वोडो ॥३॥१॥११॥ अन्नन्ताबसात् उङः खे वर्तमानात् डाम्डीप्रतिषेधौ वा भवतः। वावचनाद्यथाप्राप्ताः । नकारान्तान्डीविधिः "वनोऽहशो रश्च" [३।१०] इत्यभ्यनुज्ञायते । बहुराजे । बहुराजाः । बहुराजानौ । बहुराजानः । बहुराज्यौ । बहुराज्यः । बहुतः । बहुतक्षाः । बहुतक्षाणौ । बहुतक्षाणः । बहुतक्ष्णै।
---
-
1. उगिदचा धेऽधोः [१४] इति सूत्र इति शेषः ।
For Private And Personal Use Only