________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३१
०२ पा० ३ सू० १०७-११३] महावृत्तिसहितम्
भवद्वद्वा तत्सामीप्ये ॥२॥३३१०७॥ भवच्छब्दो वर्तमानपर्यायः । समीपमेव सामीप्यम् । भवतीव त्यविधिर्भवति वा तत्समीपे भूते भविष्यति च ध्वर्थे वर्तमानाद्धोः । संप्रतीत्यारभ्य ा पादपरिसमाप्तेर्विहितारस्या अतिदिश्यन्ते । कदा देवदत्त श्रागतोऽसि । एष आगच्छामि । आगन्छन्तमेव मां विद्धि । एष आगामुकोऽस्मि । बावचनाद्यथाप्राप्तम् । एष आगतोऽस्मि । कदा देवदत्त गमिष्यसि । एष गच्छामि। गच्छन्तमेव मां विद्धि । गन्तारमेव मां विद्धि । पक्षे एष गमिष्यामि । एषोऽस्मि गन्ता । वत्करणं किमर्थम ? प्रकृतिविशेषादिपरिग्रहार्थम । तत्सामीप्यग्रहणं व्यवहितनिरासार्थम् । कदा ग्राममगच्छत् । श्वः कारष्यति । इह मा भूत् । नन्वत्र लुटा भवितव्यं कथं लुट ? पदसंस्कारवेलायां श्वःप्रभृतिपदानामसंनिधानाददोषः ।
भूतवञ्चाशंसायाम् ॥२।३।१०८॥ आशंसनमाशंसा भविष्यत्कालविषया; तस्यां गम्यमानायां भूतवत्यविधिर्भवति भवद्वच्च वा । भूतग्रहणेन भूतसामान्ये विहितस्य त्यस्य परिग्रहः । उपाध्यायश्चेदागमिष्यति उपाध्यायश्चेदागमत् उपाध्यायश्चेदागतः तदा तर्कमधीमहे अध्येष्यामहे अध्यगीमहि एषोऽधीतस्तकः । आशंसायामिति किम् ? उपाध्याय आगमिष्यति ।
तिप्रवचने लट ॥२॥३३१०६॥ अाशंसायामिति वर्तते । क्षिप्रार्थे शब्दे वाचि लट् भवत्याशंसायां गम्यमानायाम् । भूतवच्चेत्यस्यापवादः । उपाध्यायश्चेदागमिष्यति क्षिप्रमध्येष्यामहे शीघ्रमध्येष्यामहे । नेति वक्तव्ये लुटग्रहणं लुट्विषयेऽपि यथा स्यात् इत्येवमर्थम् । श्वः क्षिप्रमध्येष्यामहे ।
लिकाशंसोकौ ॥२३।११०॥ आशंसा उच्यते येन शब्देन तस्मिन् वाचि लिङ् भवत्याशंसायां गम्यमानायाम् । अयमपि भूतवच्चेत्यस्यापवादः । उपाध्यायश्चेदागच्छेत् आशंसे युक्तोऽधीयीय । अवकल्पये युक्तोऽधीयीय । परत्वाल्लुटो बाधकोऽयम् । श्राशंसे क्षिप्रमधीयीय ।
न लङलुट सामीप्याव्युच्छित्त्योः ॥२।३।१११॥ सामीप्यं तुल्यजातीयेनाव्यवधानम् । अध्युच्छित्तिः क्रियाप्रबन्धः । लङ्लुटौ न भवतः सामीप्याव्युच्छित्त्योः गम्यमानयोः । अनद्यतनविहितयोलङलुटोस्यं प्रतिषेधः । (सामीप्ये-येयं पौर्णमास्यतिक्रान्ता एतस्यां देवानपुजामः। अतिथीनबुभुजामः । येयममावास्यागामिनी एतस्यां देवान् पूजयिष्यामः अतिथीन् भोजयिष्यामः ।) अव्युच्छित्तौ-यावदजीवीत् भृशमन्नमदात् । यावजीविष्यति भृशमन्नं दास्यति ।
__ वय॑त्यवरेऽवधेः ॥२।३।११२॥ यद्यपि लङ्लुडिति प्रकृतम्। तथापीह वयद्हणाल्लुट एव प्रतिषेधः । वयतिकाले अवरस्मिन् भागे लुणन भवति । असामीप्याव्युच्छ्रित्यर्थोऽयमारम्भः। कालविभाग उत्तरत्र वक्ष्यते । देशविभागेऽयं प्रतिषेधः। योऽयमध्वा गन्तव्य श्रा चित्रकूटात् तस्य यदवरं मथुरायाः तत्र द्विरोदनं भोदामहे द्विःसक्तन्पास्यामः) वय॑तीति किम् ? योऽयमध्वागत या चित्रकूटात् तस्य यदवरं मथुरायास्तत्र युक्ता द्विरध्यैमहि) अवर इति किम् ? योऽयमध्वा गन्तव्य या चित्रकूटात् तस्य यत्परं मथुरायास्तत्र युक्ता द्विरध्येतास्महे । अवधेरिति किम् ? योऽयमध्वा गन्तव्यो निरवधिकः तस्य यदवरं मथुरायास्तत्र युक्ता द्विरध्येतास्महे ।
कालविभागेऽनहोरात्राणाम् ॥२॥३॥११३॥ वय॑त्यवरेऽवधेरिति वर्तते । वय॑तिकाले अवरस्मिकालविभागेऽहोरात्रसंबंधविवर्जिते लुण्न भवति । पूर्वेण प्रतिषेधे सिद्धेऽप्यहोरात्रसंबन्धिविभागप्रतिषेधार्थ वचनम् । कालविभागग्रहणमिहार्थमुत्तार्थ च । योऽयं संवत्सर आगामी तस्य यदवरमाग्रहायण्यास्तत्रार्हत्पूजां करिष्यामहे अतिथिभ्यो दानं दास्यामहे । वर्त्यतीत्येव । योऽयं संवत्सरोऽतीतस्तस्य यदवरमाग्रहायण्यास्तत्र यका द्विरध्यैमहि । अवर इति किम् ? "वा परे" [२।३।११७] इति वक्ष्यति । अवधेरित्येव । योऽयं निरवधिक: काल आगामी तस्य यदवरमाग्रहायण्यास्तत्र युक्ता द्विरध्यतास्महे । अनहोरात्राणामिति किम् ? योऽयं त्रिंशदात्र श्रागामी तस्य योऽवरः पञ्चदशरात्रस्तत्र युक्ता द्विरध्येतामहे । योऽयं त्रिंशदात्र अमीस्यागात
For Private And Personal Use Only