________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
जैनेन्द्र-व्याकरणम्
[अ० २ पा० । सू० ३०४-११०
अमावस्या । अमावास्या। अमाशब्दे सहार्थे वाचि वसेरधिकरणेऽर्थे एयो विभाषया उङः प्रादेशश्च निपात्यते । प्रदेशेषु एकदेशविकृतस्य ग्रहणार्थम् ।
पाय्यसानाय्यनिकाय्यधाय्याऽऽनाय्यप्रणाय्या मानहविर्निवाससामिधेन्यनित्याऽसम्मतिषु ॥२॥११०४॥ पाय्य सान्नाय्य निकाय्य धाय्य श्रानाय्य प्रणाय्य इत्येते शब्दा निपात्यन्ते यथासंख्यं मान हविर्निवास सामिधेनी अनित्य असम्मति इत्येतेष्वर्थेषु । मीयतेऽनेनेति पाय्यं मानम् । माङः करणे एयः।
आदिपत्वञ्च निपात्यते । मानमन्यत् । सन्नीयते इति सान्नाय्यं हविः। सम्पूर्वनियतेः एयः श्रआयादेशो गेदर्दीत्वं च निपात्यते । सन्नेयमन्यत् । निचीयते इति निकाय्यो निवासश्चेत् । निपूर्वाचित्रः एयावादेशावादिकत्वं च निपात्यते । निचेयमन्यत् । धोयते इति धाय्या सामिधेनी। दधातेयो निपात्यते। विशिष्टा ऋचः सामिधेन्यः । तत्र रूढिवशात्काचिदेवोच्यते । धेयमन्यत् । अानाय्य इति नयतेरापूर्वीएण्यायादेशौ निपात्यावनित्येऽर्थे । पानाथ्यो दक्षिणाग्निः । रूढिरेषा दक्षिणाग्निविशेषस्य । पानेयोऽन्यः । अविद्यमानसम्मतिरसम्मतिः प्रपूर्वानयतेयायादेशौ निपात्यो । प्रणाय्यश्चौरः । प्रणेयोऽन्यः ।
कुण्डपाय्यसंचाय्यपरिचाय्योपचाय्यचित्याग्निचित्याः ॥२२१०॥ कुण्डपाय्य सञ्चाय्य परिचाय्य उपचाय्य चित्य अग्निचित्या इत्येतानि शब्दरूपाणि निपात्यन्ते । कुण्डेन पीयतेऽस्मिन्सोम इति कुण्डपाय्यः क्रतुः । कुण्डशब्द भान्ते एयोऽधिकरणे निपात्यते । कुण्डपानमन्यत् । सञ्चीयते इति सञ्चाय्यः क्रतुः । सञ्चेयमन्यत् (परिचाय्योपचाय्यौ निपात्येते अग्नावभिधेये । परिचेय उपचेय इत्यन्यत् । चित्याग्निचित्याशब्दौ निपात्येते अग्नावभिधेये । चीयतेऽसौ चित्योऽग्निः । अग्निचयनमग्निचित्या । ) अन्त्ये स्त्रीलिङ्गे भावे क्यग्निपात्यः।
ण्वुतची ॥२।१।१०६॥ गवु तृच इत्येतो त्यौ भवतः । कारकः । कर्ता । भोजकः । भोक्ता ।
नन्दिग्रहिपचिभ्यो ल्युणिन्यचः ॥२।१।१०७॥ नन्द्यादिभ्यो ग्रहादिभ्यः पचादिभ्यश्च यथासंख्य ल्यु गिन् श्रच् इत्येते त्या भवन्ति । नन्दयतीति नन्दनः । लकारः “युवोरनाको' [शा१]इति सामान्यग्रहणाविधातार्थः। नन्दिवाशिमदिनर्दिभूषिसाधिशोभिवद्धिभ्यो एयन्तेभ्यः संज्ञायां सहितपिदमिज्वलिरुचिबल्पिदृपिरसिसन्दिसङ्कर्षिभ्यः संज्ञायामण्यन्तेभ्यः। जनार्दनः। मधुसूदनः । लवण इति निपातनाएणलम् । विभीषणः । पवनः । वित्तनाशनः । कुलदमन एतावणोऽपवादौ इति नन्यादिः । ग्रह उत्सह उद्दास स्था उद्भास मंत्र संमद निरक्षी निश्रावी निवापी निवेशी एतेभ्यः निपूर्वेभ्यः । अयाची अव्याहारी असंव्याहारी अवादी अवाजी श्रवासी एतेभ्यः प्रतिषिद्धभ्यः । अचामचित्तकर्तृकाणां प्रतिषिद्धानामिति वर्तते । अकारी अहारी अविनायी विशयी विषयीशब्दो देशे निपतनात् अद्रिभावी प्रविभावी भूते भवतः। अपराधी उपरोधी परिभवी परिभावी इति ग्रहादिः । पच पठ वप वद चल पत तथा चरिचलिपतिवदीनामच्याक्चस्येति वक्ष्यते । नदट प्लवट तरट् चरट् चारट् चेलट् गा हट् देवट टित्करणं स्त्रियां यर्थम् । जर मर घर सेच मेष कोष दर्भ सर्प नर्त प्रण डर । अर्णि विषयेऽपि । श्वपच चक्रधर । पचादिराकृतिगणः।
शाकृतीगुङः कः ॥२।१।१०८॥ ज्ञा कृ प्री इत्येतेभ्यः इगुश्च धोः को भवति । जानातीति ज्ञः। श्राकारान्तलक्षणो णः प्राप्तः । इह अर्थ जानातीति अर्थज्ञः परत्वादातः के सति नित्यः सविधिः । उत्किरतीति उत्किरः। विकिरः । प्रोणातीति प्रियः । इगुङः । विक्षिपः। विबुधः । विनृतः । इह काष्ठभेदः इति परत्वादा।
अातो गौ ॥२॥२१०६॥ आकारान्ताद्धोः को भवति गौ वाचि। णापवादोऽयम् । प्रस्थः । सुग्लः। इह वडवासन्दाय इति परत्वादण् ।
पाघ्रामाधेदृशःशः॥२२११०॥ गाविति वर्तते । पादिभ्यः शो भवति । पा इति साहचर्यादलाक्षणिकत्वाच्च पिबतेहगाम् । उत्पित्रः । विपित्र: उज्जितः । विजियः। संज्ञायां तु “व्याघ्ररुपमेयेऽतयोगे"
१.इस्यन्यन्नम.,ब.स.। २. विषयेऽपि अ०.स.
For Private And Personal Use Only