________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० २ पा० १ सू० १११-१२३ ]
महावृत्तिसहितम्
११३३५१] इति निर्देशात् कः। व्याघ्रः। उद्धमः । विधमः। उद्धयः। विधयः। उत्पश्यः। विपश्यः। गाविति केचिदिह नाभिसम्बध्नन्ति । तेन पश्यतीति पश्यः । जिघ्रः ।
लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्योऽगेः ॥२।१।११॥ लिम्प विन्द धारि पारि वेदि उदेजि चेति साहि इत्येतेभ्यः अगिपूर्वभ्यः शो भवति । लिम्पतीति लिम्पः । कथं कस्यलेप इति। ॥ध्येऽपवादाः पूर्वान्विर्धन बाधन्ते नोसरान्" [१०] इति इगुङः कस्यायं शो बाधको नाणः। विन्दतीति विटालिम्पविन्द इति सानुषङ्गनिर्देशादन्यत्राप्ययं विधिर्भवति । संज्ञायां गावपि । निलिम्पा नाम देवाः। अरविन्दं पनिट इत्याविषयेऽपि शः सिद्धः। धारयतीति धारयः। पारयः । वेदयः । उदेजयः । निर्देशादेव गिपर्वस्य ग्रहणम् । चेतयः । सातं करोतीति णिच् । सातयः । साहयः । श्राद्याभ्यां के इतरेभ्योऽचि प्राप्ते वचनम् ।
दावधानोर्वा ॥१११२॥ कार्थे ताविभक्ती । दाम् धाज, इत्येताभ्यां अगिपूर्वाभ्यां वा शो भवति । ददः । इधः । दायः । धायः। अगावित्येव । प्रदः। प्रधः। अनुबन्धनिर्देशो यडुबन्तयोः शो मा भूदित्येवमर्थः।
ज्वलितिकसन्ताण्णः ॥२।१।११३।। इतिः श्राद्यर्थे अविभक्तिकश्च निर्देशः । ज्वलादिभ्यः कस गतो इत्येवमन्तेभ्यो वाणो भवति । ज्वालः । ज्वलः। कासः । कसः । चालः। चलः। अगावित्येव । प्रज्वलः ।
श्याव्यधासंस्नुलिहश्लिषश्वसतीणः ॥२२११११४॥ श्यैङ् आकारान्त व्यध अास्नु संत्र लिह शिलष श्वस अतीण इत्येतेभ्यो यो भवति । वेति निवृत्तं अगाविति च। अवश्यायः। श्रादिति सिद्ध पनः श्याग्रहणम् "मातो गौ" [२।१।१०६] इत्यस्य बाधनार्थः। श्रात् । दायः । धायः । व्याधः । श्रास्तावः । संस्रावः । लेहः । श्लेषः । श्वासः । अत्यायः । “अवादिभ्यस्तनेरिति वक्तव्यम्" [वा०] अवतनोतीत्यवतानः ।।
हृसोऽवे ॥२।११११५॥ हृ सा इत्येताभ्यामवपूर्वाभ्यां णे भवति । अवहारः । अवसायः।
दुन्योरगो।।२।१।११६॥ दुनी इत्येताभ्यां णो भवति । दुनोतीति दावः । नायः । अगाविति किम् ? प्रदकः। प्रणयः।
निभाया ग्रहः॥२११११७॥ ग्रहेविभाषया णो भवति। ग्राहः । ग्रहः। व्यवस्थितविभाषेयम। जलचरे ग्राह एव । ज्योतिषि ग्रह एव । विभाषेति योगविभागाद् भवतीति भावः ।
गेहे कः ॥२।१।११८॥ ग्रहे हेऽभिधेये को भवति । गेहं सद्म । तात्स्थ्याद्दारा अपि । गृहं गृहाः।
शिल्पिनि ट्वुः ॥२।१११६॥ शिल्पिन्यभिधेये ट्वुर्भवति धोः। नर्तकः । खनकः । रजकः । रजकरजनरजसां नखं वक्ष्यति । एत एव धवः प्रयोजयन्तीति केचित् ।
गौ ण्युथको ॥२॥१२१२०॥ गायतेण्यु थक इत्येतौ त्यौ भवतः। शिल्पिनीति वर्तते । गायनः । गाथकः ।
हायनः ॥२।११२१॥ हायन इति निपात्यते ब्रीहिकालयोः कोः ( जहात्युदकमिति हायना नाम बीयः । जहाति सवृताः क्रियाः हायनः संवत्सरः ।)
प्रसृल्वः साधुकारिणि वुन् ।।२।१।१२२॥ ग्रुस लू इत्येतेभ्यः धुभ्यः साधुकारिणि कर्तरि बुन् भयति । साधु प्रवते यः स प्रवकः । एवं सरकः । लवकः । साधुकारिणीति किम् ? प्रवः ।
आशिषि ॥२।१।१२।। आशिषि चार्थे बुन् भवति धोः । जीवतादिति य उच्यते स जीवकः । एवं नन्दकः । वर्धकः।
इत्यभयनन्दिविरचितायां जैनेन्द्रव्याकरणमहावृत्तौ द्वितीयस्याध्यायस्य प्रथमः पादः ।
For Private And Personal Use Only