________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
०२ पा० २ सू० १४७ - १५६ ]
महावृत्तिसहितम्
११७
गत्वरः || २|२| १४७॥ गत्वर इति निपात्यते गमेः करप, मकारस्य खं निपात्यते । गत्वरः । गत्वरी । नमिकम्पिरम्यजस्कमहिंसदीपो रः ||२|२| १४८ || नमि कम्पि स्मि जस कम हिंस दीप इत्येतेभ्यो रो भवति । नमेरात्मकर्मण्यपि । नम्रं काष्ठम् । नम्रो देवदत्तः । कम्प्रा शाखा । स्मेरं मुखम् । जस्यतेर्नञ्पूर्वात् सं ज्ञानं भावयामः । कम्रा युवतिः । हिंस्रः पापमेति । दीप्रो मणिः । कम्पेश्व कमदीप्योरनुदातेत्वाद्युच् प्राप्तः ।
सनाशंसभिक्ष उः ॥२|२| १४६ ॥ सन्नन्त श्राशंस भिक्षु इत्येतेभ्य उत्यो भवति । चिकीर्षुः । श्राङ: शसि इच्छायामित्यस्य श्राशंसुः । भिक्षुः ।
विन्द्विच्छ्र २|२| १५० || विन्दु इच्छु इत्येतौ शब्दौ निपात्येते । वेत्तेरुकारः नुमागमश्च निपात्यते ! विन्दुः । इच्छतीत्येवंशील इच्छुः । उश्छत्वं च निपात्यते ।
स्वपितृषोर्नजिङ् ॥ २/२/१५१ ॥ स्वपितृषिभ्यां नजिङ भवति शीलादिषु । स्वप्नक् । स्वननौ । तृष्णक्रू। तृष्णजौ ।
शृवन्द्योरारुः ||२|२|१५२|| ट वन्दि इत्येताभ्यामारु इत्ययं त्यो भवति । शरारुः । बन्दाः
जिनान् ।
भियः क्रुक्लुको || २|२| १५३॥ विभेतेः क्रु क्लक इत्येतौ भवतः । भीरुः । भीलुकः । क्रुकोऽपि वक्तव्यः । भीरुकः ।
स्थेशभासपिसकसो वरः || २|२| १५४ || स्था ईश भास पिस कस इत्येतेभ्यो वरो भवति । स्थावरः । ईश्वरः । भास्वरः । पेस्वरः । कस्वरः ।
यो यङः ||२| २|१५५॥ यातेर्यङन्ताद्वरो भवति । यायावरः । वरे श्रतः खम्, तस्य यखविधिं प्रति न स्थानिवद्भाव इति "बलि व्योः खम् ” [४ | ३ | ४५] इति यखम् । यखे कृते श्रतः खस्य स्थानिवद्भावात् "इटि चात्खम्' [ ४।४।६३ ] इति श्रात्खं प्राप्तम् । वरे पूर्वादेशस्य न स्थानिवद्भाव इति न भवति । "शीलादिप्रकरणे धान्कृसृजनिनभिभ्य इर्लिट् वक्तव्यः " [वा०] धानशीलो दधिः । करणशीलः चक्रिः । सरणशीलः सत्रिः । जननशीलः जज्ञिः । नमनशीलः नेमिः । “हरुमध्ये लिव्यतः" इति एत्वचखे ।
ग्रावस्तुवः क्विप || २|२|१५६ ॥ ग्रावपूर्वात् स्वौतेः किप् भवति शीलादिषु । प्रावाणं स्तौतीत्येवंशीलः श्रावस्तुत् । शीलादिषु वाऽसमविधिर्नास्तीति सामान्यलक्षणः क्विप् न प्राप्नोति पुनर्विधीयते ।
अन्येभ्योऽपि ॥ २|२| १५७ ॥ श्रन्येभ्योऽपि धुभ्यः शीलादिषु क्विबू भवति । श्रपिग्रहणं विकल्पार्थम् | अन्येभ्योऽपि धुभ्यः शीलादिष्वपि भवत्यशीलादिष्वपि तत्राभिधानवशात् । भ्राजभासधुर्विद्युतेर्जिपूजुभ्यः शीलादिषु क्विद्द् भवति । अन्येभ्योऽन्यत्र । विभ्राजनशीले विभ्राट् । विभ्राजौ । भाः । भासौ । धूर्वणाशीलः धूः । धूरौ । विद्युत् । विद्युतौ । ऊ । ऊर्जी । पूः । पुरौ । जूः । जुवौ । जुवः । "क्विपिवचित्रछतस्तु श्री दीरजिश्च" [ वा० ] इति दीलम् । श्रन्येभ्योऽशीलादिषु । पक् । पचौ । भित् । भदौ । छिन् । छिदौ । वाक् । प्रच्छेः प्रार् । श्रायतस्तूः । कटः ।
1
भुवः स्वन्तरे ||२|२|१५८|| भवतेः क्विच् भवति खावन्तरे च गम्यमाने । मित्रभूः । मित्रभुवौ । मित्रभुवः । श्रन्तरे । प्रतिभूः । प्रतिभुवौ । प्रतिभुवः । पूर्वेणैव सिद्धे नियमार्थमेतत् ख्वन्तरयोरेव भुवः शीलादिषु नान्यत्र । भविता । भावुकः ।
विप्रसमोऽखौ डुः ||२२|१५६ ॥ शीलादिष्विति निवृत्तम्। सम्प्रतीत्यनुवर्तते एव । विप्रसंपूर्वाद्धो
For Private And Personal Use Only