________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६८
जैनेन्द्र-व्याकरणम्
अ० २ पा० १ सू० ८५-६२
पोरदुङो ऽपिवपिरपिलपिचमः || २|१२८५॥ पवर्गान्ताद्धोरदुङो य इत्ययं त्यो भवति त्रपिवपि रपिलपिचमीन् वर्जयित्वा । रभ्यम् । लभ्यम् । समत्वेन एयापवादोऽयम् । पोरिति किम् ? वाच्यम् । श्रदुङ इति किम् १ डेप्यम् । कुटादित्वादेन स्यात् । तपरकरणमसन्देहार्थम् । अत्रपिवपिरपिलपिन्चम इति किम् ? चाप्यम् । वाप्यम् । राप्यम् । लाप्यम् । श्रचाम्यम् ।
Acharya Shri Kailassagarsuri Gyanmandir
शकसह ||२||११८६ ॥ शकि सह इत्येताभ्यां यो भवति । शक्यम् । सह्यम् । चकारोऽनुक्तसमुच्चयार्थः । तेन ससित किचतियतियजिजनीनां संग्रहः । सस्यम् । तक्यम् । चत्यम् । यत्यम् । यज्यम् | जन्यम् । "हनो वा वध इति च वक्तव्यम्" [वा०] वध्यम् । श्रात्यम् ।
दमदचरयमो गे || २|१| ८७ ॥ गद मद चर यम इत्येतेभ्योऽगि पूर्वेभ्यः यस्त्यो भवति । गद्यम् । मद्यम् । चर्यम् | यम्यम् । गेरिति किम् ? निगाद्यम् । प्रमाद्यम् । श्रभिचार्यम् । प्रयाम्यम् । यमः "पोरदुङ: " [२|१|८२] इति सिद्धे नियमार्थमिदम् । अगेरेव यथा स्यात् । इतरेषामप्राप्ते विधिः । "वरेराङि चागुराविति वक्तव्यम्" [वा०] श्राचर्य व्रतम् । गुराविति किम् ? श्राचार्यो गुरुः ।
परयाऽवद्यवर्यावह्याऽर्योपसर्याऽजर्याणि ॥ २२१८८॥ पश्य श्रवद्य वर्या वह्य श्रर्य उपसर्या ज इत्येतानि शब्दरूपाणि निपात्यन्ते । पण्यमिति निपात्यते व्यवहर्तव्यं चेद्भवति । पण्यः कम्बलः । पण्या गौः । पाण्यमित्यन्यत्र । वयं भवति गर्ह्य चेत् । श्रवद्यं द्यूतम् । श्रवद्यं पापम् । न उद्यते इत्यनुद्यमन्यत् । वर्येति
यो भवत्यनिरोधेऽर्थे । शतेन वर्या । सहस्रेण वर्या । स्त्रीलिङ्गादन्यत्र राय एव भवति । वार्या ऋषयः धनसंविभागरूपोऽत्राप्यनिरोधोऽस्ति । अनिरोध इति किम् ? वार्या गौः शस्येषु । वह्यमिति निपात्यते करणं चेद्रवति । वहति तेन वह्यं शकटम् । वाह्यमन्यत् । श्रर्य इति निपात्यते स्वामिनि वैश्ये च । अर्यः स्वामी । श्रर्यो वैश्यः । अन्यत्र एव एव । श्रार्य साधु । उपसर्येति निपात्यते काल्या प्रजने चेत् । प्रजनो गर्भग्रहणकाल : प्रातोऽस्याः काल्या | “तदस्य प्राप्तम्'' [३।४।१७ ] इति वर्तमाने "कालाद्यः " [ ३ | ४|१०० ] इति यः । उपसर्या गौः । उपसर्या वडवा । उपसार्या शरदि मथुरा श्रन्यत्र । श्रजयमिति न पूर्वाषः कर्तरि यो निपात्यते सङ्गतैर्थे । न जीर्यत इत्यर्यमर्थसङ्गतम् । श्रजरिता कम्बल इत्यन्यत्र ।
वदः सुपि क्यप् च ॥ २११८६॥ गेरिति वर्तते । वदतेः क्यब्भवति यश्च गिवर्जिते सुपि वाचि । सत्यमुद्यत इति सत्योद्यम् । सत्यवद्यम् । मिथ्योद्यम् । मिथ्या वद्यम् । "वागमिङ् ” [१ ८२] इति षसः । सुपीति किम् ? वाचम् । गेरित्येव । श्रनुवाद्यम् ।
भूत्ये ॥ २१६० ॥ सुप्यगेरिति वर्तते । भूय हृत्य इत्येते शब्दरूपे निपात्येते गिर्जिते सुपि वाचि । देवभूयं गतः । देवत्वं गत इत्यर्थः । साधुभूयं गतः । यत्र निपात्यते । दरिद्रहननं दरिद्रहत्या । चोरहत्या | हन्तेः स्त्रीलिङ्गे भावे क्यग्निपात्यते । सुपीत्येव । भव्यम् । घातो वर्तते । श्रगेरित्येव । प्रभव्यमुपवातः ।
स्तुशासिण्डजुषः क्यप् ॥ २२११६१ ॥ सुप्यगेरिति निवृत्तम् । सामान्येनायं विधिः । स्तु शास् इण वृणोति दृ जुष इत्येतेभ्यः क्यःभवति । स्तुत्यः । शिष्यः । इत्यः । श्रावृत्यः । श्राहत्यः । पुनः क्यब्ग्रहणं किमर्थम् ? 'ओरावश्यके” [२|१|१०२ ] इत्यस्यापि बाधनार्थम् । श्रवश्यस्तुत्यः । " शंसिदुहि गुहिभ्यो वेति वक्तव्यम्” [वा०] शस्यम् । दुह्यम् | शंस्यम् । दोह्यम् । गुह्यम् । गोह्यम् | "श्राङ्पूर्वादज्जेः सज्ञायां क्यब् वक्तव्यः " [वा०] श्राव्यम् । न वक्तव्यम् । पुनः क्यग्रहणाद्योगविभागाद्भविष्यति । उपेयमिति ईङ रूपम् । ऋदुङोऽक्लूपिचृतेः ||२| ११६२॥ ऋकारोङो धोः क्यान्भवति कृपिचुसी वर्जयिता । वृत्यम् । हृदयम् । श्यापवादोऽयम् । श्रकृपिचुतेरिति किम् ? कल्प्यम् । चर्त्यम् । “पाणौ समवशब्दे च सृजेण्य वक्त:" [वा०] पाणिस रज्जुः । समवसः करः ।
१. पद्यम् श्र० ।
For Private And Personal Use Only